________________
दिव्यम्-दिव्यमार्नुका
४७१
सहस्रऽपहृते चाग्निः पादोने च विषं स्मृतम् ॥ । न पुनरपह्नवेऽपि कोशतण्डुलतप्तमाषाणां गुर्वर्थापह्नवेत्रिभागोने धट: प्रोक्तो ह्यर्धे च सलिलं तथा। ऽभिहितत्वेन लघ्वर्थेष्वेवेति नियमासंभवात् । स्मृच.९८ धर्माधर्मो तदर्धे च ह्यष्टमांशे च तण्डुलाः ॥ 'ऋणं वा यदि वा दण्डः प्रायश्चित्तमथापि वा। षोडशांशे च शपथा एवं दिव्यविधिः स्मृतः ।। यत्र पञ्चशतादिः स्यात् तत्कार्य गुरु कीर्त्यते । संग्रहकारः
येत्रारभ्य दशभ्यस्त्वेतान्या सैकचतुःशतात् । अपराधानुसारेण दिव्यविशेषाः
कार्य तल्लघु निर्दिष्टं स्मृतितन्त्रविशारदैः ॥ धेटादीनि विषान्तानि गुरुष्वर्थेषु दापयेत् । ___ आ सैकचतुःशतादा पञ्चशतादित्यर्थः । ऋणमिति कोशादीनि पुनस्त्रीणि लघ्वर्थेषु यथाक्रमम् ।।
विवादास्पदं धनमनास्थयोक्तम् । अधनाभियोगस्य महयत्पुनस्तेनोक्तं-'कोशादीनि पुनस्त्रीणि लध्वर्थेषु यथा- त्वाल्यत्वे तत्र विहितदण्डधनप्रायश्चित्तप्रत्याम्नानधनयोक्रमम्' इति तदपहार एव लध्वर्थनियमकथनार्थम् । रन्यतरसंख्यया प्रत्येतव्ये इति तात्पर्यार्थः। स्मृच.१०१ ... (१) मिता.२।९९ (-) घटा (तुला) पू., स्मृच.९८% (१) स्मृच.१०१:३२१त्येते (तितम् ); प्रका.६४, समु. पमा.१५३ रुष्वर्थेषु (वर्थेषु च) पू.; व्यप्र.१७२ पू. ५१ स्मृत्यन्तरम् . (२) स्मृच.१०१ प्रका.६४; समु.५१ प्रका.६३, समु.५१ स्मृत्यन्तरम् ..
- स्मृत्यन्तरम् .
वद:
घटविधिः
तंत्र चैकस्मिन् शिक्ये पुरुषमारोपयेत् द्वितीय । अथ हैषैव तुला। यद्दक्षिणो वेद्यन्तः स यत्साधु प्रतिमानं शिलादि। . करोति तदन्तर्वेदि अथ यदसाधु तद्वहिर्वेदि प्रेतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीत तुलाया ह पुरुषमवतारयेत् ।.... या अमुष्मिल्लोक आदधति यतरद्यस्यति सुचिह्नितौ समतादशायां येष्ववयवेषु शिक्यरजवः तदन्वेष्यति यदि साधु वासाधु वेत्यथ य एवं संयुक्तास्तत्र पाण्डुरेखाङ्कितावित्यर्थः। स्मृच.१०९ वेदास्मिन् हैव लोके तुलामारोहत्यमुष्मि *ल्लोके धैटं च समयेन गृह्णीयात् । तुलाधारं च। सुलाधानं मुच्यते साधुकृत्या हैवास्य यच्छति न ब्रह्मनां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् । पपिकृत्या ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ।। विष्णुः
समयेन च गृह्णीयात् नियमेन तु योजयेत् । . अथ धटः । चतुर्हस्तोच्छ्रितो द्विहस्तायतः । तत्र उपोषितं तथा स्नातं मन्मयं प्रथमं तुलाम्। शालवृक्षाद्भवा पञ्चहस्तायताभयतः शिक्या तुला। (१) विस्मृ.१०१५; व्यक.८४ तत्र चै (अत्रै); व्यसौ.
तौ च सुवर्णकारकांस्यकाराणामन्यतमो ७७ शिला ( तुला ); व्यप्र.१८९ तत्र चैकस्मिन् (अत्रैक), बिभूयात् ।
___ (२) विस्मृ.१०६; स्मृच.१०९; प्रका.६९; समु.
५७. (३) विस्मृ.१०१७-८; व्यक.८५ (च०); व्यसौः : (१) शबा.१११२।७।३३.
७८ टं च (ट:). (४) विस्मृ.१०।९; अप.२१०२ (२) विस्मृ.१०११-३ शाल (सार) व्यक.८३ शाल
नां (मा) णाम् (णः); व्यक.८५ मां (नो) णाम् (णः); (सार); दित.५८२ (शालवृक्षोद्भवा कार्या पञ्चहस्तायता तुला) एतावदेव; व्यसौ.७६ शाल (सार). (३) विस्मृ.१०।४;
पमा.१७२ नां ये (नाना); दित.५८८,५९४ अपवत्। स्मृच.१०९ तां च + (वणिक्); प्रका.६८ स्मृचवत् ; समु. व्यसौ.७८ मां (नो) णाम् (ण:); व्यप्र.१९१ व्यसौवत् ; ५७ स्मृचवत् .
| व्यउ.५९ व्यसौवत् ; व्यम.२६ अपवत् . (५) व्यक.८५,