SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-दिव्यमातृका ४५७ (४) एतत्तृत्तमादर्वाचीनानां मध्यमादुत्कृष्टानां त्रै| तारयेत् शोधयेत् । अभिशस्तं प्रतिनिधिद्वारा गुण्यप्रतिपादनस्याप्युपलक्षकं विष्णुवचनानुरोधात् । अने- | शोधनमकारयित्वा न त्यजेदित्यर्थः। व्यप्र.१८० नैव व्याख्यानेन एषा संख्या निकृष्टानामित्यादि मनु कात्यायन: वचनमपि व्याख्यातम् । सवि.१८० न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।। अयथोक्तं प्रदत्तं तु न शक्तं साध्यसाधने । कश्चित्सभापत्यादिः । दिव्यविशारदाः प्राइविवाकाअदेशकालदत्तानि बहिर्वादिकृतानि च । दयः । अनेनार्थिप्रत्यर्थिनोरन्योन्येच्छया दिव्याङ्गीकारे व्यभिचारं सदा त्वेवं कुर्वन्तीह न संशयः॥ नायं नियम इत्यर्थादुक्तम् । *स्मृच.९६ बहिर्वादिकृतमभियोक्तारं विना कृतं तच्च प्रायिक | पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् । आत्मशुद्धिपराणामभियोक्तारं विनाऽपि दिव्यविधानात् । शीर्षकवर्तनाभावः कुत्र व्यचि.८५ आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् ॥ 'स्नेहाक्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः। लोकापवाददुष्टानां शङ्कितानां च दस्युभिः । विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥ तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः ।। अतो दिव्यं विधिवद्देयमित्यभिप्रायः। स्मृच.१०७ दस्युभिः सहवासेन शङ्कितानामित्यर्थः । स्मृच.९७ 'ऋणादिकेषु कार्येषु विसंवादे .परस्परम् । न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन ॥ द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥ तच्छङ्काभियोगे कोशस्य ऋणादावप्य शिरस्त्वनियमा(१) दैविकी क्रिया इत्यनुवृत्तौ बृहस्पतिः- ऋणेति । र्थम् । कदाचनेत्यभिधानात् । स्मृच.९७. व्यक.७० दिव्यविशेषविषयाः (२) पुरुषापेक्षया विवादिनोर्जात्याद्यपेक्षयेत्यर्थः । शडकाविश्वाससंधाने विभागे रिक्थिनां सदा । स्मृच.१०२ * सवि. स्मृचवत् । (१) शुनी.४।७४३ पू.; अप.२।९५ युक्ता (शंस्या), ___. दिव्याधिकारिणः । स्मृच.९६, पमा.१५२, स्मृसा.११४ उत्त.; व्यचि. २८,८३ दिव्येषु वि (पुनर्दिव्ये) पू., पितामहः, व्यत. पेषु दिव्यानि प्रतिषिद्धानि यत्नतः । २१०; नृप्र.१२, दित.५७५, सवि.१६७; चन्द्र.१५९ कारयेत्सज्जनस्तानि नाभिशस्तं त्यजेन्मनुः ॥ उत्त.; व्यसौ.७५ दिव्येषु वि (दिव्येष्वेवं ); वीमि.२१७ (१) व्यक.८२ बृहस्पतिकात्यायनौ; व्यचि.८५; दित. व्यचिवत् : २।९६ व्यचिवत् , पू., मनुः; व्यप्र.८५ : १७२ पू.; व्यम.२०; विता.२०० (3) काय (क्तस्य); बाल. ५७५; व्यसौ.७५ प्रदत्तं (अदत्तं); बाल.२।९९ देयं (नेयं) २१९६ कश्चि (कंचि); सेतु ११०; प्रका.६२, समु.५०. च (तु) शक्तं (दत्तं) नारदबृहस्पतिकात्यायनाः. (२) व्यक. (२) मिता.२।९६ (-) (राजभिः शङ्कितानां च निर्दिष्टाना ८२ बृहस्पतिकात्यायनी; व्यचि.८५, दित.५७५, बाल. च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥); २।९९ सदा त्वेवं ( सदार्थेषु ) नारदबृहस्पतिकात्यायनाः. स्मृच.९७ पमा.१५३ (पार्थिवैः शङ्कितानां च निर्दिष्टानां च (३) व्यक.८२ स्मृच.१०७; व्यचि.८४ दत्तस्य ( दृष्टस्य); दस्युभिः । शङ्काशुद्धिपराणां च दिव्यं देयं शिरो विना ॥); स्मृचि.५२ जायते (दीयते) कात्यायनः; दित.५७५ व्यचि नृप्र.१२, व्यप्र.१७२ पूर्वार्धं पमावत्, उत्तरार्धं मितावत; प्रका. वत् ; व्यप्र१८३; प्रका.६७; समु.५६. ६२; समु.५१. (३) अप.२।९६ नियोज्यानि (विषान्तानि)। - (४) व्यक.७७ देया (ज्ञेया) तथा (क्रिया); स्मृच.१०२; । स्मृच.९७; पमा.१५३; नृप्र.१२; प्रका.६२, समु.५१. स्मृसा.११५, व्यचि.८८ दिकेषु (दिषु च); सवि.१७१ | (४) अप.२१९६ तु (त); स्मृच.९७; पमा.१५३ त्तु विसं (संवि); व्यसौ.७१ दिकेषु (दिषु तु) प्रका.६४; समु. | (च्च); प्रका.६२, समु.५१. ५३ ता देया (तं देयं). (५) अप.२१९६ षि (शु); व्यप्र. | (५) अप.२।९५ (-) रि (); ब्यक.८१ रिक्थिना १८० का (ता) मनुः (नरः). | (साक्षिणां); स्मृच.९७ पमा.१५४ ना (ना); व्यचि.८९ म. का. ५८ मरा
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy