________________
दिव्यम्-धटविधिः
४७९ .
योजयेत सुसंयत्तां तुलां प्रागपरायताम् ।।
(१) एवं च सति प्रथमतोलने पर्याये समस्य पुन. तयोर्मध्ये तुला कार्येत्युक्तं तद्विशेष्यते । लोहपाशेन स्तोल्यमानस्य यदि समतैव भवति तदानीमविशुद्धिरवतुलां मध्ये गृहीत्वा योजयेदुपरितनस्य काष्ठस्य मध्ये पूर्व- धारणीया, न प्रथम एव पर्याये। अप.२।१०२ पश्चिमदीर्धाम् ।
नाभा. (२) शोध्यः स्वल्पदोषाङ्गीकारेऽपि प्रधानदोषवादिनोऽनुमतेनैनां कारयेन्नान्यथा नृपः । निर्णयार्थ तत्रैव पुनस्तोलनीयः । दित.५९० तोलयित्वान्तरं पूर्व चिह्नं कृत्वा धटस्य तु॥ (३) अयमर्थः- पुनर्देवतावाहनाद्यङ्गसहितं सर्वे
प्रतिवाद्यनुमतेन, इत्थंभूतलक्षणा प्रकृत्यादित्वाद्धेतौ । कर्म विधाय तोलनीय इति । *व्यप्र.१९२ वा तृतीया। प्रतिवादिनि शिरसि स्थिते एवं समयं (४) तस्मिन्नेव प्रयोगे पुनस्तोल्य इति प्राच्याः, तन्न कारयेत् , नान्यथा स्वयमुत्थाप्य । नृपस्तुलां कृत्वा कर्मवैगुण्यसत्वात् ।
विता.२३० एकस्मिन् पार्श्वेऽभिशस्तमपरस्मिन् पाषाणादि बध्वा कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा । समवस्थितायां चिह्न कृत्वा तुल्यसमवस्थितमवताये रज्जछेदेऽक्षभङ्गे च तथैवाशुद्धिमादिशेत् ।। धटात् समयान् ज्ञापयित्वा पुनरारोपयेदभिशस्तम् । नाभा. (१) यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां तुलितो यदि वर्धेत स विशुद्धो हि धर्मतः। छेदो भङ्गो वा भवति तदाऽप्य शुद्धिरेव । समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥ .
मिता.२११०२ तुलितो यद्यधो लम्बते गुरुः स्यादित्यर्थः, स शुद्धः। (२) एतदाकस्मिककक्ष्यच्छेदादिविषयम् । कात्यासमो वा स्याद्धीयते वा स उपरि गच्छेत् , लघुः स्यादि- यनवचनं तु दृश्यमानकारणकशिक्यच्छेदादि विषयमिति त्यर्थः । यथा चोदकेन च शुद्धः स भाति तथा सत्य- विज्ञानेश्वराचार्यादयः।
व्यप्र.१९३ शुद्धो भवति ।
नाभा.
कात्यायन:
- शिक्यच्छेदे तुलाभङ्गे तथा चाऽपि गुणस्य वा। त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ॥ शुद्धेस्तु संशये चैव परीक्षेत पुनर्नरम् ।। त्वमेव देव ! जानीषे न विदुर्यानि मानवाः।।
पितामहः व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा । तंदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ , अवतार्य श्रावयित्वा पुनरारोपयेत् । ततो वृद्धि
- स्मृच. अपवत्। * शेषं अपगतम् । दित. मिताबत् ।
(१) मिता.२।१०२ च (वा) स्मृत्यन्तरम् ; दीक.४१ हासाभ्यां जयपराजयौ । घटस्तुतिरेषा । तदधिष्ठिता स्त्री
कक्ष (पक्ष) च (वा) तथैवाशुद्धिमादिशेत् (दद्याच्छुद्धिं पुनर्नृपः); देवता तु सत्यानृते विभजति ।
नाभा.
। दित.५९१, सवि.१९२ (=); व्यप्र.१९३ कक्ष (कक्ष्य) बृहस्पतिः
। मादिशेत् (माप्नुयात् ); व्यउ.६० (=) कक्ष (अक्ष) 5क्ष धंटेऽभियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात् ।। (कक्ष); व्यम.२६ च (वा) स्मृत्यन्तरम् . तत्समस्तु पुनस्तोल्यो वर्धितो विजयी भवेत् ।। (२) अप.२।१०२; व्यक.८६ चाऽपि (वाऽपि) वा (च) (१) नासं.२०१७. (२) नासं.२०१८. (३) नासं.२०।९.
शुद्धस्तु (विशुद्धि); स्मृच.१११ चाऽपि (पि तु); व्यसौ. (४) नासं.२०।१०. (५) नासं.२०।११.
७९ (=) चाऽपि ( वाऽपि); व्यप्र.१९३ चैव (चैन); व्यम.
२६ द्धेस्तु (द्धेश्च) चैव (चैन) क्षेत (क्षेत्तु); विता.२३१ चापि (६) अप,२।१०२ तोल्यो (तुल्यो); व्यक.८६, स्मृच.
(चैव) वा (च) चैव (चैनं) पुनर्नरम् (पुनःपुनः); बाल. १११७ दीक.४१ अपवत्; दित.५९०, सवि.१९२ ऽभि (नि) तोल्यो (तौल्ये); व्यसौ.७९ तोल्यो ( तुल्यो) वर्धि
२।१०२ चाऽपि (वाऽपि) द्धेस्तु (द्धेश्च) चैव (चैनं); प्रका. (वृद्धि); व्यप्र.१९२ तोल्यो (तौल्यो); व्यम.२६ विजयी ७०स्मृचवत् समु.५८. (क्तिथी) उत्त.; विता.२३० ल्यो वर्धितो (ल्य ऊर्ध्वगो); (३) मिता.२।१०२ सदा (तथा) पृ.अप.२।१०२ प्रका.७०समु.५८ 5 भियु (नियु). .
राजद्वारे (धर्मस्थाने ); व्यक.८३ नारदः, स्मृच.१०४:१०६