________________
व्यवहारकाण्डम् पिटिकां पूरयेत्तस्मिन्निष्टकालोष्टपांसुभिः ॥ एवमनेन प्रयत्नेन नरं प्रथमं तुलायां पिदकवा सम.
इष्टकाभिविभिः पांसुभिवेत्यर्थः । माषैर्वा पिटकं समानतुलितमुपलक्षयेत् । यदा कक्षास्थाने सलिलप्रक्षेपपूरयेत् । 'माषराशिमथापि वा' इति स्मृत्यन्तरवचनात्। समत्वं सिद्धं भवति तदा धटात्पुरुषोऽवतार्यः। एवं च शिलामृत्तिकेष्टकानावपांसुमाषाणां प्रतिमानत्वे
अभा.७६ विकल्पो वेदितव्यः । उत्तरपार्श्वे इत्येतद्दक्षिणोदगायत- समयैः परिगृह्याथ पुनरारोपयेन्नरम् । त्वेन निर्मिततुलाविषयम् । यद्यपि तथा निर्माणं पूर्व निर्वाते वृष्टिरहिते शिरस्यारोप्य पत्रकम् ।। मनुपदिष्टं तथाऽप्यस्मादेव पचनात्पूर्वापरसंस्थानौ पाद- (१) ततस्तं पुरुषं गृहीतसमयं सुकृतसत्यश्रावणं स्तम्भौ कृत्वोदगग्रा तुला कदाचित्कार्येत्यात्सिद्धं इति कृतदेवताहानं शिखारोपितयथावृत्तान्ताभियोगसत्यान कश्चिद्विरोधः।
स्मृच.१०९ ऽनृतविचारपत्रकं पुनरपि तुलामारोपयेत् । वातवृष्ट्युपप्रेथमारोपणे ग्राह्य प्रमाणं निपुणैः सह। पातवर्जिते काले ।
अभा.७६ तुलाशिलाभ्यां तुल्यं च तोरणं म्यस्तलक्षणम् ॥ (२) समयैः परिगृह्य तुलाधारकं शपथैर्नियम्येत्यर्थः । सुवर्णकारा वणिजः कुशलाः कांस्यकारकाः।
स्मृच.११० अवेक्षेरन् धटतुला तुलाधारणकोविदाः॥ ब्रह्मनो ये स्मृता लोका ये लोकाः कूटसाक्षिणः । __ अत्रानेन श्लोकचतुष्टयेन (नास्मृ.४।२७१-२७४) तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ प्रथमं पुरुषपाषाणपिटिकयोस्तोलनसमानधारणाधरणार्थ तस्मिन्नेव समारूढे धृत्वा कक्षां द्विजो वदेत् । विधिरुद्दिष्टः । तत्र च बहूक्त्वाऽपि पुनरिदमुक्तम्-सुवर्ण- धर्मपर्यायवचनैर्धट इत्यभिधीयसे ॥ कारा वणिजः कांस्यकारादयस्तुलाधारणसमानप्रमाणज्ञा त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च । उभयशिक्ययोः समानतामवेक्षेरन्निति। अभा.७६ त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ तुलयित्वा नरं पूर्व चिह्नं कृत्वा धटस्य च। (१) नास्मृ.४.२७६; अभा.७६ मयैः (मयं); अप. कक्षास्थाने यदा तुल्यमवतार्य ततो धटात् ॥ २।१०२ निर्वा. (निवा); व्यक.८५; स्मृच.११० अपवत् ; पू.; व्यक.८४ (पिटकं पूरयेत्तस्मिन् इष्टकायां सुलोष्टकैः);
पमा.१७२, सवि.१९० (3) अपवत् ; व्यसौ.७८, व्यप्र. स्मृच.१०९ (पिटकं पूरयेत्तस्मिन् इष्टकानावपांसुभिः); पमा. १९१; व्यउ.५९ पुनरा (घटमा); व्यम.२५ पये (हये); १७० (पिटकं पूरयेत्तत्र इष्टकायां सुलोष्टकैः ); दीक.४१
विता.२२२ समयैः (शपथैः) निर्वाते वृष्टि (विवाते वात); (पिटकं पूरयेत्तस्मिन् इष्टकापांशुलोष्टकैः); सवि.१९१ (-) प.; प्रका.६९ अपवत् ; समु.५८ अपवत् . व्यसौ.७७ दीकवत् ; व्यप्र.१८८ पू.: १८९ दीकवत् ; व्यउ. (२) स्मृच.११०; व्यचि.८०() यतो (यते); सवि. ५७.५८ दीकवत् ; व्यन.२५ व्यकवत् ; विता.२१९ पू.
१९० (= ) ये स्मृता लोका (यस्य लोका ये) णः (णाम् ); प्रका.६८ स्मृचवत् ; समु.५७ स्मृचवत् ,
विता.२२२ (=); प्रका.६९; समु.५८ णः (णाम् ). (१) नास्मृ.४।२७३; अभा.७६; व्यक.८४ पू. स्मृच.
(३) नास्मृ.४।२७७; अभा.७६ यसे (यते); व्यक.८५
वचनैः (शब्देन) यसे (यते); स्मृच.११० समा...क्षा (कृते. १०९ रोप (रोह) शिला ...रणं (शिरोभ्यां तुल्यं तु तोरण);
लक्षे लक्ष्यं कृत्वा) वचनैः (शब्देन); दित.५८५ नैः (नं) यसे व्यसौ.७७ स्मृचवत् ; व्यप्र.१८९ रोप (रोह) शिला...च
(यते) उत्त., विष्णुनारदौ, सवि.१९० समा... क्षां (कृते लक्ष्ये (शिरोभ्यां तुल्यं तु); व्यउ.५८ स्मृचवत् ; प्रका.६९ स्मृचवत् ;
लक्ष्यं कृत्वा) पू. व्यसौ.५८ (तस्मिन्नेव कृते कक्षे कक्षं कृत्वा समु.५७ ग्राह्य (कार्य) शेष स्मृचवत् .
द्विजः पतेत्) शेष व्यकवत् ; प्रका.६९ समा ...क्षा (कृते लक्षे (२) नास्मृ.४।२७४; अभा.७६; स्मृच.१०९ अवे... कक्षं कृत्वा) शेष व्यकवत् ; समु.५८ वचनैः (शब्देन) शेष तुला (तां तुलामन्ववेक्षेरन् ); व्यप्र.१८९ स्मृचवत् ; प्रका. | सविवत् . ६८ स्मृचवत् ; समु.५७ स्मृचवत् .
(४) नास्मृ.४।२७८; अभा.७६ पू. व्यक.८५; (३) नास्मृ.४।२७५, अभा.७६ चिन्हं (कक्षां) ततो स्मृच.११०; पमा.१७२, सवि.१९० नवाः (नुषाः); धटात् (घटस्ततः); व्यसौ.७७ चिन्हं (कक्षं) कक्षा (कक्ष) यदा | व्यसौ.७८; व्यप्र.१९१, व्यउ.५९; ब्यम.२६; प्रका, तुल्थम् (पदा तुल्या).
| ६९ समु.५८.