________________
४५६
तप्तमाषो दातव्य इति यावत् । 'त्रिशते तण्डुला देया' इत्यत्रापि शतत्रयमानसुवर्णे त्रिंशत्पणात्मके शूद्रस्य तण्डुलादेया इति । तथा 'कोशश्चैव तदर्धके इति पञ्चदशपणात्मके पञ्चाशदधिकशतमानसुवर्णे शूद्रस्य कोशो देय इति । सवि. १७७
शेते हृतेऽपह्नुते च दातव्यं धर्मशोधनम् । गोचोरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥ (१) फालमपि क्वचिल्लघ्वर्थे प्रदातव्यम् । तथा च बृहस्पतिः -- गोचोरस्येति । स्मृच. ९८ । कार्षापणशतप्रभृति निकृष्टस्य, द्विशतप्रभृति मध्यमस्य, चतुःशतप्रभृत्युत्तमस्य, धर्मजं दिव्यं भवतीत्यर्थः । स्मृच. १०१
व्यवहारकाण्डम्
(२) मानानां शेतऽपहृते च शूद्रस्य धर्मशोधनं भवति, मानशतस्य दशपणात्मकत्वात् | पणदशकादारभ्य पणपञ्चदशकादर्वाग्धर्मप्रत्ययो भवतीत्यर्थः । अस्मिन्नेवार्थे गोचारस्य फालं, गोचारस्य कृषीवलस्य शूद्रस्येत्यर्थः । 'शूद्रस्य फालं दातव्यम्' इति गौतम स्मरणात् । सवि. १७६ ऐषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
(१) अप. २ ९९ व्यं (व्यः ) ले (ल.) ; व्यक. ७७ हृते (कृते); स्मृच. ९८ उत्त: १०१; पमा. १५४ प (नि) च (वा) र्म (न); दीक ४० सभ्यै: (तप्तं ); स्मृसा. ११६ प्रयनतः (विशुद्धये) शेषं पमावत्; व्यचि.८९ फालं प्रयत्नतः (फालावलेहनम् ); स्मृचि.५२ व्यकवद नृप्र. १२ उत्त.; दित.५८०,६०८ सभ्यै... त: (तप्तफालावलेहनम् ) उत्त., स्मृत्यन्तरम् ; सवि. १७६ चो (चा); चन्द्र. १६१ व्यचिवत् ;
यसौ.७१ च (वा) शेषं व्यचिवत् : ८९ ( ) ( गोचोरस्थ तु दातव्यं तप्तफालावलेहनम् ) उत्त; वीमि. २/९९ चोर (चर) शेषं व्यचिवत् ; व्यप्र. १७३ सभ्यैः तः (सद्य: कालाबलेद्दनम् ); विता.१९६ पह्नुते ( चापह्नुते ) शेषं व्यप्रवत्; कौ. ४०९ छुते (हृते) शोध (साध) पू.; प्रका. ६३ चो (च)
उत्त.: ६४; समु. ५३.
(२) शुनी. ४ । ७४० - ७४१ षा (ष); अप. २९९ एषा (एका) कल्प (कल); व्यक.७७ परीक्षकैः (प्रयत्नतः); स्मृच. १०१ च (तु); पमा. १५४ एषा ( एवं ) च (तु); स्मृसा. १९१६ च (तु) स्मृता (मता); व्यचि . ८ ९; स्मृचि . ५२; नृप्र. १३ एषा ( एवं ) च (तु) परीक्ष (च बीज); दित. त. ५८०; सवि. १७५ (चतुर्गुणोत्तमानां
2.
चतुर्गुणोत्तमानां च कल्पनीया परीक्षकैः ॥ (१) सर्वेषां वर्णानामव्यवस्थायां सर्वदिव्यकरणपक्षमाश्रित्य गुणवत्तारतम्येनैषा संख्याव्यवस्थोक्ता वेदितव्या ।
अप. २१९९
(२) उत्तमस्य पुरुषस्य पञ्चाशन्निष्कप्रभृति विषं, निष्काधिकसप्तत्रिंशन्निष्कप्रभृत्यग्निः । यवोनसप्तकृष्णलाधिक त्रयस्त्रिंशन्निष्कप्रभृति जलम् । पञ्चविंशतिनिष्क-. प्रभृति घटः । विंशतिनिष्कप्रभृति तप्तमाषः । पञ्चदशनिष्कप्रभृति तण्डुलाः । निष्कार्धाधिकसप्त निष्कप्रभृति कोशः । पञ्चनिष्कप्रभृति धर्मजं दिव्यम् । गोव्यक्तिचतुष्टयप्रभृति फालम् |
मध्यमस्य पुरुषस्य पञ्चविंशतिनिष्कप्रभृति विषम् । सपादनिष्कोनविंशतिनिष्कप्रभृत्यग्निः । यवसहितत्रयोदशकृष्णलाधिकषोडशनिष्कप्रभृति जलम् । निष्कार्धाधिकद्वादशनिष्कप्रभृति घटः । दशनिष्कप्रभृति तप्तमाषः । निष्कार्धाधिक सप्तनिष्कप्रभृति तण्डुलाः । निष्कपादोनचतुर्निष्कप्रभृति कोशः । सार्धद्विनिष्कप्रभृति धर्मजं दिव्यम् । गोव्यक्तिद्वयप्रभृति फालम् ।
निकृष्टस्य तु पुरुषस्य सार्धद्वादशनिष्कप्रभृति विषम् । सार्धसप्तकृष्णलाधिकनवतिनिष्कप्रभृत्यग्निः । यवोनसप्तकृष्णलाधिकाष्टनिष्कप्रभृति जलम् । सपादपण्णिष्कप्रभृति घटः । पञ्चनिष्कप्रभृति तप्तमाषः । पादोनचतुर्निष्कप्रभृति तण्डुलाः । पादार्धीनद्विनिष्कप्रभृति कोशः । सपादनिष्कप्रभृति धर्मजं दिव्यम् । एकगोव्यक्तिप्रभूति फालम् । प्राग्दृष्टदोषाणामुक्तावधिभ्योऽल्पधनेनापि तत्तद् दिव्यं देयम् । नृपद्रोहाभिशाप साहसेषु च तथैव देयम् । सत्यादिपुष्पान्तशपथानां तु व्यवस्थाविशेषस्यात्रादर्शनादपह्नव इंव व्यवस्था आस्थेया । विष्णुवचने स्मृत्यन्तरवचनेन चापह्नव इति विशेषास्मरणाच्चेति । स्मृच. १०२ (३) निकृष्टानां जातिगुणकर्मभिः, एवं मध्यमानामुत्तमानां च । व्यचि.८९
तु सर्ववर्णेष्वयं विधिः ) मनुः : १८० चतु... च (चतुर्गुणा चोप्तमानां); चन्द्र. १६१; व्यसौ. ७१ सवि. १८० वत् ; वीमि. २ ९९६ व्यप्र. १७४१ विता. १९६-१९७ णा स्मृता ( णाः स्मृताः); प्रका. ६४ स्मृचवत् समु. ५३ स्मृचवत्.