________________
४६६
व्यवहारकाण्डम्
• इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः॥ 'इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । 'कुबेरस्तु सुवर्णाभो ह्यग्निश्चापि सुवर्णभः। अग्नेः पश्चिमभागे तु रुद्राणामयनं विदुः ॥ तथैव निऋतिः श्यामो वायुधूम्रः प्रशस्यते । वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः। . ईशामस्तु भवेद्रक्त एवं ध्यायेत् क्रमादिमान् । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।। इन्द्रस्य दक्षिणे पार्श्वे वसूनावाहयेद् बुधः ॥ भुवनाधीश्वरश्चैव कपाली च विशाम्पतिः । धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः। स्थाणुर्भवश्व भगवान् रुद्रास्त्वेकादश स्मृताः ।। प्रत्यूषश्च प्रभातश्च वसवोऽष्टौ प्रकीर्तिताः ॥ प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत् ।। "देवेशेशानयोर्मध्ये आदित्यानां तथायनम् ।। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।। इन्दो विवस्वान पूषा च पर्जन्यो दशमः स्मृतः। '
निरुत्तरे भागे गणेशायतनं विदुः। - ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ।। वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते ॥
(१) मिता.२।१०२ ह्यग्नि (वह्नि); स्मृच.१०७; पमा. पर्जन्यो (जयन्तो) (ततस्तूषा तो विघ्नराजश्चान्यो जघन्यजः); १६५ ह्य (ऽप्य); स्मृचि.५४ मितावत् ; दित.५८४ प्रका.६७; समु.५६. मितावत्, सवि.१८७ स्तु (श्च) अग्निश्चापि (अग्निश्चैव);
(१) मिता.२।१०२, स्मृच.१०७ प्रमा.१६५, दित. वीमि.१०२ मितावत् ; व्यप्र.१८३ श्चापि (श्चैव); व्यउ. ५८४ नामभिः (मनुना ); सवि.१८७ विदुः (स्मृतम्); ५५ह्य (अ); व्यम.२३ स्तु (श्व) व (अ); राका.४१५ भा वीमि.१०२:व्यप्र.१८४, व्यउ.५५व्यम.२३:विता. ह्य (भः अ); प्रका.६७; समु.५६ ह्य (अ).
२२० (3) पू., राकौ.४१६ त्या ना (त्यना) यनं (पि - (२) मिता.२।१०२ वाह (राध); स्मृच.१०७; पमा. तं); प्रका.६७; समु.५६. . १६५; स्मृचि.५४, दित.५८४ पूर्वार्धे (ईशानस्तु भवेत्
| (२) मिता.२।१०२, स्मृच.१०७; पमा.१६५, दित. शक्लोऽनन्तः शुक्ल एव च । ब्रह्मा चैव भवेद्रक्त एवं ध्यायेत् ५८४: सवि.१८७ गिरि (बागी); घीमि.२१०२ व्यप्र. क्रमादिमान् ॥); सवि.१८७; वीमि.२।१०२ मितावत् ; | १८४; व्यउ.५५; ब्यम.२३; विता.२२०(८); राको.४१६ ध्यप्र.१८३ वाह (स्थाप); ध्यउ.५५; व्यम.२३, राकौ. बन्य: () चा (चीन (त: प्रका:: मम .. ४१५ मितावत् ; प्रका. ६७; समु.५६. . | (३) मिता.२।१०२, स्मृच.१०७; पमा.१६५ भव - (३) मिता.२२१०२, स्मृच.१०७ भात (भाव); पमा. (भंग); दित.५८४ स्त्वे (श्चै); सवि.१८७-१८८ भव १६५ भात (भास); दित.५८४ पमावत् ; सवि.१८७ (भंग) द्रास्त्वे (द्रा ए); वीमि.२।१०२, व्यप्र.१८४; व्यउ. पमावत् ; वीमि.२।१०२ पमावत् ; व्यप्र.१८४ निलोऽनल: ५५; व्यम.२३; विता.२२१ ( 3 ) द्रास्त्वे (द्रा ए); राको. (नलोऽनिल:); व्यउ.५५; ब्यम.२३ पमावत् ; विता.
- ४१६ नाधी (नाभी) द्रास्त्वे (द्रा ए); प्रका.६७ समु.५६. २२० (-); राको.४१५ पमावत् ; प्रका.६७ पमावत् ; समु. (४) मिता.२११०२ च (तु); स्मृच.१०७; पमा.१६५) ५६ पमावत् .. .
दित.५८४ क्षोमध्ये च (क्षसोमध्ये); सवि.१८८ प्रेते ... च । (४) मिता.२।१०२ यनम् (गणम् ) णोऽशो (णोंऽशुः) (प्रजेशरक्षसोर्मध्ये); वीमि.२।१०२, व्यप्र.१८४; व्यंउ. स्मृच.१०७; पमा.१६५ णोंऽशो (णेशौ ); दित.५८४ ५५, व्यम.२३; राको.४१६; प्रका.६७; समु.५६.... (इन्द्रेशानयोमध्ये आदित्यानां च तथायनम् ) णोंऽशो (णोऽशु); (५) मिता.२११०२, स्मृच.१०७; .पमा.१६५ चैव सवि.१८७७ वीमि.२।१०२; ब्यप्र.१८४; व्यउ.५५ माहेन्द्री (च महेन्द्राणी); दित.५८४.. सवि.१८३ वैष्णवी पमावत् ; व्यम.३३; विता.२२० णोंऽशो (णोऽशुः) उत्स. तथा (चैव वैष्णवी) न्द्री (न्द्रा) यु (ब); वीमि.२।१०२, राको.४१६ णोंऽशो (णेश); प्रका.६७; समु.५६.. व्यप्र.१८४; व्यउ.५५; व्यम.२३, विता.२२१ (); • (५) मिता.२।१०२; स्मृच.१०७; पमा.१६५, दित. राको.४१६; प्रका.६७; समु.५६ गणसंयुता (सप्त मातरः). ५८४ सवि.१८७ वीमि.२।१०२ व्यप्र.१८४; व्यउ. (६) मिता.२।१०२, स्मृच.१०७; पमा.१६५, दित. ५५, व्यम.२३ स्मृतः (तथा); विता.२२०; राको,४१६ ५८४-५८५, सवि.१८८ वीमि.२२१०२, व्यप्र.१८४)