SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-दिव्यमातृका ४६१ (१) इन्द्रस्थानं इन्द्रध्वजमुखस्थानम् । . व्यक.८२ इत्यर्थादुक्तम् । स्मृच.१०५ ..(२) दिव्यमिति सामान्येनाभिधानान्न घटस्यैवेयं अवैधत्वसंदेहे पुनर्दिव्यं देयम् देशव्यवस्था । किन्त्वनुक्तदेशविशेषाणामन्येषामपीत्यव- साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि । गन्तव्यम् । स्मृच.१०५ दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् । (३) इन्द्रस्थाने इन्द्रध्वजस्थाने। दित.५७६ मूखैलुब्धैश्च दुष्टैश्च पुनर्देयानि तानि वै॥ (४) अन्येषु कार्येषु स्वल्पकार्येषु अधिककार्येष्व- (१) साधनस्य हि दिव्यस्य व्याघाते निर्णायकत्वाभावे प्युत्तमानां सत्यादिपुष्पान्ताः शपथा एव । दिव्यं देय- पुनः साध्यं दिव्येन साधयेत् । अयथाशास्त्रं च दत्तान्यपि मिति दिव्यग्रहणाद्धटादि विषान्तान्यवगन्तव्यानि । इन्द्र- दिव्यानि राजा व्यावर्त्य यथोक्तानि दद्यादित्यर्थः । स्थानमिति प्रख्यातदेवतायतनमुपलक्षयति । सवि.१८३ मूर्खादिग्रहणमयथाशास्त्रदानोपलक्षणार्थम् । अप.२।९७ . (५) इन्द्रस्थाने इन्द्रध्वजपूजास्थाने। व्यप्र.१८२ (२) दत्तानीत्यस्य मूखैरित्यादिनाऽन्वयः। व्यक.८२ (६) मिता.टीका-- इन्द्रस्थानमिन्द्रप्रतिमा यत्र येथोक्तविधिना देयं दिव्यं दिव्यविशारदैः। तत्रेत्यर्थः इति केचित् । इन्द्रस्य परेश्वरस्य स्थानम् । अयथोक्तप्रदत्तं तु न शक्तं तस्य साधने । तत्रेति स्वयम् । बाल.२।९९ दिव्याङ्गस्नानादिविधि: 'देशकालाविरोधेन यथायुक्तं प्रकल्पयेत् । सचैलस्नातमाहूय सूर्योदय उपोषितम् । अन्येन हारयेद्दिव्यं विधिरेष विपर्यये ॥ कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ । .. (१) अन्येन प्रतिनिधिना, हारयेत् कारयेत् , .. पितामहः . .. विपर्यये अभियुक्तस्यासामर्थ्ये । * व्यचि.८७ दिन्यविषयः (२) विपर्यये दिव्यकारिणोऽसामर्थ्य युक्तं प्रकल्प- यस्मिन् यस्मिन् विवादे तुसाक्षिणां नास्ति संभवः। येत् । विपर्यये पूर्व पित्रादिघातो महापापं वा कृतमिति साहसेषु च सर्वेषु तत्र दिव्यानि दापयेत् ॥ निश्चये। व्यम.२१ महापराधे दिव्यानि दापयेत्पृथिवीपतिः ॥ अदेशकालदत्तानि बहिवासकृतानि च । तत्तुलादिव्यविषयम् ।। स्मृच.९६ 'व्यभिचारं सदाऽर्थेषु कुर्वन्तीह न संशयः ।। : दिव्यनिरुक्तिः वासो निवासो जनस्थानं तस्माद् बहिर्निर्जनप्रदेश यस्माद्देवैः प्रयुक्तानि पुष्करार्थे मनीषिभिः । इति यावत् । अनेन जनसमक्षमेव दिव्यानि देयानि * व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे (पृ.२३३) . * दित. व्यचिवत् । द्रष्टव्यः । (ऽन्येषां तु सर्वेषु); व्यम.२२; विता.२१४ प्रातिलोम्य (प्रति (१) अप.२१९७; व्यक.८२ व्याघाते (व्यावर्ती) तृतीया) लोम) तु (च); प्रका.६५.६६, समु.५५... . ( मूलुब्धैन देयानि अवनीतैस्तथैव च ); व्यचि.८५ (१) व्यक.८० देशकाला (कालदेशा) प्रकल्प (विशोध) साधयेत्तत् (साध्यते तु). विपर्यये (प्रकीर्तितः); व्यचि.८७; दित.५७९ र्यये (र्ययेत्); (२) व्यक.८२ तु (च) तस्य (साध्य) बृहस्पतिकात्यायनौ; व्यसौ.७४ देशकाला (कालदेश); वीमि.२।९८ काला (काल); स्मृचि.५२ (अयथोक्तप्रदातुस्तु न सत्यं सत्यसाधनम् ); व्यप्र.१८० देशकाला (कालदेशा); व्यम.२१; विता.२१६ व्यसौ.७५ शक्तं (सत्यं); बाल.२।९९ देयं (नेयं) क्तप्र (क्तं व्यसौवत् ;राको.४११ देश...धेन (कालदेशाविरोधे तु) पिता- | प्र) तु (च) शक्तं तस्य (दत्तं साध्य) नारदबृहस्पतिकात्यायमाः; . महः, बाल.२।९९ वीमिवत् , विधिरेष विवर्जयेत् इति कल्प- समु.५५ क्तप्रदत्तं (क्तं प्रयुक्तं) शक्तं (सत्यं).. तरुपाठः; समु.५४ हार (कार). (३) व्यक.८२ विष्णुकात्यायनौ; स्मृसा.११८ चै (चे); (२) अप.२।९७; व्यक.८२ वास (वादि) ऽर्थेषु ( त्वेवं) व्यचि.८४; स्मृचि.५२ षितम् (षितः); व्यसौ७५. बृहस्पतिकात्यायनौ; स्मृच.१०५, बाल.२।९९ वास (वादि)। (४) स्मृच.९६; प्रका.६२; समु.५०. . नारदबृहस्पतिकात्यायनाः; प्रका.६६, समु.५५. . (५) स्मृच.५०, सवि.१०६ (= ); प्रका.३३.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy