________________
व्यवहारकाण्डम्
४७२
संतोल्य कारयेदेवमवतार्यानुमन्त्रयेत् ॥ धर्मपर्यायवचनं धट इत्यभिधीयसे । त्वमेव घट जानीषे न विदुर्यानि मानुषाः ॥ व्यवहाराभिशस्तोऽयं मानुषस्तोत्यते त्वयि । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् । तुलित यदि वर्धेत ततः स धर्मतः शुचिः ॥ शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् । एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥ याज्ञवल्क्यः तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वाऽवतारितः ॥ " त्वं तुले ! सत्यधामासि पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि ! संशयान्मां विमोचय ॥
(१) विस्मृ. १०।१० नं (नैः); अप. २।१०२ मानुषाः ( देवताः) उत्त; व्यक. ८५ विदुर्यानि मानुषाः (च जानन्ति मानवाः); दित. ५८५ यसे (यते) पू. : ५८८ यसै ( ( यते ) मानुषाः (मानवाः); व्यसौ.७८ यसे (यते) र्यानि मानुषाः (यदि मानवा:). (२) विस्मृ. १०।११३ अप. २।१०२ व्यक. ८५ त्वयि (स्वया); व्यसौ. ७८. ( ३ ) विस्मृ. १०।१२-१३.
(४) यास्मृ.२|१००; अपु. २५५ ३४१ विश्व. २११०४ रेखां (लेखाः ); मिता.; अप. रेखां (रेखाः); व्यक. ८४ तारि (धारि) नारदः; स्मृच. ११०३ पमा. १७१३ व्यचि .८० श्रि (स्थि) रेखां (लेख्यं) तारि (धारि); स्मृचि. ५३; नृप्र. १४ छ्रुत्वा (लब्ध्वा); दित.५८९; सवि. १९१ रभि (रवि); मच. ८|११६ रेखां ( लेखां ); व्यसौ. ७७ रण (रश्च) श्रि (घृ ); a. (स्थि ) रेखां (लेख्यं ); व्यप्र. १९०; व्यउ. ५९; ध्यम. २५; प्रका. ६९; समु.५८.
|
(५) यास्मृ. २।१०१; अपु. २५५ ३६ तत्सत्यं वद (सत्यं बंदख); विश्व. २।१०५; मिता. अप; व्यक. ८४ क्रमेण नारद: : ८५ वैर्वि (वेन) क्रमेण विष्णुः; स्मृच. ११०; पमा. १७१ धामा (धर्मा); व्यचि ८०३ व्यनि. ११ [मयाराम: ] स्मृचि. ५३; नृप्र. १४ मिंता ( र्मिते ); दित. ५८९ : ५९४ विमोचय ( समुद्धर ); सवि. १९१; मच.८ ११६ धामा ( नामा); व्यसौ. ७७; वीमि ; व्यप्र. १९१३ व्यउ. ५९ (); ध्यम. २५; बिता. २२३ ( ); प्रका. ६९; सत्यं (सर्व); समु. ५८.
स्म पापकृन्मातस्ततो मां त्वमधो नय । शुद्धमयोर्ध्व मां तुलामित्यभिमन्त्रयेत् ॥ (१) अधिकृतश्च प्रागुक्तनियमवान् कृतस्वस्त्ययनमङ्गलः । स्मृत्यन्तरोक्तलक्षणतुलां प्रत्युपस्थितः ।
वक्ष्यमाणं कर्म कुर्यादिति शेषः । अभियुक्तो व्यवहारेऽभिशस्तः । स तुला मारूढः प्रतिमानसमत्वेन तुलाधारणविद्वद्भिर्यदा लक्षितः, तदास्यास्मिन् प्रदेशे इदमङ्गमित्येवं चिह्नार्थं लेखाः कृत्वावतारणीयः । तुलाधारण: विद्वांसः स्वर्णकारादयः । प्रतिमानं अपरभागस्थितशिक्यस्थं पांसुलोष्टपूर्ण पिटकम् | स्पष्टमन्यत् ।
अवतीर्य चोदङ्मुखः स्थित्वा [ त्वं तुले इत्यादि गमयो मामित्यन्तं पठित्वाऽभिमन्त्रय ] स यदि तुलित ऊर्ध्वं गच्छेत्, तदा शुद्धिः । अन्यथा तु विपर्ययः । यत्तु नारदीये – - 'तुलितो यदि वर्धेत विशुद्धः स्यान्न संशयः । समो वा हीयमानो वा न विशुद्धो भवेत्ततः ॥ इत्यधोगत्या शुद्धिवचनं, तत् तदुक्ताभिमन्त्रणविषयं द्रष्टव्यम् । विश्व. २।१०४-१०६ (२) एवं सर्व दिव्योपयोगिनीं दिव्यमातृकामभिधायेदानीं घटादिदिव्यानां प्रयोगमाह - तुलेत्यादि ।
तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयः तैः प्रतिमानेन मृदादिना समीभूतः समीकृतः तुलामाश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽवस्थितस्तस्मिन् पाण्डुलेखेनाङ्कयित्वा अवतारितस्तुलामभिमन्त्रयेत् प्रार्थयेतानेन मन्त्रेण । ' हे तुले, त्वं सत्यस्य स्थानमसि । पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्रभृतिभिर्विनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य
(१) यास्मृ. २।१०२; अपु. २५५।३७; विश्व. २।१०६/ मिता; अप; व्यक. ८४ नारदः : ८५ विष्णुः; सम्मृच. ११०१ पमा. १७२३ व्यचि ८०३ व्यनि. ११ [ मयारामः ] 1 स्मृचि. ५३; नृप्र. १४ पू. दि.५८९, ५९४ स्मि (स्मिन् ); स. १९१ कृन्मातः (कर्माऽहं ); मच. ८।११६) व्यसौ . ७७.१ वीमि व्यप्र. १९१ शुद्ध: ( शुद्धं );
व्यउ. ५९
( = ); व्यम. ५३; विता. २२३ ( = ) स्मि (इं) तुला ..... तू ( इत्युक्त्वा पलपञ्चकम् ); प्रका. ६९ दितवत् । समुं. ५८ दितवत् .