________________
दिव्यम्-दिव्यमातृका
४६९
नित्यं दिव्यानि देयानि शचये चावाससे ॥
व्यासः इत्युपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महा
पञ्च दिव्यप्रकाराः कार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवास- 'धटोऽग्निर्विषतोये च प्रमाण तु चतुर्विधम् । नियमश्च कारयितुः प्राड्विवाकस्यापि ।
दैविकस्य प्रभेदोऽयं कोशः शङ्कासु पञ्चमः ।। अमिता.२।९७
अत्रिः इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
दिव्य जयपराजयलिङ्गानि आवाहनं च देवानां तथैव परिकल्पयेत् ॥ फालदानस्य काले तु संदेहेन स्पृशेद्यदि । एतच्च धर्मावाहनादि शिरसि पत्रारोपणान्तमनुष्ठान- करावधूननात्तैले यदि तैलकणः पतेत् ॥ काण्डं सर्वदिव्यसाधारणम् । यथोक्तं -इममिति । लोहदग्धश्च संयोगाद्यदि स्वाङ्गं विमुञ्चति ।
मिता.२।१०२ न तेन दाहो भङ्गाय अत्रिणा समुदीरितः ॥ प्रजापतिः
त्रिपुटी तप्तमाषे तु फाले तु करमध्यकम् । दिव्यकाल:
विलोक्य भङ्गं तु वदेदित्याह भगवान् यमः ।। कुंजवारे वाऽर्कवारे वा चण्डिकारुद्रसंनिधौ।
वृद्धहारीतः पूर्वाहे सर्वदिव्यानां प्रदानमनुकीर्तितम् ॥ 'मिथ्यापवादशुद्धयर्थं पञ्च दिव्यानि कल्पयेत् । हारीतः
ज्ञात्वा शुद्धेषु दिव्येषु शुद्धान् वै मानयेत्तथा । ___ जातिकर्माद्यधिकारिविशेषणानुसारेण दिव्यविवेकः तन्मिथ्याशंसिनं दुष्टं जिह्वाच्छेदेन दण्डयेत् ॥ राजन्येऽग्निं धटं विप्रे वैश्ये तोयं नियोजयेत् ।
बृहद्यमः न विषं ब्राह्मणे दद्यात् विष वर्णान्तरे स्मृतम् ॥ "असाक्षिव्यवहारेषु दिव्यं देयं यथाविधि ।। कोशतण्डुलधर्मास्तु धर्मसंभवमेव च ।
अनिर्दिष्टकर्तृकवचनानि पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत् ॥ 'उभयोरपि संयोगे दिव्यं देयं विशुद्धये ।। 'कुष्टिमां वर्जयेदग्निं सलिलं श्वासकासिनाम् ।
नष्ट पत्रं मृतः साक्षी देशकालविपर्ययः । पित्तश्लेष्मवतां नित्यं विषं च परिवर्जयेत् ।।
सभाजनविचारेण धनिनो दिव्यमर्हति ।। * पमा., व्यचि., वीमि., व्यउ. मितागतम् ।
दिव्याधिकारविचारः (१) मिता.२११०२, अप.२।१०२ मन्त्र (धर्म) तथैव
"न दिव्यं प्रतिदिव्येषु न दिव्यं साक्षिभाषणे । (अथैनं) व्यासः; व्यक.८५ योज (कार) च (त) तथै (अथै, न दिव्यं चाल्पद्रव्येषु न दिव्यं ब्राह्मणे नृपे । कल्प (कीर्त); स्मृच.१०८,११२:१०९न्त्र (न्त्र) पमा.१६७ न रुग्णे नैव बालेऽपि न चापि विकलेन्द्रिये । इमं (एवं) पू.; स्मृचि.५३; नृप्र.१४ योज ( कार ) पृ.; कुकर्मणि रते नैव ह्यपुत्रे निर्धने तथा ।। दित.५८७ न्त्र (न्त्र) दिव्ये (द्रव्ये); सवि.१९० देवा (दिव्या) अभिशस्तं तथा स्तेनं शपथे नैव योजयेत् । प्रजापतिः; व्यसौ.७८ सर्व (पूर्व) योज (वाद ) तथैव परि आहर्तापहार्यों द्वौ विवदन्तौ स्थितौ यदा। ( इत्थं चैव प्र); व्यप्र.१८३:१८६ कल्पयेत् (कीर्तितम् ); व्यउ.५७ (= ) त्स्नं (त्वा) देवा (दिव्या ); विता.२२२;
(१) अप.२।९५ (= ) तोये (मापः) तु ( हि ) कोशः प्रका.६८; समु.५७.
(कोशा); स्मृच.९७ ये (य)तु (च); प्रका.६२; समु.५१. (२) समु.५७. (३) पमा.१६१; व्यप्र.१८०; समु. ५३-५४. (४) पमा.१६१, सवि.२१७ मा (मौ) वर्षे
(२) स्मृचि.५९. (३) वृहास्मृ.७।१९८-१९९. (काल); व्यप्र.१८०; समु.५४ मा (माँ) णें प्र (र्णेषु). (४) बृयस्मृ.५।२६. (५) चन्द्र.१६०.
(५) व्या.१७८; विता.२०९ च (तु ); राकौ.४११. (६) स्मृचि.१९. (७) स्मृचि.५९.