SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-धटविधिः १ व्यवहाराभिशस्तोऽयं मानवस्तोत्यते त्वया । • तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ देवासुरमनुष्याणां सत्ये त्वमतिरिच्यसे । सत्यसन्धोऽसि भगवन् ! शुभाशुभविभावने ॥ ! आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्व उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ शोध्यं शिक्ये यथासंनिवेशं निधाय धर्मेत्यादि वृत्तमित्यन्तं प्राड्विवाको वदेदित्यर्थः । स्मृच. ११० * त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता ॥ तत्सत्यं वद कल्याणि संशयान्मां विमोचय । यद्यहं पापकर्माऽस्मि तदा त्वं मामधो नय ॥ शुद्धं चैव विजानासि तत उर्ध्वं गृहाण माम् । तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ इत्यादि कृतश्रावणं लोकपालैः सुरैश्च वै । पुरुषं पुनरारूढं समुद्धृत्य निरीक्षयेत् ॥ तुलितो यदि वर्धेत स शुद्धः स्यान्न संशयः । (१) नास्मृ.४।२७८ वस्तो. (वस्तु); अभा. ७६ नास्मृवत् पू.; व्यक. ८६ नव (नुष); स्मृच. ११०; पमा. १७२; व्यप्र. १९१; व्यउ.५९ ( = ); व्यम. २६ त्वया ( त्वयि ); प्रका. ६९; समु.५८. (२) नास्मृ. ४।२७९; अभा.७६ पू.; व्यक. ८६; स्मृच.११० वने (वनैः); पमा. १७२ सि भगवन् ( हि सगवान् ) वने (वन); व्यसौ.७८ भावने (चारणे); व्यप्र. १९१ तिरिच्य (भिषिच्य ); व्यउ. ५९ ( = ) सत्ये त्व ( सत्यस्त्व ); उयम २६ सत्ये त्व (सत्यैस्त्व ); विता. २२३ (=) सत्ये त्व ( सत्यैस्त्व ); प्रका. ६९ स्मृचवत् ; समु. ५८. (३) अपु. २५५ ३५; व्यक.८६६ स्मृच. ११०६ पमा. १७३; व्यसौ.७८-७९ लोsनलश्च (लानलौ च ); व्यप्र. १९१; व्यड. ६०; व्यम. २६; समु.५८. (४) नास्मृ. ४।२७९-२८१; अभा. ७६. (५) नास्मृ . ४ । २८२; अभा. ७६ ( इत्यादि सलोकपालाङ्कानकृतश्रावणम्) ध्दृत्य ( ध्वतमुक्तं ). (६) नास्मृ. ४।२८३; अभा.७६; विश्व. २ १०६ स शु (विशु) अवि (न वि) न्नरः (ततः); मिता. २ । १०२ ( = ) अवि (नस); अप. २ १०२ स... यः ( शुद्धो भवति धर्मतः) अवि ४७७ समो वा हीयमानो वा अविशुद्धो भवेन्नरः ॥ (१) प्रकटार्थोऽपि (si) श्लोकः । किं तु केचिदत्र चोद्यं कुर्वन्ति । यत्किल सुवर्णतुलायां यदेकस्यां दिशि षोडशगद्याणकं फलकदलमारोपितं द्वितीयदिशि गद्याणकाः षोडश । तदुभयमपि समधृततुलास्थितमेव भवति । यदि पुनस्तस्य समतुलाधृतस्य तदवस्थस्यैव सुवर्णस्य मध्ये कुतोऽपि धनिनः पुण्ययोगात्तत्र सप्तदशमो गद्याणकः आकाशात्पतितो भवति तदा तत्सुवर्ण वर्धते । वृद्धिप्राप्तं सदधोगामि भवति । नोर्ध्वगामीति । यदि षोडशद्याणका एकगद्याणकेन हीयमानाः पञ्चदश भवन्ति, ततस्तत्सुवर्ण हीयमानं ऊर्ध्वमेव गच्छति । एवमनेनोपमानेन तुलितो यदि वर्धेत धर्ममाहात्म्यात् पुरुषः । ततो धर्मगौरवात् अधो गच्छमानः शुद्धः संभवति । ऊर्ध्वं तु हीयमानो न शुद्धयति । लोके अत्र आ निवेशात्प्रतिष्ठित्य (?) प्रसिद्धिरेषा । ऊर्ध्वं गच्छमानः शुद्धो भवति, अधोगतिरविशुद्धो हीयमानश्च भवतीति । तत्कथमेतत् ? इत्यत्र परिहार उच्यते; यथा रौप्यमलसहितस्य सुवर्णस्य षोडश दीनाराः फलकदलसमधृताः सन्तः उत्तार्य, खरतराग्निमध्यात्तप्ताः दग्धमलाः पञ्चदश चतुर्दश वा गद्याणका दाहोत्तीर्णाः सुवर्णस्य भूत्वोर्ध्व गच्छन्ति । तथा पुरुषोऽपि समतुलाधृत उत्तारित: । आहूतलोकपालसत्यश्रावणाधिवासनावतीर्णवर्णाग्निदग्धशङ्काभियोगारूढ कल्मषमलसमूहः दाहोत्तीर्णमिवोर्ध्वमेव गच्छति । एवं विमल पुरुषस्योर्ध्वगमनाद्विशुद्धिरिति सिद्धमिदम् । एप परिहारः । यच्चैतदुक्तम् – 'तुलितो यदि वर्धेत ' तदिह यत्किञ्चिद्वस्तु वर्तते तदूर्ध्वं नैव वर्धते । तुलितो यदि तूर्ध्व वर्धते, ततः शुद्ध इत्यक्षराastrस्त्येव । अधों गच्छमानस्तु अविशुद्धो भवेन्नरः । अभा. ७६-७७ (न वि); स्मृच. ११० अवि (न वि) ; पमा. १७३ स शु (विशु) अवि ( न वि ); व्यचि.८० पमावत् क्रमेण याज्ञवल्क्यः ; स्मृचि. ५४ पमावत् ; दित. ५९० स्मृचवत् पितामहः ; मच. ८।११६ वर्षे ... न्न ( गच्छेत्स शुद्धः स्यान्न तु ); सवि. १९२ स्मृचवत् प्रजापतिः; व्यप्र. १९२ पमावत् व्यउ. ६० अविशुद्धो (न शुद्धो वा) याज्ञवल्क्यः; व्यम. २६ पमावत् ; प्रका. ७० स्मृचवत् ; समु.५८ पमावत् . ܙ
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy