SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-धटविधिः कृताग्निकार्यद्विजवेदमङगल निघोषशब्देन दध्यक्षतहवि- उपोषितः शुद्धवासाः कृतदन्तानुधावनः ।। र्गन्धधूपाक्षतपावनश्चेति । स च यदा शुध्यर्थ कस्यापि | सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ।। देयस्तदा धर्मरक्षणार्थ लोकपालैराहूतैरधिष्ठितः सर्वदा 'अहोरात्रोषिते स्नाते आर्द्रवाससि मानवे । सर्घकालं देयः । सर्वलोकस्य पश्यतः, न पुनरेकान्त पूर्वाह् सर्वदिव्यानां प्रदानमनुकीर्तितम् ॥ इत्यर्थः । अभा.७५ (१) एवं धर्मस्यावतारो भवतीत्यर्थः। अभा.७५ (२) मिता.टीका-सभा च राजगृहद्वारं च देवायतनं (२) धटकोशादीनां पूर्वाह्नो नियतः । अन्येषां वैकच चत्वरश्चेति समाहारद्वन्द्वः । व्यस्तपाठे तत्र द्वन्द्व- ल्पिकः। अप. २।९७ +यम् । कुलं गृहम् । चत्वरः चतुष्पथः । बाल.२।९९ (३) एतत्सर्वे पूर्वाह्ने कर्तव्यं, तस्य प्रधानकाल. 'रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । त्वात् । - व्यप्र.१८५ अर्चयेत्तु धटं पूर्व ततः शिष्टांश्च पूजयेत् ॥.. 'नित्यं दिव्यानि देयानि शुचये चावाससे ॥ • (१) गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । शिक्यद्वयं समासज्य धटकर्कटयोदृढम् । यथाह नारदः-रक्तैरिति । इन्द्रादीनां तु विशेषान- एकत्र शिक्ये पुरुषमन्यत्र तुलयेच्छिलाम् ॥ भिधानाद्यथालाभं रक्तैरन्यैर्वा पूजनमिति पूजाक्रमः । (१) विधिवनिर्मितधटकर्कटकद्वये शिक्यद्वयपाशी एतच्च सर्व प्राड्विवाकः कुर्यात् । * मिता.२।१०२ समासज्येत्यर्थः । शिलाग्रहणं मृदादेरुपलक्षणार्थम् । (२) धटं घटाधिष्ठितं धर्मम् । शिष्टानिन्द्रादीन् । स्मृच.१०८ स्मृच.१०९ (२) धटकर्कटयोः कर्कटशङ्गोपमयोः लोहवलय(३) अविशेषात् सर्वत्र रक्तान्वयः। मिताक्षरायां । योरुभयोः कोटिलग्नयोः। सवि.१९१ तु धर्मपूजन एव रक्तत्वनियमः। दित.५८५ "मत्पिण्डमभिशस्तं च तुलायां धारयेत्समम् ।। 'प्राइविवाकस्ततो विप्रो वेदवेदाङ्गपारगः। । तुलायां धारयेद्वणिगादीनामन्यतम इति इति शेषः । श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः ।। स्मृच. १०९ 'सत्यसन्धः शुचिर्दक्षः सर्वप्राणिहिते रतः।। 'धारयेदुत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ।। . * सवि. मितागतम् । (१) नास्मृ.४।२६८ अभा.७५ आर्द्र (साई); अप.२।९७ - (१) मिता.२।१०२ष्टांश्च (ष्टांस्तु); स्मृच.१०९ मितावत् मनु (मुप)शेष अभावत् व्यक.८२ स्मृच.१०८पमा.१६७% पमा.१७१, दित.५८५ दध्यपू (धूपदी); सवि.१८८-१८९ दीक.४०. प्रदा (विधा); स्मृपा.११८ कीर्तितम् (कीर्त्यते); माल्यै...पूपा (धूपैश्च दद्याद्भूपा) ततः (तथा); व्यप्र.१९० | व्यचि.८५ नमनु (नं परि) उत्त. दित.५८९; सवि.१८९ मितावत् ; व्यउ.५६,५८ मितावत् ; व्यम.२५ मितावत् ; मितावर व्यम.२५ मितावत् ; उत्त.; चन्द्र.१६१ (D) उत्त.; व्यसौ.७५ वीमि.२२९७ राको.४१७ ष्टांश्च (टान् प्र); प्रका.७९ मितावत् ; समु. (पूर्वाल एव दिव्यस्य प्रदानं परिकीर्तितम्) उत्त.; व्यप्र.१८५; ५७-५८ मितावत् . व्यउ.५४ दानमनु (माणं परि) उत्त.; विता.२०५ ब्यचिवत् , (२) मिता.२।१०२, दित.५८५ (-) वृत्तोपसंपन्नः उत्त.; बाल.२२९७ (= ) आर्द्र (त्वा) पू.; प्रका.६८ नवे (व्रतोपपन्नश्च); सवि.१८९ ङ्ग (न्त) संपन्नः (पन्नश्च) प्रजा- (नवः); समु.५७. पतिः; व्यप्र.१८५; व्यउ.५६, व्यम.२४; विता.२१७ (२) अप.२।९७.(३) नास्मृ.४।२७१ अभा.७६; व्यक. पू: बाल.२।९७; समु.५६.. ८४; स्मृच.१०८; पमा.१६९ सज्य (साध) घट...म् (३) मिता.२।१०२, दित.५८५ (= ) न्तानु (न्तादि); (पार्श्वयोरुभयोरपि); दीक.४१ सज्य (साद्य); दित.५८३ संवि.१८९ प्रजापतिः, व्यप्र.१८५ शुद्ध (चा) र्वासा (वेषां) दीकवत् ; सवि.१९१; व्यसौ.७७; व्यप्र.१८८त्र शिक्ये कुर्यात् (कृत्वा); व्यउ.५६ कुर्यात् (कृत्वा); व्यम.२४ शुद्ध (शिक्ये तु); व्यम.२५; प्रका.६८ समु.५७. (चा) कुर्यात् (कृत्वा); विता.२१७ शुद्ध (चाई ) अन्त्यार्ध- । (४) स्मृच.१०९; प्रका.६८ समु.५७. (५) नास्मृ. द्वयम् ; बाल.२।९७ व्यमवत् ; समु ५६. ४।२७२, अभा.७६ त्तस्मिन्निष्ट (त्तत्र इष्टि); अप.२।१०२
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy