________________
४६२
व्यवहारकाण्डम् । परस्परविशुद्धथर्थ तस्माद्दिव्यानि नामतः ॥ (२) दिव्यं धटादिपञ्चकेष्वन्यतमम् । एतानीति अत्रोपक्रमसामर्थ्यादेविकानि नामत इति लक्ष्यते। याज्ञवल्क्येन विशेषितत्वात् ।
स्मृच.९६ देवैः प्रयुक्तानीति निमित्तदर्शनात् । उपसंहारसामर्थ्यात् ष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् । दिवि संभव निमित्तानीति गम्यते, दिव्यानि नामत तण्डुलाश्चैव कोशश्च शड्कास्वेतौ नियोजयेत् ।। इत्युक्तत्वात् । तेन श्रुत्यर्थाभ्यामनेन पचनेन धटादी- (१) इति, तदल्याभियोगे शङ्कायां च कोशविधायनामाजिगमनादाज्यमितिवत् यौगिकं नामद्वयमुक्तम् । कम् । महाभियोगेऽवष्टम्भाभियोगे च शीर्षकस्थे
. स्मच.५० ऽभियोक्तर्येव कोश इत्यविरोधः । अप.२१९५ __ नव दिव्यप्रकाराः
(२) अवष्टम्भो निश्चयः ।
ध्यक.८१ अहमुद्देशतो वच्मि संदिग्धार्थप्रसिद्धये । (३) अवष्टम्भोऽत्र निश्चयः शिरोवर्तितेति केचित् । देशकालार्थसंख्याभिः संयुक्तान्यनुपूर्वशः ॥
दित.५७९ अपराधानुरूपेण साध्वसाधुविवक्षया ।
(४) मिता.टीका---- तथा च महाभियोगो महाभिशास्त्रोदितेन विधिना प्रदातव्यानि नान्यथा ॥ शापः । स च द्विविधः । शङ्कितः सावष्टम्भश्च । स्वोपरि धेटोऽग्निरुदकं चैव विषं कोशस्तथैव च । दण्डमङ्गीकृत्य लापितः सावष्टम्भः । एवमल्पाभियोगेतण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः ॥ ऽपीति बोध्यम्।
बाल.२।९५ 'अष्टमं फालमित्युक्तं नवमं धर्मजं भवेत् । 'शिरःस्थायिविहीनानि दिव्यानि परिवर्जयेत् । दिव्यान्येतानि सर्वाणि निर्दिष्यानि स्वयम्भवा॥ धटादीनि विषान्तानि कोश एकोऽशिराः स्मृतः ।। शिर्षकवर्तनं, अपराधशंकानिश्चयाद्यनुसारेण दिव्यविशेषाः (१) शकाभियोगकोशविषयमेतत् । अप.२९६ अभियोक्ता शिरःस्थाने दिव्येषु परिकीर्त्यते । (२) शङ्काभियोगादिविषय इति शेषः । महाअभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् ॥ मिताव्याख्यानं 'तुलाग्न्याप' इति याशल्क्यश्लोके (पृ.४४४)
(१) ननु चाभियोक्तैव साध्यार्थवक्ता यश्च साध्य- द्रष्टव्यम् । वीमि., विता.' मितावत्। निर्देशकः स एव साधनवादीति तेनैव दिव्यं कार्यमिति (१) मिता.२२९५ तौ नियोजयेत् (व न संशयः) स्मरणम् । न्याय्यम् । अत्रोत्तरम् - 'श्रुति निर्देशनात्' इति । अप.२।९५ मितावत् ; व्यक.८१ विनिर्दिशेत् (तु दापयेत् ) अयमर्थः- यथा मानुषं प्रमाणमभियोक्त्रा मिथ्योत्तरे
शङ्कास्खेतौ (कायें तो वि); स्मृच.९८ तौ (तान् ) उत्त.; पमा. कार्य तथैव दिव्यस्य प्राप्तिायसिद्धा वचनेनान्यथा
१५२मितावत् , स्मरणम् : १५३; सुबो.२।९६(=)मितावत् ,
उत्त.; व्यचि.८८ विनिर्दिशेत् (तु दापयेत् ); नृप्र.१२ तौ क्रियत इति ।
अप.२।९५
नियोजयेत् (व न संशयः); दित.५७९ मितावत् , स्मृत्यन्तरम् । (१) व्यसौ.७१.
सवि.१६८ मितावत् , स्मृत्यन्तरम् ; व्यसौ.७४ ब्यचिवत् । (२) मिता.२१९५; अप.२१९५ तथैव च (च पञ्चमः);
वीमि.२९५ मितावत् ; व्यप्र.१७१,१७३, व्यउ.५३
वीसि.२९. मिताबत . य .. ७.०३. उत्तरार्धे (षष्ठं च तण्डुलः प्रोक्तं सप्तमं तप्तमाषकम् ); नृप्र. भियु (दियु) शेष मितावत्, स्मृत्यन्तरम्। व्यम.२० अव १२, सवि.१६७ (-) मः (मं) कः (कम् ); व्यउ.५२ (साव) तौ नियो (तानि यो); विता.१९६ मितावत् , स्मृत्यसविवत् ; विता.१९५, राको.४०६ तथैव च (च पञ्चमः) न्तरम् । प्रका.६२ स्मृचवत् , उत्त. समु.५१ अव (साव). तण्डुलाश्चैव दिव्यानि(षष्ठं च तण्डुलं प्रोक्तं)कः (कम् ). (३) अप. (२) अप.२२९६ कोऽशि (वाशि);ब्यक.८१नि परि (दीनि २।९५.(४) शुनी.४१७४२;अप.२।९५ कीर्त्य(कल्प)दिव्यं... वि); स्मृच.९७ स्मृतः (स्मृताः ); पमा.१५४ व्यकवत् ; नात् (श्रुतिनिर्देशनादपि); व्यक.८१ ने(यी)कीर्त्यते (कल्पयेत्) व्यचि.८३ रः स्थायि (रोवादि) (चत्वारि तु घटादीनि कोशश्चैवाश्रुति (स्मृति); स्मृच.९६ कीर्त्यते ( कल्पितः): ९७ उत्त.; ऽशिराः स्मृतः); स्मृचि.५२उत्तरार्ध व्यचिवत् :नृप्र.१२व्यानि पमा.१५२; ब्यचि.८३ श्रुति ... नात् (दिव्यविशारदैः); परि (ज्यादीनि वि); दित.५७५ उत्तरार्ध व्यचिवत् ; सवि. स्मृचि.५१ व्यकवत् । नृप्र.१२ |ते (तयेत्); व्यप्र.१७२ १६८ (-); वीमि.२।९५ व्यचिवत् ; व्यप्र.१७३ कोऽशि प्रका.६२ रमृचवत् , पू. समु.५० स्मृचवत् .
(कः शि); प्रका.६२ स्मृचवत् ; समु.५१ स्मृचवत् .