SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्ड इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ॥ लोकपालास्तथादित्या रुद्राश्च वसवस्तथा । (१) इन्द्रस्थानं प्रख्यातदेवायतनम् । स्मृच.१०४ पूज्याः प्रभावयुक्ताश्च सान्निध्यं कल्पयन्ति ते ।। (२) धटग्रहणं दिव्यान्तरस्याप्युपलक्षणम्।व्यप्र.१८२ 'छित्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्वकम् । 'विशालामुच्छ्रितां शुभ्रां धटशालां तु कारयेत्। प्रणम्य लोकपालेभ्यस्तुला कार्या मनीषिभिः ।। यत्रस्था नोपहन्येत श्वभिश्चाण्डालवायसैः ॥ मन्त्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च ॥ यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा (१) सौम्यवानस्पत्ययोर्विल्कपः तुल्यकार्यत्वादिति वायसाधुपघात निरासार्थ कपाटादिसहितां शालां कुर्यात् । कैश्चिदुक्तम् । तुलाग्रहणं तत्परिकरस्यापि प्रदर्शनार्थम् । ___मिता.२।१०२ तेन पादस्तम्भाद्यर्थमपि वृक्षच्छेदनं कार्यम् । स्मृच.१०५ केपाटबीजसंयुक्त परिचारकरक्षिताम् । (२) यूपवदिति यूपे छेदन विहितसर्वेतिकर्तव्यतातिपानीयाग्निसमायुक्तामशून्यां कारयेन्नृपः॥ देशः । सा च ॐवधिते मैनं हिंसीरिति छेदनतत्रैव लोकपालादीन् सर्वदिक्षु निवेशयेत् । मन्त्रविशेषादिरूपेति व्यवहारप्रदीपः । दित.५८१-५८२ त्रिसंध्यं पूजयेन्नित्यं धूपमाल्यानुलेपनैः॥ (३) यूपवन्मन्त्रपूर्वकमित्यनेन ॐ ओषधे त्रायस्वैन* स्मृच., सवि. मितामतं निर्दिष्टम् । मित्यादिच्छेदनमन्त्रप्रयोगादिकमुक्तम् । वानस्पत्यः वन-. पू.; पमा.१६३,१६८; स्मृचि.५३ ( 3 ) मितावत् , पू.; स्पते शतबल्शो विरोहेति मन्त्रः । छेदने कृते इति नृप्र.१३ पू., दित.५८३ मितावत् , पू.; सवि.१८६ पू., शेषः । वानस्पत्यस्य छेदनानन्तरं प्रयोगे यूपवदित्यतिब्यसौ.७६, व्यप्र.१८२: १८७ अपवत् ; व्यम.२२; राको.४१२:४१४ मितावत् , पू.प्रका.६६ पू. समु.५५. देशासिद्धेऽपि पुनर्विधानं औपदेशिकेन सोमदैवत्ये(१) मिता.२।१०२ (= ) मुच्छ्रिता ( मुन्नतां ) स्मरणम् । नातिदेशिकस्य तस्य बाधनिवृत्यर्थम् । अत्र जप्य एव अप.२।१०२ स्था (स्थो); व्यक.८३-८४ शुभ्रां (शुद्धां); चेति चशब्दस्य वानस्पत्य इत्यनेनान्वयात् तस्य च स्मृच.१०६ स्था (स्थो) श्वभि (बहि); पमा.१६८ अपवत्, समुच्चयद्योतकत्वात् समुच्चय इति केचित् । सौम्यवाननारदः; स्मृचि.५३ स्था (स्थं); सवि.१९३ अपवत् ; व्यसौ. स्पत्ययोरेकार्थत्वात् । 'तुल्यार्थास्तु विकल्पेरन्' इत्यनेन ७६ शुभ्रां (शद्धां) स्था (स्थो); व्यप्र.१८६ अपवत्; व्यउ. न्यायेन व्रीहियववद्विकल्प इत्यपरे । व्यप्र.१८६-१८७ ६०; व्यम.२४; विता.२३३ अपवत्; प्रका.६६, समु. (४) विकल्पलेखस्त्वज्ञानमूलकः। *व्यउ.५७ (५) वानस्पत्यो 'वनस्पते शतबलशो विरोहेति' अस्य (२) मिता.२११०२ पानी...क्ता ( मृत्पानीयाग्निसंयुक्ता) यूपवदित्यतिदेशात्सिद्धस्यैवानुवादः। स्मरणम् अप.२।१०२ कपा (कवा); व्यक.८४; स्मृच.१०६ व्यम.२४ कपा (कवा) शेषं मितावत्, पमा.१६८ कपा (कवा) ग्निस * शेषं व्यप्रवत् । (दिस) नारदः; स्मृचि.५३ पाट (पाल); सवि.१९३ स्मृच- (१) अप.२०१०२ (लोकपालांस्तथादित्यान् रुद्राश्चैव बत् । व्यसौ.७७ पाट (पाल) रक्षि (संयु); व्यप्र.१८६ ग्निस वसूंस्तथा); व्यक.८३ पज्याः (पूजा); व्यसौ.७२. (दिस); व्यउ.६०-६१ चारक (खावार) शेषं मितावत्, क्रमेण (२) मिता.२।१०२; अप.२।१०२, व्यक.८३, स्मृच. याज्ञवल्क्यः , व्यम.२४ व्यप्रवत्; विता.२३३ मितावत् ; १०५ यूप (विधि); पमा.१६८ यशियं (याशिक) यूप (हेतु); प्रका.६७ स्मृचवत् ; समु.५६ स्मृचवत्. स्मृचि.५३ (=); दित.५८१, सवि.१८४ तु यज्ञियं (३) मिता.१०२ व (न् ) न्नित्यं धूप (देतान् गन्ध) वृक्षं (यशियवृक्षं तु) प्रजापतिः; व्यसौ.७६, व्यप्र.१८६ वृक्ष स्मरणम् । अप.२११०२ लादीन् (लांस्तु) नित्यं (चैनं); व्यक. (काष्ठं); व्यउ.५७ याज्ञवल्क्यः व्यम.२४; विता.२१८ ८३ लादीन् (लांश्च); स्मृच.१०६ नित्यं धूप (चैतान् गन्ध); यूप (पूर्व ); राको.४१४; प्रका.६६ स्मृचवत् ; समु.५५ स्मृचि.५३ व्यकवत् ; सवि.१९३ नित्यं धूप (चैनां गन्ध); स्मृचवत् . व्यसौ.७६ व्यकवत् ; व्यउ.६० स्मृच्चत, क्रमेण याज्ञवल्क्यः; (३) मिता २।१०२; अप.२।१०२;स्मृच.१०५ च (तु); विता.२३३ व (वान् ) नित्यं धूप (चैनं गन्ध); प्रका.६६. स्मृचि.५३ (); दित.५८२, व्यप्र.१८६, व्यउ.५७ २७ स्मृचवत् : समु.५६ स्मृचवत् . । (); व्यम.२४ प्रका.६६ स्मृचवत् । समु.५५ स्मृचवार,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy