SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-दिव्यमातृका पूर्वाह्नेऽग्निपरीक्षा स्यात् पूर्वाहे च धटो भवेत् । । प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत्।। मध्याह्न तु जलं देयं धर्मतत्वमभीप्सता॥ एह्येहि भगवन् धर्म अस्मिन्दिव्ये समाविश । 'दिवसस्य तु पूर्वाह्ने कोशशुद्धिविधीयते। सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ॥ रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ।। आवाह्य तु धटे धर्म पश्चादङ्गानि विन्यसेत् ।। दिव्याध्यक्षः धटग्रहणं उपकल्पितदिव्योपलक्षणार्थम् । सर्वेषु प्रत्यक्षं दापयेद् दिव्यं राजा वाऽधिकृतोऽपि वा। | दिव्येषु धर्मावाहनस्याङ्गविन्यासस्य च वक्ष्यमाणत्वात् । ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ स्मृच.१०७ सर्वदिव्येषु देवतावाहनाधमन्त्रादिविधिः इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा । 'दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत्।। वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा । अध्वरेषु यथाऽध्वर्युः सोपवासो नृपाज्ञया । अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् । सर्वकार्याणि साधारणानि असाधारणानि च। प.; स्मृचि.५३ घोषैश्च गन्ध (निर्घोषैधूप); दित.५८३; _ स्मृच.१०७ सवि.१८६ उत्त.; व्यसौ.७७ स्मृचिवत् , पू. ; व्यप्र.१८३ : तंत आवाहयेद्देवान् विधिनाऽनेन धर्मवित् ॥ १९० घोषैश्च (निर्घोषैः); व्यउ.५५ प्राङ्मुखः प्राञ्जलिः अनेन वक्ष्यमाणेन । स्मृच.१०७ (प्राञ्जलिः प्राङ्मुखो): ५८ व्यप्रवत् , पू.; व्यम.२२ उत्त. वादित्रतूर्यघोषैश्च गन्धमाल्यानुलेपनैः। २५ पृ.; राको.४१५; प्रका.६७ उत्त.; समु.५६ उत्त.. (१) अप.२।९७ च... वेत् (चोद्वहेद्धटम् ) धर्म...ता (म ५७ पू. ध्याह्वात्परतो विषम् ) नारदः; पमा.१६३; व्यचि.८४ च (१) मिता.२।१०२ अस्मि (ह्यस्मि); अप.२।१०२ (तु) तत्व (सत्य); सवि.१७०; मच.८।११६ पूर्वाले च व्यासः; व्यक.८५ श्च (स्त्वं); स्मृच.१०७; पमा.१६४, (अपराले); वीमि.२।९७ च (तु); व्यप्र.१८१; व्यउ.५४; व्यनि.११ [मयारामः]; स्मृचि.५३ अस्मिन् दिव्ये (दिव्ये ऽस्मिंस्त्वं); नृप्र.१३ दिव्ये (देशे) मरुद्गणै (समग्रकै:); दित. व्यम.२२; विता.२०५, राको.४१२; समु.५७ च ( तु). ५८४,५९२ अस्मिन् दिव्ये (दिव्ये ह्यस्मिन् ) : ५८७ श्व (२) अप.२।९७ स्य तु (स्यैव) लम् (ले) नारदः; पमा. (स्त्वं) शेषं पूर्ववत् ; सवि.१८७; मच.८।११६, व्यसौ.७७ १६३; व्यचि.८५ ले (धै) लम् (ले); सवि.१७० सु (स); अस्मिन्दिव्ये (दिव्यमेतत्); वीमि.२।९७ (3) अस्मिन् मच.८।११६, वीमि.२।९७ कोश ( काल); व्यप्र.१८१ दिव्ये (दिव्यमेतत् ) श्च (स्त्वं); व्यप्र.१८३ मितावत् ; व्यउ. यामे (भागे) लम् (ले): २०९ (3)पूर्ववत् , उत्त.; व्यउ. ५५; व्यम.२३; विता.२२० (3); राको.४१५; प्रका. ५४ तु प (च प) सु (तु); व्यम.२२; विता.२०५; राको. ४१२; समु.५७ लम् (ले). ६७; समु.५६. (३) व्यक.८२; स्मृच.१०५ जा (शा) तो (ता); पमा. | | (२)मिता.२।१०२, स्मृच.१०७; पमा.१६४;स्मृचि. १६४ वाऽधि (अधि); व्यचि.८४ दिव्यं (दण्ड) प्रकृ (नृप); ५३ दित.५८ ५३; दित.५८४ तु (च); सवि.१८७; व्यप्र.१८३, व्यउ. स्मृचि.५२; दित.५७७; सवि.१८३; व्यसौ.७५; व्यप्र. ५५; व्यम.२३, राको.४१५; प्रका.६७ समु.५७. . १८३; प्रका.६६, समु.५५. (३) मिता.२।१०२, स्मृच.१०७; पमा.१६४ दक्षिणे (४) मिता.२।९७; अप.२।९७; व्यक.८२, स्मृच. तथा (चापि दक्षिणे); स्मृचि.५३, दित.५८४ चो (उ), १०७:११० पू. पमा.१६४ पू. व्यचि.८४; स्मृचि. सवि.१८७ वीमि.२।१०२, व्यप्र.१८३ संस्थाप्य ५२; दित.५८६, सवि.१८४ समाचरेत् (प्रकाशयेत्) प्रजा (विन्यस्य); व्यउ.५५, व्यम.२३, राको.४१५ न्दं पूर्वे पतिः; वीमि.२।९७; व्यप्र.१८३, व्यउ.५५; विता.२१२; (न्द्रपीता) तेशं (तं वा); प्रका.६७; समु.५६. राको.४१३; प्रका.६७:६९ पू., नारदः, समु.५६. (५) स्मृच.१०७; पमा.१६४; व्यप्र.१८३, व्यउ.५५ (४) मिता.२।१०२, स्मृच.१०७ पमा.१६४ भर्म (मन्त्र); ब्यम.२२; प्रका.६७, समु.५६. स्मृचि.५३ दित.५८४ स्फ (स्फा); सवि.१८७ वीमि. . (६) मिता.२।१०२, अप.२११०२ गन्ध (धूप); व्यक. २।१०२, व्यप्र.१८३; व्यउ.५५; व्यम.२३राको.४१५, ८४ पू. स्मृच.१०७ उत्त.; पमा.१६४ उत्त: १७० प्रका.६७, समु.५६. म्य. का. ५९
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy