________________
४५८
व्यवहारकाण्डम्
क्रियासमूहकर्तृत्वे कोशमेव प्रदापयेत् ॥ षष्टया नाशे जलं देयं चत्वारिंशति वै धटम् ।
क्रियासमूहकर्तृत्वे संभूयैकक्रियाकरणे । व्यचि.८८ विशदशविनाशे तु कोशपानं विधीयते ॥ . देत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तण्डुलाः । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥ ततोऽर्धाधविनाशे तु स्पृशेत्पुत्रादिमस्तकम् ॥
(१) प्रमाणं अपह्नतद्रव्यानुसारेण दिव्यादि- ततोऽर्धार्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः। प्रमाणम् ।
व्यक.७७ एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥ (२) स्वल्पेऽपीति । यादृशि स्वल्पे ऋणादौ दिव्याभाव- (१) 'ज्ञात्वा संख्यां सुवर्णानामि त्यत्र सुवर्णशब्दः स्तादृश्यपि धने स्तेयसाहसयोर्दिव्यमित्यर्थः। वीमि.२।९९ (१) मिता.२।९९; अब.२।९९ कोश ... यते (स्पृशेत्पुत्रा: अपराधानुसारेण दिव्यविशेषाः
दिमस्तकम् ); व्यक.७८ चत्वा...टम् (स्याच्चत्वारिंशतो धटः) संर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । वृद्धः; स्मृच.१०० टम् (ट:): ११७ उत्त.; पमा.१५५
वृद्धः; स्मृच.१०० टा हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
| विं (त्रिं) तु (वै); व्यचि.९१ चत्वा ... टम् (स्याच्चत्वारिंशतो
धट:) तु (वा) विधीयते (बृहस्पतिः) वृद्धमनुः; स्मृचि.५२; ज्ञात्वा संख्यां सुवर्णस्य शतनाशे विषं स्मृतम् ।
दित.५८१, सवि.१७४ पानं (दान) : १.७८ चत्वा ... टम् अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥
(स्याच्चत्वारिंशके धटः) (त्रिंशद्विनाशे वा कोशदानं तत्र बृहविभागे (विवादे) क्रमेण पितामहः; स्मृचि.५२, सवि.१६८ . स्पतिः) वृद्धमनुः; व्यसौ.७२ वृद्धमनुः; वीमि.२।९९ व्यचि सदा (तथा); व्यसौ.७५; व्यप्र.१७३राको.४०८; प्रका. वत् , वृद्धमनुः; व्यप्र.१७४; व्यउ.५५ दशवि (विंशति); ६२; समु.५१. (१) मिता.२२९९; अप.२।९९; व्यक.७७; / विता.१९७; बाल.२।९९ चत्वा ...वै (स्याच्चत्वारिंशतो) विं स्मृच.१०० पू.; स्मृसा.११५ श्लोकाधौं व्यत्यासेन पठितौ; (त्रिं) विधीयते (बृहस्पतिः) वृद्धकात्यायनः; प्रका.६४ समु. व्यचि.८८दित.५८१ कल्प(कार) सवि.१७९;चन्द्र.१६१ ५२ टम् (ट:). दाप (कल्प) उत्त.; व्यसौ.७१; वीमि.२।९९; व्यप्र.१७४ (२)मिता.२।९९ दर्धा (तोऽर्धा) तु (हि) कम् (कान् ); व्यक. व्यउ.५५; विता.१९७ दत्त (हृत); प्रका.६४ पू.; समु.५२. ७८ पू.; स्मृच.१०४ वा नाशे (नाशे तु) ततोऽ (तद); पमा. __ (२) मिता.२।९९; अप.२।९९व्यक.७८ नियो (प्रयो); १५५ ततोऽर्धाधवि (तदर्धाधस्य): १९४ द्वितीयपादः; व्यचि. स्मृच.१००; स्मृसा.११६ व्यकवत् ; व्यचि.९० नियोज ९१ (पञ्चा(कस्य नाशे वा तदर्धस्य च तण्डुलाः) पू., वृद्धमनुः; (प्रदाप); स्मृचि.५२ पू.; दित.५८१ नियोज (प्रकल्प); स्मृचि.५२ दर्धा (तोऽर्धा) तु (हि); दित.५८१ तदर्धार्धस्य सवि.१७३ हेम प्रकल्प (दिव्येन योज) पू. : १७८ हेम (हेर्नु) (ततोऽर्द्धार्थे तु) कम् (कान् ); सवि.१७४ (तदर्धाधस्य नाशे तु तदा (तथा) नियो (प्रयो) : १८१ पू.; व्यसौ.७२ व्यकवत्; पुत्रदारशिंरासि च) : १७८ (पञ्चाधैकस्य वा नाशे तदर्धस्य तु वीमि.२।९९ तदा (तत्र) नियो (प्रयो); व्यप्र.१७४ व्यकवत् ; तण्डुलाः) पू., वृद्धमनुः; व्यसौ.७३, ( पञ्चाधिकस्य वा नाशे व्यउ.५५, विता.१९७ व्यकवत् ; प्रका.६४ समु.५२. तदर्धस्य च तण्डुलाः) पू., वृद्धमनुः; वीमि.२।९९ व्यचिवत् , ... (३) मिता.२।९९ णस्य (र्णानां) च्चैव (देव); अप.२१ प., वृद्धमनुः; व्यप्र.१७४ तु (हि); व्यउ.५५ कम् (कान् ); ९९ र्णस्य (र्णानां); व्यक.७८ वृद्धः; स्मृच.१००; पमा. विता.१९७ तदर्धार्धस्य (ततो दाप्यश्च) ततोऽर्धाध (सार्धाधस्य) १५५ णस्य (र्णानां) नाशे (माने); व्यचि.९१ वै (तु) तु (हि) कम् (कान्); बाल.२।९९ व्यसौवत् , पू., वृद्धकात्यावृद्धमनुः; स्मृचि.५२ पमावत् , पू. दित.५८१ र्णस्य (नां) यनः; प्रका.६४ स्मृचवत् ; समु.५२-५३ ततो (तद). तु (च) वै (तु); सवि.१७४ मितावत् : १७८ नाशे (माने) (३) मिता.२।९९; अप.२।९९ र्धार्ध (वाऽर्थ) पू. स्मृच. (अशीतेस्तु विनाशे तु हुतभुक्प्रत्ययः स्मृतः) : १७९ सवि.- १०० ततो (तद) पू.; पमा.१५५ (तदर्धार्धस्य नाशे तु लौकिकाश्च १७८ वत् , उत्त., वृद्धमनुः; व्यसौ.७२ संख्यां (नाशं) क्रियाः स्मृताः) पू. स्मृचि.५२-५३ क्यः (का:); दित.५८१; स्तु विनाशे वै (श्चैव नाशे च) वृद्धमनुः; वीमि.२।९९ वै सवि.१७४ ततोऽर्धाधवि (तदर्धाधस्य ) पू.; व्यसौ.७३ (तु) वृद्धमनुः; व्यप्र.१७४ अपवत् ; व्यउ.५५ णस्य (र्णानां) (ततोऽर्धार्धनाशे च लौकिकी च क्रिया मता) वृद्धमनुः; व्यप्र. बै (तु); विता.१९७ ख्यां (ख्या) र्णस्य (र्णानां); बाल.। १७४; व्यउ.५५, विता.१९७ पू.; प्रका.६४ ततो (तदै); १९ वै (तु) वृद्धकात्यायनः प्रका.६४ समु.५२ वै (तु). समु.५३ प्रकावत् .