________________
४६०
' व्यवहारकोण्डम् । 'लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् । कारयेत्सज्जनस्तानि नाभिशस्तं त्यजेन्मनुः॥ .
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ।। अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम्। 'एतेष्वेवाभियोगेषु निन्द्येष्वेव प्रयत्नतः । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥ दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः ।। तेत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥
तत्तेषां साक्षादिव्यकर्तृत्वनिषेधार्थ न पुनर्दिव्येन (१) तत् तैर्नियुक्तस्वजनालाभविषयमित्यवगन्तपरीक्षायाः। स्मृच.१०३ व्यम् ।
स्मृच.१०४ 'एतैरेव नियुक्तानां साधूनां दिव्यमर्हति । (२) तत् तत् प्रसिद्धानि सर्पधटादीनि । दित.५७९ नेच्छन्ति साधवो यत्र तत्र शोध्यः स्वकैनरैः ।। (३) मिता.टीका- अस्पृश्याः चण्डालादयः, दिव्यमर्हति राजा कल्पयितुमिति शेषः। स्मृच.१०३ अधमाः शूद्रादयः।
बाल.२।९९ महापातकयुक्तेषु नास्तिकेषु विशेषतः।
दिव्यदेशः न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥ इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
प्रतिनिधिद्वारा एतैर्दिव्यं कारणीयमिति द्रढायितुमाह नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ स एव- महापातकेति। व्यप्र.१८० 'प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे। .. - दिव्याधिकारिणः
अतोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ॥ ७ दिव्यानि प्रतिषिद्धानि यत्नतः।
(एषु वादे) सज (स्वज) शस्तं (शप्त); ब्यचि.८८ कार दित.५७९; व्यसौ.७४, व्यप्र.१७९ बाल (बुद्ध) राज (बाल); (भाव) मनुः (नृपः); सवि.१७३ पापे (वादे) सज्ज (स्वज); व्यम.२२ व्यप्रवत् ; बाल.२।९९; प्रका.६५ नारदः। व्यसौ.७४ मनुः (नरः); वीमि.२।९८ कार (भाव) त्यजेसमु.५४.
न्मनुः (जयेन्नृपः); विता. २१६ कार (तार) येषु (एषु) मनु। (१) व्यक.८० शठा (मदा); स्मृच.१०३; पमा.१६० (नरः); प्रका.६५ स्मृचवत् ; समु. ५४ सविवत् . शठा (शमा); व्यचि.८७ ता (ती) उत्त.; व्यसौ.७४ शठा (१) मिता.२।९९; स्मृच.१०४ श्याधम (इयधन); (मदा) तु (च) ता (ती); व्यप्र.१७९ व्यसौवत् ; व्यम.२२ पमा.१६१ अस्पृश्या ...नां (धनदारापहाराणां); दित. शठा (मदा) च (तु); बाल. २।९९ शठा (सवा) ता (ती); | ५७९ तु (च); व्यप्र.१८०; व्यउ.५५; व्यम.२१; विता. प्रका.६५ नारदः; समु.५४ तु (च),
२१४ प्रातिलोम्य (प्रतिलोम); प्रका.६५ स्मृचवत् ; समु.५४. (२) व्यक.८० स्मृच.१०३ प्रय (च य); पमा.१६१ (२) मिता.२।९९; स्मृच.१०४; पमा.१६१, दित. निन्येष्वेव प्र (निन्दितेष्वेव); दीक.४० उत्त.; व्यचि.८७-८८ ५७९ संशये (समये); व्यप्र.१८०, व्यउ.५५ ये (य); निन्धष्वेव (नित्यमेव) नैव (देव); दित.५७९ उत्त.; व्यसौ. । व्यम.२१ दितवत् ; विता.२१४ तत्प (तत्तत्) तेषु (षु वि);. ७४ पमावत् ; व्यप्र.१८०; व्यम.२२ बाल.२१९९; प्रका. प्रका.६५, समु.५४ दितवत् . ६५ स्मृचवत् ; समु.५४ ष्वेव (प्वपि).
| (३) मिता.२।९९ द्रोह (द्रोहे); व्यक.८२ नेऽभि (नेषु) (३) व्यक.८०, स्मृच.१०३, पमा.१६१ नेच्छन्ति | रे प्रयो (रेषु यो); स्मृच.१०५, पमा.१६३ इन्द्र (दण्ड); (न सन्ति) ध्यः (ध्याः); दीक.४० पू., व्यचि.८८ एतरेव | व्यचि.८५, स्मृचि.५२, दित.५७६ मितावत् ; सवि. नि (एतेष्वेवाभि) शोध्यः (साध्यं); दित.५७९ एतरैव नि
| १८३ रे (रि); व्यसौ.७५ ने (ना) प्रयोज (प्रवर्त); व्यप्र. (एभिरेव प्र) पू.; व्यसौ.७४ शोध्यः (साध्यः); व्यप्र.१८० १८२; व्यउ.५५ मितावत् ; व्यम.२२; विता.२१४ पमावत् ; व्यम.२२ पमावत् ; बाल.२९९ रेव (रपि) रैः । मितावत् ; प्रका.६५, समु.५५. (रः); प्रका.६५, समु.५४ ध्यः (ध्यं).
(४) मिता.२।९९ तु... मध्ये (सभामध्ये दिव्यं देयं);व्यक. (४) अप.२१९६; व्यक.८१ षु च (भृगुः); व्यचि.८८ ८२, स्मृच.१०५, पमा.१६३, व्यचि.८५ प्रातिलोम्य व्यकवत् ; व्यसौ.७४ व्यकवत् ; वीमि.२।९८ व्यकवत्; (प्रतिलोम) तु (च) मध्ये (स्थाने); स्मृचि.५२ तु (च); दित. व्यप्र.१८०.
५७६ तु कार्येषु (कार्येषु च); सवि.१८३ अतो (ततो); व्यसौ. (५) व्यक.८१ मनुः (नरः); स्मृच.१०४ येषु पापे ७५ तु(च) मध्ये (स्थाने); व्यप्र.१८२; व्यउ.५५ ऽन्ये ...येषु