SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ४७० व्यवहारकाण्डम् अपहार्यो धनी ज्ञेयः स स्वकं धनमुद्धरेत् ॥ मूलग्रामात्समुत्पन्नं लघुग्रामान्तरं तु यत् । तस्य दिव्यं न देयं स्याद्धनिनो दिव्यमर्हति ॥ पद्मपुराणम् स्थावरं जङ्गमं वापि यद्द्रव्यमभियुज्यते । क्रियाप्रयोगकाले तु तन्मूल्यं धर्मतोऽर्हति । तेनैव कनकीकृत्य तत्र दिव्यं प्रयोजयेत् ॥ कालिकापुराणम् दिव्यविषयः शिरोवर्तनं च परदाराभिशापे च चौर्यागम्यागमेषु च । महापातकशस्ते च स्याद्दिव्यं नृप साहसे ।। विप्रतिपत्तौ विवादेऽवर्णस्य ख्यापने कृते । तत्रैव दापयेद्दिव्यं शिरः पूर्व महीपतिः ॥ परदाराभिमर्शे च बहवो यत्र वादिनः । शिरोहीनं भवेद्दिव्यमात्मनः शुद्धिकारणात् ॥ . (१) विप्रतिपत्तौ परदाराभिशापविषयायाम् । विवादे ऋणादानादौ । परदाराभिगमनं चौर्यादीनामप्युपलक्षणम् । व्यचि.८३ (२) अगम्याः परदारभिन्नाः साधारणा वेश्याद्याः । शस्तेऽभिशस्ते । साहसं बलादन्यायः । अवर्णो निन्दा | शिरो दण्डः । परदाररूपं विशेषणमविवक्षितमभिशापस्यानुवाद्यत्वात् । एवं बहव इत्याद्यपि । तेन वाद्यभावेऽपि सर्वाभिशापे दिव्यं भवति । शुद्धिकारणादिति (१) समु.५३. (२) शुनी. ४ । ७४५ चौर्या ... च ( ह्यगम्यागमनेषु च ) स्याद्दि ... से ( दिव्यमेव च नान्यथा ); व्यक. ८१ स्ते च (स्तेषु ); व्यचि.८३ साहसे ( शासने ); दित. ५७४ व्यकवत् ; बीमि.२।९६ स्ते च (स्तेषु) शेषं व्यचिवत् ; व्यप्र. १७२; व्यम. २०; विता. २०१ चौर्या (चौयेंs); राकौ. ४०८; बाल.२।९६ महा (महत्); समु. ५१ व्यचिवत् . (३) 'क.८१ ख्या (स्था ); व्यचि.८३ ऽवर्णस्य ख्या (च पणस्य स्था) दा (स्था); दित. ५७४ व्यचिवत्; वीमि. २२९६ पूर्वार्ध व्यचित्रत्; व्यप्र. १७२; व्यम, २० ख्या (स्था) दा (स्था); राकौ ४०८; बाल . २ ९६ वर्णस्य ख्या (च अवर्णास्था); समु.५१ ख्या (स्था ). (४) व्यक. ८ १; व्यचि. ८३ मर्शे च (गमने) नः शु (त्मसं); दित. ५७४ मर्शे (शापे ); वीमि २।९६ व्यचिवत् व्यप्र १७२; व्यम. २० दितवत् ; बाल. २।९६; समु. ५१ दितवत्. हेतु निर्देशोऽप्येवं संगच्छते । . जातिभेदेन दिव्यभेदः व्यम. २० 'वैश्यस्य हि जलं देयं विषं शूद्रस्य दापयेत् । वर्णान्त्यस्य सदा देयं माषकं तप्तहेमजम् ॥ वर्णान्त्यस्य प्रत्यन्तस्य । व्यक. ७९ शुक्रनीति: दिव्यकर्तव्यता । दिव्यप्रकाराः । दिव्यस्वरूपविधिः । अपराधानुसारेण दिव्यविशेषाः । सप्तर्षिभिश्च भीत्यर्थे स्वीकृतान्यात्मशुद्धये ॥ स्वमहत्वाच्च यो दिव्यं न कुर्यात् ज्ञानदर्पतः । वसिष्ठाद्याश्रितं नित्यं स नरो धर्मतस्करः ॥ प्राप्ते दिव्येऽपि न शपेद् ब्राह्मणो ज्ञानदुर्बलः । संहरन्ति च धर्मार्थं तस्य देवा न संशयः ॥ .. यस्तु स्वशुद्धिमन्विच्छन् दिव्यं कुर्यादतन्द्रितः । विशुद्ध लभते कीर्ति स्वर्गं चैवान्यथा न हि ॥ अनिर्विषं घटस्तोयं धर्माधर्मौ च तण्डुलाः I शपथाचैव निर्दिष्टा मुनिभिर्दिव्यनिर्णये ॥ पूर्व पूर्व गुरुतरं कार्यं दृष्ट्वा नियोजयेत् । लोकप्रत्ययतः प्रोक्तं सर्व दिव्यं गुरु स्मृतम् ॥ तप्तायोगोलकं धृत्वा गच्छेन्नवपदं करे । तप्ताङ्गारेषु वा गच्छेत्पद्भ्यां सप्तपदानि हि ॥ तप्ततैलगतं लोहमाषं हस्तेन निर्हरेत् । सुतप्तलोहपत्रं वा जिह्वया संलिद्देदपि ॥ गरं प्रभक्षयेद्धस्तैः कृष्णसर्प समुद्धरेत् । कृत्वा स्वस्य तुलासाम्यं हीनाधिक्यं विशेोधयेत् ॥ स्वेष्टदेवस्नपनजमद्यादुदकमुत्तमम् । यावन्नियमितः कालस्ताव दम्बुनिमज्जनम् ॥ अधर्मधर्ममूर्तीनामदृष्टहरणं तथा । कर्षमात्रांस्तण्डुलांश्च चर्वयेच्च विशङ्कितः ॥ स्पर्शयेत्पूज्यपादांश्च पुत्रादीनां शिरांसि च । धनानि संस्पृशेद् द्राक् तु सत्येनापि शपेत्तथा ॥ दुष्कृतं प्राप्नुयात्सद्यो नश्येत्सर्वं तु सत्कृतम् । I 2 (१) व्यक. ७९ हि (च ) न्त्य (न्त ); व्यसौ . ७३ न्त्य (न्त); व्यप्र. १७९ उत्त; व्यम. २१ उत्त; विता.२०८, उत्त; समु. ५४ उत्त. (२) शुनी. ४।७२६ - ७.४०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy