________________
दिव्यम्-दिव्यमातृका
तत्वाभियोगे कोशोऽपि शिरःस्थायि विहीनो वयं एव ।। (२) मिता.टीका-'चौर्यशङ्काभियुक्तानामिति यद्य'शीर्षकस्थेऽभियोक्तरि' इति पञ्चदिव्यशेषतया याज्ञ- प्यविशेषेणोक्तं तथापि तप्तमाषस्य तीक्ष्णत्वेन महादिव्यवल्क्येनोक्तत्वात् । महातत्त्वाभियोगेष्वपि राजप्राड्- त्वात् तप्तमाषानुसारेणानिमित्तस्य चौर्यशङ्काया महत्त्वं विवाकेतरसभायां तु न धटादिदिव्यपञ्चके शिरःकल्प- युक्तमिति भावः ।
सुबो.२।९६ नमस्ति ।
स्मृच.९७
धटं दद्यात् सहस्रार्धे तथायसम् । अथ चेदात्मशुद्धयर्थं दिव्यं प्रक्रमते नरः। अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥ अशिरस्तस्य दातव्यमिति शास्त्रविनिश्चयः॥ (१) यद्व्यापहारे पातित्यं भवति तद्विषयं पितारोजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः। महवचनं , इतरद्रव्य विषयं योगीश्वरवचनमिति । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ।।
मिता.२।९९ (१) चोरयतामस्माकमेते संघातिन इत्येवं दस्युभि- (२) यदा तु यथावणे धटादीनि भवन्ति करिश्च निर्दिष्टानां दिव्यमशिरः।
अप.२।९६ गुणवन्तस्तत्राह पितामहः- सहस्रे विति। अप.२।९९ (२) मिता.टीका-अत्र निर्दिष्टानां च दस्युभिरि- (३) तद् प्राग्दृष्टदोषपुरुषविषयम् । स्मृच.१०२ त्युक्त्या शब्दतश्चौर्याभिशङ्का यद्यपि न प्रतीयते तथापि (४) यत्र अल्पापराधे पातित्यं तद्विषयमिति । एतत्सर्वे 'राजभिः शङ्कितानामि'त्युपक्रमबलात् दस्यूनाम- स्तेयसाहसविषयमिति ।
+दित.५८१ विश्वसनीयत्वेन तनिर्दिष्टेऽप्याशङकैव जायत इति । महापातकशङ्कायां परशुस्तप्तमाषकः (१)।
*सुबो.२।९६ पञ्चनिष्के तदर्धे च तदर्धे तप्तमाषकः ॥ चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥ जातिकर्माद्यधिकारिविशेषणानुसारेण दिव्यविवेकः . . अन्यत्र स्त्रीसंग्रहादौ न तु दत्तापह्नवे । 'तदर्धार्धस्य ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । तण्डुला' इति वक्ष्यमाणकात्यायनवचनेन तण्डुल दिव्यवि वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ।। धानात् । एतदल्पचौर्यशङ्कायां वेदितव्यम् । व्यप्र.१७३ सर्वेषामेव वर्णानां कोशशुद्धिविधीयते । अल्पचौर्याभिशकायां तप्तमाषकमादिशेत्॥ सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ।।
तप्तमाषोऽपि लघ्वर्थेषु शङ्कायामेव । स्मृच.९८ ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः। 'चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते ॥
xमिता.२।९८ (१) तप्तमाषस्तु महाचौर्याभिशङ्कायामेव । कुष्ठिनां वर्जयेदग्नि सलिलं श्वासकासिनाम् ।
+मिता.२।९६ पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ।। * बाल. (२।९६) सुबोवत् । +दित., व्यप्र., व्यउ. मितावत्। + व्यप्र. दितवत्। -दित. मितावत् । सवि., विता.
(१) अप.२।९६. (२) शुनी.४।७४४ राजभिः 'तुला स्त्रीबाले'ति याज्ञवल्क्यवचनस्य (पृ.४४७) मितागतम् । (पार्थिवैः ); मिता.२०१६ (=); अप.२।९६; व्यक.८२; (१) मिता.२।९९; अप.२।९९; स्मृच.१०२, दित. दीक.४०; व्यचि.८४, वीमि.२।९६.
५८१ (=) तथायसम् (हुताशनम्); व्यप्र.१७४; व्यउ. . (३) दीक.४२; स्मृचि.५२ त्रे (स्ये); दित.५८१ तु (च) ५५, विता.१९६; प्रका.६४ याशवल्क्यः ; समु.५३. :६०६, व्यप्र.१७३; व्यउ.५३ तु (च); विता.२०१, (२) समु.५३. (३) मिता.२।९८ ; व्यप्र.१७८; व्यउ. २६४, राको.४०८. (४) स्मृच ९८; समु.५१ मि (दि). ५३; विता.२०७. (४) मिता.२।९८, दित.५७८ श
(५) शुनी.४।७४६ र्यशङ्काभि (र्यामिशङ्का); मिता.२१९६ (शात्); सवि.१७२ (=) दितवत् ; व्यउ.५४, व्यम.२१ स्मरणम्; अप.२।९५ (=); व्यक.८१ तप्तमाषो विधीयते श (शात्) विषं विना (विना विषं); विता.२०८; समु ५३. (घटादीनि तु दापयेत्);व्यचि.८८ नुप्र.१२;दित.५८१चौर्य- (५) मिता.२।९८; अप.२।९८; स्मृच.१०३, पमा. • शङ्का (महाचौर्या) स्मृतिः व्यसौ.७४;व्यप्र.१७३ र्यशङ्काभि | १६०; दित.५७८ (2); सवि.१७३ कात्यायनः; व्यप्र. (येऽभिशङ्का); व्यड.५३, विता.२०१ विधी (भिधी). १७९; व्यउ.५४; प्रका.६५, समु.५४.