SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ४५४ एवैतस्य जयैऽहमित्थं दण्डय इत्यपलापिनो विहित- 1 दण्डाङ्गीकारः । स्मृच. ९७ (२) इतरः शपथकर्तृभिन्नः । व्यत. २२९ (३) अर्थिनाऽपि प्रत्यर्थिस्वीकारे दिव्यं कार्यम् । चन्द्र. १५९ व्यवहारकाण्डम् 'शिरोऽवस्थायिनि नरे अभियोक्तर्युपस्थिते । दिव्यप्रदानं विहितमन्यत्र नृपशासनात् ॥ (१) योऽसावभियोक्ता नरः तस्मिन् शिरोपस्थानस्थिते । नान्यथेति । दिव्यप्रदानं विहितम् । अन्यत्र नृपहिंसनात् । यदा पुनः नृपगृहे काचिद्धिंसा कृता भवति तदा शिरोपस्थानं विनाऽपि दिव्यं दातव्यम् । तत्र राजाज्ञैव शिरोपस्थायिनीति । अभा. ७५ (२) नृपशासनं, नृपाज्ञया त्वशिरांस्यपि घटादीनि भवन्ति । स्मृच. ९७ अशिरांसि च दिव्यानि राजा भृत्येषु दापयेत् । अभियोगाभियुक्तानामन्येषां तु यथाक्रमम् ॥ राजाऽभियोगेनाभियुक्तानामशिरांस्यपि . दिव्यानि दापयेत् । अन्येषां तु यथा क्रमो विहितस्तथा दापयेत् । I अभा. ७६ राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ (१) नास्मृ. ४। २६९ वस्था (पस्था ) शास ( हिंस); अभा. ७५ नास्मृवत् ; स्मृच.९७ नं विहित ( नमुचित ); व्यचि. ८३ दानं विहित (माणमुदित); व्यसौ. ७५ नं विहित ( नमु दित) उत्त., बृहस्पतिः; वीमि. २/९६ व्यसौवत्; प्रका. ६२ स्मृचवत्, याज्ञवल्क्यः; समु. ५० व्यसौवत् . (२) नास्मृ. ४।२७० सि च ( स्यपि); अभा. ७५ सिच स्यपि) क्रमम् (क्रम :); व्यक. ८२ राजा भृ (राजकृ ); स्मृच. ९७ पू.; पमा १५३ राजा (राज) पू., कात्यायनः; व्यचि. ८४ पमावत्, पू.; स्मृचि. ५२ राजा (राज) योगा (योक्ता); व्यसौ.७५ पमावत्; वीमि . २ ९६ पू. बाल. २।९६ योगा (योक्ता) शेषं व्यकवत् ; समु. ५० अभावत्, पू. दिव्याध्यक्षः 'दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथा धुर्यः सोपवासो नृपाज्ञया ॥ तेत्प्राज्ञेन विनीतेन धार्मिकेण विजानता । उभयानुमते देयं दिव्यं सर्व प्रयत्नतः ॥ अतः कारणादेवंविधेन राज्ञा प्राड्विवाकेन वा उभयानुमते वादिप्रतिवादिनोः प्रत्यक्षसंमते दिव्यं देयं अभा. ७४ (३) स्मृसा. ११५; नृप्र. १२ राजभिः (पार्थिवैः); दित. ५७६; मच.८।११६ (=); चन्द्र. १६० (= ) निर्दि... भि: ( दस्युभिर्वा तथा नृणाम् ); व्यसौ. ७५ शिरो विना (विना शिरः ) उत्त, विष्णुः; व्यड. ५३ ( = ); व्यम. २० दिव्यं देयं (देयं दिव्यं); विता. २००; राकौ. ४०७; समु. ५१. | नारदीयमनुसंहिता दिव्यविषयः पञ्च दिव्यप्रकाराश्च नाभा. २०११ संशयस्थास्तु ये केचिन्महापातकिनश्च ये । अभिशस्ताः परैश्चापि ते शोध्याः संशयैरिह || संस्थावरा वेति य आत्मानं शोधयितुकामाः, महापातकिनः, संशय्यमाना अन्ये च यस्मिंश्च कस्मिंश्च चौर्यादावभियुक्ता अन्यैः, त एतैर्वक्ष्यमाणैः समयैः शोधनीयाः । cisionदकं चैव विषं कोशश्च पञ्चमः । पञ्चैतान्याह दिव्यानि दूषितानां विशोधने ।। तुलादीनि पञ्च देवतानिमित्तानि दूषितानां शुद्धिकारणानि । तेषां विधिं वक्ष्यति । "संदिग्धेऽर्थेऽभिशस्तानां परीक्षार्थ महात्मना । नारदेन पुरा प्रोक्ताः सत्यानृतविभाजिकाः ॥ नाभा. २०१२ संदिग्धेऽर्थे चौर्यादौ मिथ्यादूषितानां परीक्षार्थं नारदप्रोक्ताः सत्यानृतविभाजिका वक्ष्यन्त इति शेषः । नाभा. २०१३ बृहस्पतिः नव दिव्यप्रकाराः धँटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमम् । षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकः ।। (१) व्यसौ. ७५. (२) नास्मृ. ४।२५८ प्राज्ञे ( प्रज्ञे ); अभा. ७४; समु. ५१ दिव्यं सर्वं (सर्व दिव्यं) उत्त, कात्यायनः . (३) नासं. २०११. (४) नासं. २०१२. (५) नासं. २०१३. (६) व्यक. ७६;स्मृच.५०:९८ शः (शं) कः (कम्); पमा. १५० धटो (तुला) मम् (मः) ष्ठं (ष्ठः) ला: (लः) क्तं (क्तः) मं(म:); दी. ४० कः (कम् ); व्यचि . ७९ मम् (मः) ला: (ल:) क्तं (क्तः ); स्मृचि. ५० व्यचिवत् दित. ५७४ मम् (मः ) -
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy