________________
मिता
दिव्यम्-दिव्यमातृका 'षोडश माषाः सुवर्ण' इत्युक्तपरिमाणवचनः । नाश- | सर्वेषु सर्वदिव्यं वा विषवर्ज द्विजोत्तमे ।। शब्दश्चात्रापहववचनः।
मिता.२।९९ 'गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । (२) सर्वत्र विनाशशब्दस्य अपह्नवार्थता प्रत्ये- प्रेष्यान् वाधुषिकांश्चैव ग्राहयेच्छद्रवद्विजान ।। तध्या । 'दत्तस्यापहवो यत्रेत्युपक्रान्तत्वात् । विशद्दश- ने लोहशिल्पिनामग्निं सलिलं नाम्बुसेविनाम् । विनाशे त्रिंशद्विनाश इत्यर्थः । अथवा विंश- मन्त्रयोगविदां चैव विषं दद्याच्च न कचित् ।।
शे दशविनाशे वेत्यर्थः । पञ्चभ्योऽधिकं पञ्चाधिकं दिव्यं तु वर्जयेन्नित्यमार्तानां तु गदैर्नृणाम् ।। षट्प्रभृतीति यावत् । तदर्धार्धस्य सार्धसुवर्णप्रभृते- तण्डुलैन नियुञ्जीत व्रतिनं मुखरोगिणम् ॥ विनाशे तण्डुलाः । तदर्धार्धविनाशे त्वष्टमांशोनसुव- व्रतिनं तण्डुलाभक्षणव्रतवन्तम् । व्यचि.८७ प्रभृतेविनाशे तु पुत्रदारशिरःस्पर्शनम् । तदर्धार्ध
दिव्यानधिकारिणः विनाशे तु सार्धसप्तकृष्णलप्रभृतेर्विनाशे तु द्रव्याष्टगुण- मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् । वचनादयो लौकिकाः शपथाः । चशब्दः स्मार्तशप- महापातकयुक्तानां नास्तिकानां विशेषतः ॥ थानां संग्रहार्थः ।
___+स्मृच.१००
स्मृसा.११७ वैश्ये (शूद्रे); व्यचि.८६ निं (ग्निः) टं (टो); (३) सुवर्णानां 'पञ्चकृष्णलको माषः ते सुवर्णस्तु
स्मृचि.५१ विष (विषं); नृप्र.१३ उत्त.; सवि.१७१ उत्त ; षोडश' इत्युक्ताशीतिरत्तिकापरिमितहेम्नां नाशेऽपह्नवे व्यसौ.७३; वीमि.२।९८, व्यप्र.१७७; प्रका.६४ मे (म:) दशाधिकस्य विंशतेर्वा नाशे कोशपानमित्यर्थः। दित.५८१ उत्त.; समु.५३ उत्त. शते विषं तु पादोने हतभुक तव दृश्यते ।
(१) अप.२।९८ व्यक.७९, स्मृसा.११७; ब्यचि.८६, -आपत्रिभागहीने तु शतार्धे तु तुला स्मृता ॥ स्मृचि.५१, सवि.१४० तथा कारु (शिल्पिनश्च ) ग्राह ... कोशपानं तदर्धे वा दशपञ्चकसप्तसु।
जान् (विप्रान् शवदाचरेत्); व्यसौ.७३, वीमि.२१९८ प्रे तदर्धे तण्डुला देयास्तदर्धे तप्तमाषकः ॥
(4); व्यप्र.१७९. (१) शते सुवर्णस्येति शेषः। व्यक.७८ (२) अप.२।९८ विषं ... त् (नाग्निदिव्यं विधीयते); व्यक.
८०; स्मृच.१०३; पमा.१६०; स्मृसा.११७ पू.; व्यचि. (२) पादोने पञ्चसप्ततिसुवर्णमिते धने, त्रिभागहीने
८७ च (तु); स्मृचि.५१, दित. ५७९ सेवि (जीवि) पू.; तृतीयभागहीने सुवर्णशते, तदर्धे शतार्धाधे दशपञ्चक
सवि.१७३ निं (मि); चन्द्र.१६३ पू.; व्यसौ.७४ निं सप्तस्विति । शतस्य दशमांशे पञ्चमांशे सप्तमांशे वा
(निः); वीमि.२।९८; व्यप्र.१७८ ग्निं (ग्निः) च (तु); कोशपानं प्रदातव्यमित्यर्थः । अत्र चाल्पपरिमाणमप- व्यम.२१ व्यप्रवत् ; विता.२१४ ग्निं (ग्निः) सेविनाम् कृष्टविषयम् ।
x ब्यचि.९० (चारिणाम् ) च न (न तु); बाल.२।९९ च (तु) उत्त., जात्यादिविशेषेण दिब्यविशेष:
विष्णुः; प्रका.६५, समु.५४. - राजन्येऽग्निं धटं विप्रे वैश्ये तोयं नियोजयेत् । (३) व्यक.८०; व्यचि.८७; वीमि.२।९८.
(४) अप.२।९८ व्रति (क्षति); व्यक.८० नं (नां) णम् + व्यप्र. स्मृचगतम्। xवीमि. व्यचिगतम् । (१) व्यक.७८ स्मृसा.११७; व्यचि.९०धेत (र्धात्तः (णाम् ); स्मृच.१०३ ति (णि); पमा.१६० व्यकवत् ; सवि.१७८ हुत...ते (दत्तभुक्ततृतीयके): १७९ दृश्य (दीय);
स्मृसा.११८ व्रतिनं (ब्राह्मणं); व्यचि.८७; स्मृचि.५१; व्यसौ.७२; वीमि.२।९९ शते (शेषे) बाल.२।९९ (=); दित.५७९ नि (प्र) व्रतिनं (ब्राह्मणं); सवि.१७३ ति (णि); समु.५३ दृश्य (दीय) स्मृता (मता) स्मृत्यन्तरम् .
चन्द्र.१६३ वतिनं (ब्राह्मणं) णम् (णाम् ); व्यसौ.७४; (२) व्यक.७८ स्मृसा.११७ पञ्चक (पञ्चसु) देया (ज्ञेया);
वीमि.२।९८ लैन (ले न); व्यप्र.१७८ ; व्यम.२१; विता. व्यचि.९०, सवि.१७८ पानं (दान) देया (शेया) कः (कम् ):
२१४; बाल.२।९९ न नि (नाभि) विष्णुः; प्रका.६५ ति १७९ पूर्ववत् , उत्त. व्यसौ.७२ कसप्तसु (च सप्त च); वीमि. २।९९ कः (काः); बाल.२१९९(=); समु.५३ स्मृत्यन्तरम् .
(णि); समु.५४. ...(३) अप.२।९८ वदि (वं दि); व्यक.७९, स्मृच.१०३ (५) व्यक.८० राज (द्विज); स्मृच.१०३, पमा.१६० तमे (त्तमः) उत्त.; पमा.१५९ विषवर्ज (विषं वयं) उत्त.; | माता (मातृ) बाल (वृद्ध) राज (बाल); दीक.४० ; व्यचि.८७;