SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४६४ तं प्रवक्ष्यामि तत्वेन वादिनश्च बलाबलम् ॥ । येषां तु व्याधिविशेषेणाग्न्यादिनिषेधः तेषामग्न्यादिका-लेऽपि साधारणं देव दिव्यं भवति । मिता. २९८ चैत्रो मार्गशिरचैव वैशाखश्च तथैव च । तुलाद्येव + 1 मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । एते साधारणा मासा दिव्यानामविरोधिनः ॥ 'घटः सर्वर्तकः प्रोक्तो वाते वाति विवर्जयेत् । अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ॥ २ घटग्रहणं कोशस्यापि प्रदर्शनार्थम् । स्मृच. १०४ शैरीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ॥ ग्रीष्मे सलिलमित्युक्तं हिमकाले तु वर्जयेत् ॥ कोशस्तु सर्वदा देवस्तुला स्यात् सार्वकालिकी || व्यवहारकाण्डम् कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥ महापराधे निर्धर्मे कृतघ्ने की कुत्सिते । नास्तिकायदासेषु कोशपानं विवर्जयेत् ।। महापराधो महापातकम् । निर्धर्मो वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः । इत्यधिकारिनियमः | मिता. २।११२ · तोयमग्निर्विषं चैव दातव्यं बलिनां नृणाम् । बालवृद्ध स्त्रियश्चैव परीक्षेत घंटे सदा ॥ इति वचनाद् दुर्बलानामपि सर्वथा विधिप्रति धातुकालानतिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि । * मिता. २९८ व्रतानां कृशाङ्गानां बालवृद्धतपस्विनाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्ववेक्ष्यते X ॥ दिव्यविशेषेषु कालविशेषनियमः “यो यस्य विहितः कालो विधिर्यस्य च यो यथा । + दित. मिता दिन मितागतम्। व्याख्यासंग्रह 'समतानामिति नारदो (१.४५२) । (१) मिता. २।११२; अप. २ ९८, २।११३; व्यक. ८० बारदः; स्मृच. १०३ श (शं) व्यः (व्यं); पमा. १६० मद्यपत्री ( पण्यस्त्रीणां स्मृत्यन्तरम्। व्यचि ८७१ स्मृचि. ५१० दित.६ ०४ तवा(राता)नारदः; सवि. १७३ कात्यायनः; ध्वसौ. ७४; वीमि २।९८; व्यप्र. १७९; व्यउ. ६८; विता. २१४; राकौ. ४११; बाल. २।९९; प्रका. ६५ स्मृचवत् ; समु.५४. (२) मिता. २।११२; दित. ६०५ नारदः। मच.८।११६ विवर्जयेत् (विगर्हितम्); व्य. १८ ने (मं) का (के प्रत्यु). ' (३) मिता. २।९८ पू. अप. २।९८६ दित. ५७८ ( = ) ५४ पू. दिता. ११९ (= ). पू. ); (५) व्यक. ७८-७९ तं प्र ( तत्र ५१) सी. ७३ यस्य च कोशग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनविशेषानभिधानात् सार्वकालिकत्वम् । मिता. २१९७ अव्यवस्थितमर्यादं विषं प्रावृषि जायते ।। व्यंचि . ८५; स्मृचि. द्रम्यस्य) तत्वे (दिव्ये) ε बला (यथा); व्यप्र. १८०३ बाल. २।९७ ( = ). (१) मिता. २।९७ ( = ) शिर (शिरा); अप. २।९७ शिर (शिरा) व च (व हि); व्यक. ७९; स्मृच.१०४ मितावत् पमा. १६२; स्मृला. ११७ अपवत्, बृहस्पतिः; व्यचि.८५ अपवत्; स्मृचि. ५१ व च ( व हि ); दित. ५७६ अपवत्; सवि. १७१ हारीतः चन्द्र. १६२ मितान व्यसौ.७२। वीमि २९७ दिव्यं.१८१ मितावत् स्पड १४ = ); व्यम. २२ विता. २०४ नारदः । राकौ . ४११३ समु.५५ मितावत् . (४) मिता. २।९८ कुशा ... वृद्ध (भृशार्तानां व्याधितानां बेक्ष्यते (पेक्षितः); अप. २।९८ सत्रतानां (ब्राह्मणानां ); स्मृच १०३ च (तु) मा. १६१ पद स्मृचि ५१ पूदित. मिताद (पेय) सवि. १७२ कुशा... (शातांना याचितानां) मस्त्ववेक्ष्य (र्मानपेक्ष); व्यप्र. १७९ पूर्वार्ध मिता बत्; व्यड. ५३ स्मृचिवत्; प्रका. ६५ स्मृचवत्. 3 (२) अप. २९७ (अशिमिवर्षावचिचदा येत् ); व्यक. ७९ न्त (न्ते परि ( च प्र); स्मृच. १०४ वर्ज ( सर्ज ) न्त (न्ते ); पमा. १६२ अपवत्; स्मृसा. ११७ कः (पु) अग्निः (बहिः परि च प्र) बुदस्पतिः ८५ स्मृ५ि१ व्यवत् दित. ५७६ चन्द्र. १६२ (=) अग्निः (वह्निः); व्यसौ.७३ व्यकवत्; वीमि. २ ९७; व्यप्र. १८१३.२२ वा नाति (वाति वाते) वित्ता. २०४, २०७ व्यमवत्, पू.; राकौ . ४१२ व्यमवत्; बाल. २ १९७१ प्रका. ६५ स्मृचवत्; समु. ५४ स्मृचवत् . (३) व्यक. ७९; स्मृच. १०४; बृहस्पतिः; व्यचि.८५ स्मृसावत् ५०६ निपम् (तथा) व्यम. २२१ (च) स्मृसा. ११७ तु (पु) स्मृचि. ५१ स्मृसावत् ; वसौ.७१ (५) १८१ (५) चन्द्र.१६२ बीमि २०१० राकौ . ४१२; प्रका. ६५; समु.५४. (४) अप. २।९७ हिम... येत् (विर्ष काले हिमाबहे); पमा. १६२. (५) मिता. २ ९७ (= ); दित. ५७६; सवि. १७१ हारीतः व्य५४ (). (६) व्य५५ बाल. २/१७०
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy