________________
दिव्यम्-धटविधिः
४८१
अन्तरं
(६) मिता.टीका-यज्ञियं खदिरादिकम् । मन्त्रेति । तु पार्श्वन ‘यवीनां षड्यवाः पार्श्वसंमिताः' इति 'ओषधे त्रायस्वैनं' इत्यादिमन्त्रपूर्वकमित्यर्थः । छेदन- कात्यायनवचनात् । अनयोर्व्यवस्थामाह कापिलपञ्चक्रियाविशेषणमिदम् । यूपवदित्यस्य तुला कार्येत्यत्रा- रात्रम् । 'अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यम सप्तभिर्यवै। 'वयः । यूपवदित्यतिदेशसिद्धं मन्त्रवदित्युक्तमेवानु- कन्यसं षड्भिरुद्दिष्टमगुलं मुनिसत्तम' ॥ कन्यस वदति । मन्त्र इति । वानस्पत्यच्छेदने इति समस्तम् । कनिष्ठ पादौ स्तम्भौ उपरि मृत्तिकोपरि तत्समौ चतुतच्छेदनकाले सोमदेवताकः सोमो धेनुं सोमो अर्व- हस्तावित्यर्थः वस्तुतस्तु उपरि तत्समौ। दित.५८२ न्तम्' इत्यादिमन्त्रो जप्य एवेत्यर्थः । व्यस्तपाठे (३) अन्तरं मध्यम् । अध्यधै सार्धहस्तद्वयमा वानस्पत्यो मन्त्री बनस्पते शतबल्शो विरोहेति' । अन
व्यप्र.१८७ योजपमन्त्रत्वेनादृष्टार्थत्वात्समुच्चयः । चो. भिन्नक्रमः। (४) तथाविधौ चतुर्हस्तौ इदं च निखेयहस्तद्वय छेदने तुलाकाष्ठच्छेदने । स स च जप्य एवेत्यर्थ इत्यन्ये। भागाद्भिन्नम् । 'अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव वा।
बाल.२।१०२ अध्यधै सार्धहस्तद्वयम् । अक्षनामकतुलावलम्बनकाष्ठ. चतुर्हस्ता तुला कार्या पादौ कार्यों तथाविधौ। परिमाणमन्तरालभूमिसमम् । तस्य चावलम्बनस्तम्भा
। तयोर्हस्तौ भवेदध्यर्धमेव वा ॥ त्किञ्चिदाधिक्यमिति जीर्णाः, साम्यमेवेति चन्द्रिका. (१) पादौ तुलार्धारकाक्षाख्यकाष्ठधारणाएँ स्तम्भौ कारः। ---- ... . - व्यउ.५७ तथाविधौ चतुर्हस्तप्रमाणावित्यर्थः । एतच्च पादयोः । हस्तद्वयं निखेयं तु पादयोरुभयोरपि । प्रमाणं निखननीयहस्तयादुपरितनभागस्य वेदितव्यम् । | मिता.टीका-- हस्तद्वयमिति । ऊभयोरपि पादयोअतो निखननीयभागेन सह षवस्तौ भक्तः। - ..... हस्तद्वयं हस्तचतुष्टयादवशिष्टं भूम्यन्तः प्रवेशनीय• अक्षस्य प्रमाणं तु पादयोरन्तरालाभिधानेनैवार्थसिद्ध- मित्यर्थः ।
बाल.२।१०२ मिति न पृथगुक्तम् । तेन पादस्तम्भमस्तकदेशात् चतुरस्रा तुला कार्या दृढा ऋज्वी तथैव च ।। बहिरनिःसृतो यथा भवति तथा हस्तद्वयात् सार्धहस्ता- कटकानि च देयानि त्रिषु स्थानेषु यत्नतः॥ द्वाऽभ्यधिकोऽक्षः कार्य इत्यवगन्तव्यम् । स्मृच.१०५ कटकानि लोहवलयानि । त्रिषु स्थानेषु उपान्त
(२) अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो मध्ये च ।कटकानीत्ययोमयानामन्येषामप्युपलक्षणार्थम् । ग्राह्यः । यथा- 'चतुर्विंशत्यङ्गुलाढयं हस्तं तन्त्र- तेनौपान्त्ययोरायसकीलको शिक्यपाशधारणार्थाविषुवविदो विदुः । यवानामष्टभिः कृतं मानाङगुलमुदीरि- द्वाग्रौ कर्कटशृङ्गसंनिभौ देयौ। मध्ये त्वायसपाशोऽक्ष. तम्' ॥ यवानां तण्डुलीकृतानाम्-- ‘यवानां तण्डुलै- काष्ठे तुलायोजनार्थो देयः।, स्मृच.१०६ रेकमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतु- तोरणे तु तथा कार्ये पार्श्वयोरुभयोरपि । विंशतिरङ्गुलैः' ॥ इति कालिकापुराणात् , प्रमाणं (१) मिता.२११०२; अप.२।१०२ व्यास: पमो.१६९
स्मृचि.५३ (=); नृप्र.१३, दित.५८२, व्यप्र.१८७, (१) मिता.२।१०२ कार्यों तथाविधौ (चोपरि तत्समौ) व्यउ.५७; राको.४१४. अन्त ( प्रान्त ); अप.२।१०२ रं (रे) र्धमे (ध ए) शेषं (२) मिता.२।१०२ दृढा (दृष्टा ) यत्नतः (चार्थवत्); मितावत् ; व्यक.८३ (चतुर्हस्ता तुला कार्या द्विहस्ता च तथा अप.२।१०२; स्मृच.१०६; पमा.१६९ कष्टका (कर्कटा) द्विधा); स्मृच.१०५ र्धमे (ध ए); पमा.१६८ स्तौ (स्तो);
उत्त.; दित.५८२ यत्नतः (चार्थवत्); सवि.१८५ तुरस्रा व्यचि.८०% स्मृचि.५३ वा (च); नृप्र.१३ तु (च) स्तो
(तुर्हस्ता); व्यसौ.७६ तुरस्रा (तुर्हस्ता) षु यत्नतः (विशेषतः);
व्यप्र.१८८; व्यउ.५७ तुरस्रा (तुर्हस्ता) ऋज्वी (रज्वी) (स्तो) दध्य (दस्ता); दित.५८२ मितावत् , पू. सवि.१८४
यत्नतः (चार्थवत्); ब्यम.२५, राको.४१४ दितवत् ; प्रका. कायौँ (चापि) प्रजापतिः, व्यसौ.७५-७६ तु (च); व्यप्र.
६६, समु५५.. .. १८७ वा (च); ब्यउ.५७; ब्यम.२५ वा (च); राको. (३) मिता.२२१०२ तु (च); अप.१०२ मिनावत् । ४१४ मितावत् ; प्रका.६६ स्मृचवत् ; समु.५३ स्मृचवत् . व्यास:; व्यक.८३ धटादुच्चतरे (ते धटादुद्यते) क्रमेण नारदः।
म. का.६१