SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-धटविधिः ४७३ स्वरूपं वद दर्शय । कल्याणि शोभने अस्मात्संशयान्मां नारदः विमोचय । हे मातः यद्यहं पापकृदसत्यवाद्यस्मि ततो 'विचार्य धर्मनिपुणैः सर्वधर्मविशारदैः । मां त्वमधो नय । अथ शुद्धः सत्यवाद्यस्मि ततो मामूर्व | इदं सर्वर्तकं प्रोक्तं पण्डितैर्धटधारणम् ॥ गमयेति' । प्राविवाकस्य तुलाभिमन्त्रणमन्त्रः स्मृत्यन्त- एतेषामग्न्यम्बुविषाणां दिव्यानां देशकालयात्रादीनां रोक्तः । अयं तु दिव्यकारिणः । जयपराजयलक्षणं तु बहुविरोधान् दृष्ट्वा सर्वधर्म विशारदैः पण्डितैरिदमेव मन्त्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् । मिता. सर्वर्तुकालाविरुद्धं घटधारणदिव्यं दृष्टमिति । (३) त्वं तुले' इत्यादिना 'ऊर्ध्वं माम्' इत्यन्तेन अभा.७५ मन्त्रेण पुनरारोपणात् प्राक् तुलामभिमन्त्रयेत् शोध्य हेस्तद्वयं तु निखेयमुक्तं मुण्डकयोः सदा । इत्यर्थः । ततस्तं प्राविवाकः पुनरारोपयेत् । षड्ढस्तं तु तयोदृष्टं प्रमाणं परिणाहतः ।। स्मृच.११० तथेति वदन् अन्यदपि किञ्चिद्धटाङ्गभूतं तोरणादिक (४) पापकृदसत्यवादी शुद्धश्च सत्यवादी मन्त्रश्चायं कार्यमिति दर्शयति । स्मृच.१०६ मातः पौराणिकत्वात् शूद्रैरपि पाठ्यः वेदमन्त्रवर्ज चतुर्हस्ता घटतुला पादौ चापि प्रकीर्तितौ । शूद्रस्येति छन्दोगाह्निकधृतस्मृतौ वेदेति विशेषणात् पादयोरन्तरं हस्तो भवेदध्यर्धमेव च ॥ श्राद्धविश्वदेवादौ तु विशेषतो नमस्कारमन्त्रविधानात् ऋज्वी धटतुला कार्या खादिरी तैन्दुकाऽपि वा। सार्तमन्त्रोऽपि निषिद्धः प्रपञ्चस्तु तिथितत्वेऽनुसंधेयः। चतुरस्रा त्रिभिः स्थानैर्धटकर्कटकादिभिः ।। स्त्रीपरीक्षायामपि अविकृत एव प्रयोज्यः 'दिव्यानीह (१) अनेन श्लोकत्रयेण धटन्यासस्वरूपमुक्तम् । विशुद्धये इत्यनेन संदिग्धार्थसंदेह निवृत्तिफलतया तच्च व्यस्तकमप्युक्तं समं, ततः क्रमो विधीयते । ऽविशेषेण स्त्रीपुंसकर्तकदिव्यविधानेन मानुषः शुद्धिमि- षटहस्ताः षटमुण्डकाश्चतुरगुलचतुरस्रा भवन्ति । तेषां च्छतीत्यनेन च प्रकृताव्हायोगात् । अत एव 'पत्नी भूमिनिवेशक्षेत्र पूर्वापरतो हस्तचतुष्टयं दक्षिणोत्तरतः संनह्याज्यं नो धेही ति मन्त्रे द्विबहुपत्नीकयजमानकर्तक- सार्धहस्तं तस्मिन्क्षेत्रे ......मेकं तोरण द्वयोरप्यन्तप्रयोगेऽपि न द्विबहुवचनोह इत्युक्तम् । दित.५८९ (१) नास्मृ.४।२६०; अभा.७४-७५; ब्यक.७९ सर्व- ततः प्राविवाकः पूर्वाननं तं पूर्ववत् धटमारोपयेत्। धर्म (धर्मशास्त्र) इदं (धर्म) धारणम् (धारिभिः); स्मृसा.११७ आरोपितं च पलपञ्चककालं तत्र शुद्धाशुद्धिज्ञापनाय इदं (धर्म्य) प्रोक्तं (चोक्तं) उत्त.; स्मृचि.५१ इदं (धर्म) स्थापयेत् । ततः प्रतिमानद्रव्यादूर्वावस्थाने शुद्धः अधो- पण्डितै (मुनिभि ) उत्त., पितामहः; व्यसौ.७३ (विचार्य ध्वस्थानेऽशुद्धः समावस्थानेऽपि अल्पदोषः। कक्षकीलक- निपुणैर्धर्म धर्मशास्त्रविशारदैः) इदं (धर्म); ब्यप्र.१८१ सर्वकर्कटशिक्यपादाक्षादीनां दृष्टकारणव्यतिरेकेण छेदे भने । धर्म (धर्मशास्त्र) इदं (धर्म); बाल.२।९७ व्यप्रवत् . वाप्यशुद्धिमादिशेत् । ततः पुरोहिताचार्यादीन् दक्षिणा (२) नास्मृ.४।२६१ अभा.७५ निखेय (नैखन्य); व्यक. मिस्तोषयेत् । दित.५९४ ८३ (हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोयोः) णाह (माण); स्मृच.१०६ (हस्तद्वयं निखेयं तु पादयोरुभयोस्तथा ) प.; (५) तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारा प्रका.६६ स्मृचवत् , पू.; समु.५५ स्मृचवत् , पू. दयस्तैलेख्य नाहं स्तेयमकारिषमित्यादिरूपं शिरसि कृत्वा (३) नास्मृ.४।२६२, अभा.७५. (४) ४।२६३ ऋ प्रतिमानेन मृदादिना समीभूतस्तुलास्थितोऽभियुक्तो (र); अभा.७५ क... कार्या ( कार्या धटतुला लेख्या) स्रा दिव्यकर्ताऽवतारितः सन् मामित्येतेन तुलामभिमन्त्रयेत् (त्रैः); अप.२२१०२ काऽपि वा (की तथा); व्यक.८३ काअधिवासनदिने अनेन मन्त्रेण प्रार्थयेत् । वीमि. ऽपि वा (की तथा) रस्रा (हस्ता) धंट (बंद्धा); स्मृच.१०६ उत्त.; पमा.१६९ काऽपि वा (की तथा) धट (र्धटः); व्यप्र. * अप., ध्यउ. मितागतम् । व्यप्र. पदार्थों मितावत् , शेष १८८ अपवत् ; व्यउ.५७ अपवत् ; प्रका.६६ त्रिभिः (स्थिति) दित. (५.५९४) वत्। उत्त.; समु.५५ प्रकावत् , उत्त, म. का.६.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy