________________
दिव्यम्-दिव्यमातृका अष्टम फालमित्युक्तं नवमं धर्मजं भवेत् । (१) अत्र महाभियोगे नियतधटस्य पञ्चशतादिकार्षादिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥ पणापहारेऽभिधानात्तदादिकार्षापणसंबन्ध्यभियोगो महा
(१) तस्यायमर्थः - हिंसाधनपातकाद्यमियोगेषु भियोगः । तदादितो न्यूनकार्षापणसंबन्धी त्वल्पाभियोग अल्पेषु अभिशस्तानां धर्मजं दिव्यमिति। स्मृच.९८ इत्यवगन्तव्यम् ।
स्मृच.१०१ (२) अथ किं तद् दिव्यम् ? तत्र मानुषप्रमाणानिर्णय- (२) तथा पञ्चाशत्पणादारभ्य सप्ताधिकषष्टिपणादस्यापि निर्णायकं यत्तदिव्यमिति लोकप्रसिद्धम् । अपिना | क् िशद्रस्य तुलाधारणं भवति । सप्ताधिकषष्टिपणामानुषप्रमाणसत्वेऽपि यत्र चैव धटाद्यङ्गीकारस्तत्रापि दारभ्य पञ्चाधिकसप्ततिपणादक शुद्रस्य जलप्रत्ययो एतद् भवतीति सूचितम् । अत एव लिखितसाक्षिभुक्ति- भवति। पञ्चाधिकसप्ततिपणादारभ्य शतपणादाक् शूद्रस्य लक्षणत्रिविधमानुषप्रमाणभिन्नप्रमाणं दिव्यं तच्च प्रमाणं न परशुर्भवति । शतपणादारभ्य शद्रस्य विषभक्षणमेव । तथा केवलं भावैकगोचरं किन्तु भावाभावावविशेषेण गोचर- च बृहस्पतिः-विषमिति । पणशतात्मकसहस्रमानसुवर्णे यतीति ।
दित.५७४ शूद्रस्य विषभक्षणं भवति । मानसहस्रचतुर्भागहीने दिव्यपदनिरुक्तिः
पञ्चसप्ततिपणात्मके शतसप्तमाने शूद्रस्य परशुधारणम् । यस्माद्देवैः प्रयुक्तानि पुष्करार्थे महात्मभिः । तथा सहस्रमानसुवर्णस्य तृतीयभागहीने सप्तषष्टिपणे परस्परविशुद्धथर्थ तस्माद्दिव्यानि नामतः ॥ शुद्रस्य जलप्रत्ययो भवति । पञ्चाशत्पणात्मके सहस्रअपराधानुसारेण दिव्यविशेषाः
मानार्धे शद्रस्य तुलाधिरोहणं भवतीत्यर्थः । अहमुद्देशतो वच्मि संदिग्धार्थविशुद्धये ।
सवि.१७७-१७८ . देशकालार्थसंज्ञाभिः संयुक्तान्यनुपूर्वशः ॥ चतःशताभियोगे तु दातव्यस्तप्तमाषकः । : - अपराधानुरूपेण साध्वसाधुविवक्षया । त्रिशते तण्डुला देयाः कोशश्चैव तदर्धके ।
शास्त्रोक्तेनैव विधिना प्रदातव्यानि नान्यथा ॥ पञ्चदशपणादारभ्य त्रिंशत्पणादर्वाक् शूद्रस्य कोश'विषं सहस्रेऽपहृते पादोने च हुताशनः । | दानम् । त्रिंशत्पणादारभ्य चत्वारिंशत्पणादाक् शूद्रस्य त्रिभागोने च सलिलमद्धे देयो धटः सदा ॥
तण्डुल भक्षणं भवति । चत्वारिंशत्पणादारभ्य पञ्चाशत्प(छ:) लाः (ल:) मं (मः); सवि.१०५ मम् (मः) कः (कम्):
णादक शूद्रस्य तप्तमाषा भवन्ति । तथा च बृहस्पतिः १६७ च (तु) शेषं पूर्ववत् ; राको.४०६ मम् (मः) श्च (स्तु)
-चतुःशतेति । चतुःशताभियोगे शतचतुष्टयमानसुवर्णलाः (लं) कः (कम् ).
विषयाभियोगे इत्यर्थः । तत्र तप्तमाषो दातव्यः । तेषां (१) व्यक.७६; स्मृच.५०,९८, पमा.१५० जं भवेत्
चत्वारिंशत्पणात्मकत्वात् , चत्वारिंशत्पणाभियोगे शुद्रस्य (कं तथा); दीक.४० भवेत् (स्मृतम्) पृ.; व्यचि.७९ नवम ५२ सदा (तथा); नृप्र.१२ अपवत् ; दित.५८०, सवि. धर्मजं (धर्मजं नवम); स्मृचि.५०; दित.५७४ दीकवत् ; १७७ च हु (तु हु); चन्द्र.१६१ गोने च (गहीने); व्यसौ.७१ सवि.१०५,१६८ दीकवत् ; व्यसौ.७१ भवेत् (तथा); वीमि. पमावत् ; वीमि.२।९९; व्यप्र.१७३ अपवत् ; विता.१९६ त्रे २२९५ व्यचिवत् ; व्यप्र.१७० व्यसौवत्; व्यम. (स्रा) शनः (शनम् );राकौ. ४ ०९ गोने च (गे तप्त);प्रका.६४, २० दीकवत , प.; राकौ.४०६ भवेत् (तथा); बाल.२।९५
समु.५३ च हु (तु हु) च स (तु स); विव्य.८.. मित्यु (इत्यु) शेषं दीकवत् ; प्रका.९४; समु.५०; विव्य.८ (१) अप.२९९ तु (च) ई (षि); व्यक.७७; स्मृच. दीकवत्, पू. (२) पमा.१५० पु (दु) पू.; समु.५०. १०१७ पमा.१५४ ताभि (तेऽमि) व्यः (व्यं) कः (कम् ) (३) व्यक.७७; व्यचि.७९; समु.५० संज्ञा (संख्या). (४) ला देयाः (लं देयं); दीक.४० तु (च); स्मृसा.११६, व्यचि. • व्यक.७७; व्यचि.७९; समु.५०.
८९ ई (र्षि); स्मृचि.५२, नृप्र.१२, दित.५८०, सवि. . (५) अप.२।९९ भागो (पादो); व्यक.७७ सेऽपह (स्रा- १७७ ते (त:); चन्द्र.१६१७ व्यसौ.७१ तु (च); वीमि. पह) सदा (तथा); स्मृच.१०१ अ. (धर्म); पमा.१५४ च २१९९; व्यप्र.१७३; विता.१९६; राकौ.४०९; प्रका. स (तु स); दीक.४०, स्मृसा.११६, व्यचि.८९; स्मृचि. | ६४; समु.५३.
राना।