________________
दिव्यम्-दिव्यमातृका
४३५ अनेन श्लोकत्रयेण स्त्रीबालादीनां सहेतुको निषेधः महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । कृतः स्पष्टार्थ एव । अतो धर्मदेवता धर्मश्रावणा भवति। नास्तिकवात्यदासेषु कोशपानं विवर्जयेत् ।।
अभा.७९ (१) महापराधो महापातकी इत्यादयो दासपर्यन्ताः ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । सर्वावस्थनिर्देवत्याः कोशयोग्या न भवन्ति । अभा.८० वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥ (२) महापराधे पूर्व सिद्धमहापराधशालिनीत्यर्थः । साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः । एवं च क्लीबस्याग्न्यादिवत् कोशोऽपि वर्ण्य इत्यनुविषवज ब्राह्मणस्य सर्वेषां वा तुला स्मृता ॥ संधेयम् । अनित्या चेयं व्यवस्था । यदाह कात्यायन:-'सर्वेषु
दिव्यकर्तारः शीर्षकवर्तनं च सर्वदिव्यं वा विषवर्ज द्विजोत्तम'। स्मृच.१०३ 'शिरोवर्ती यदा न स्यात्तदा दिव्यं न दीयते।। ने ब्राह्मणे विषं दद्यान्न लोहं क्षत्रियो हरेत् । कारणैः सहितं प्रोक्तं न दिव्यं चार्थिनां नृणाम् ।। कोशान्तानि तुलादीनि गुरुष्वर्थेषु दापयेत् । (१) यदेतद्दिव्यं नाम एतदभिशापादिकारणं विना शताध दापयेच्छद्धावशद्धो दण्डभाग्भवेत् ॥ न भवति । अतोऽभिशापाऽभियोगयोर्दाता शिरोपस्थायी कोशमल्पेऽपि दापयेत् ।
यावन्न भूतः तावद्दिव्यं न दीयत इति । अभा.७४ कात्यायनः; व्यचि.८७ चापि साध (वापि हार ); स्मृचि. (२) "शिरोवर्ती यदा न स्यात्' अभियोक्तेति शेषः । ५१ पू., कात्यायनः; व्यसौ.७४* व्यकवत् ; वीमि.२।९८
स्मृच.९६ साध (हार) षेण वि (षे परि); व्यप्र.१७८ प्याग (नाग) साध अभियोक्ता शिरःस्थाने सर्वत्रैव प्रकल्पितः। . (हार); व्यम.२१ व्यकवत् ; विता.२११-२१२ व्यकवत् ; इच्छया त्वितरः कुर्यादितरो वर्तयेच्छिरः ॥ बाल.२।९९ व्यकवत् ; प्रका.६५ साध (हार) विशोध (न (१) सर्वत्र शिरोवति दिव्यपञ्चक इत्यर्थः । अभिशोध); समु.५४ व्यकवत् .
युक्तस्य शिरोवर्तनमनपलापदाढयख्यापनार्थम् । अत (१) नास्मृ.४।३३४ स्य हुताशनः ( स्याग्निरुच्यते) पू.: - ४॥३३५ ( वैश्ये तु सलिलं देयं विषं शूरे प्रदापयेत् ) उत्त.; (१) नास्मृ.४।३३२; अभा.८०; अप.२।९८ (नास्तिके अप.२९८ (वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ); दृष्टदोघे च कोशदानं विवर्जयेत् ): २१११२ कृतघ्ने व्यक.७९: स्मृच.१०३, पमा.१५९, दीक.४० तु (च); (कितवे): व्यक.८० अपवत् स्मृच.१०३ अपवत् : स्मृता.११७ कात्यायनः; व्यचि.८६ तु (च); स्मृचि.५१;
। स्मृचि.५१ (दिष्टे) शेषं अपवत् ; सवि.१७३ क्लीब (शील) दित.५७७ तु (च); सवि.१७१ बृहस्पतिः; व्यसौ.७३ तु (च); वीमि.२।९८ तु (च); व्यप्र.१७७; राकौ.४१०;
शषं अपवत् ; व्यसौ.७४ धर्मे (र्दोषे) शेषं अपवत् ; व्यप्र. प्रका.६४; समु.५३, विव्य.८.
१७९ अपवत् ; विता.२१५ अपवत् ; बाल.२।९९ अपवत् । (२) अप.२।९८ सर्वे...ता ( सर्वाण्येतेषु च त्रिषु ) प्रका. ६५ अपवत् ; समु.५४ अपवत् . पितामहः; व्यक.७९, स्मृच.१०३ पृ., पमा.१५९ प.; (२) नास्मृ.४।२५७ नृणा (ऋणा); अभा.७४, शुनी.४ दीक.४० वा (तु); स्मृता.११७ कात्यायनः; व्यचि.८६, ७४१ पू.; स्मृच.९६ (कारणे महति प्रोक्तं दिव्यं वादार्थिनां स्मृचि.५१ विष (विषं ) वा (च); दित.५७७ दीकवत् ; नृणाम् ); पमा.१५२ शिरोवर्ती (शीर्षकस्थो) पृ. स्मृसा. सवि.१७१ पू., बृहस्पतिः; व्यसौ.७३:८७ प.; वीमि. ११४ वर्ती (वादी) (कारणे महति प्रोक्तं दिव्यं नामार्थिनां २।९८ स्तानां (ग्राणां); व्यप्र.१७७ विषवर्ज (विषं विना); नृणाम् ); नृप्र.१२ पू.; व्यप्र.१७१ पू.; प्रका.६२ स्मृचवत् ; विता.२०७ वा (च) शेषं व्यप्रवत् ; राकौ.४११ पवर्ज (पं पमु.५० स्मृचवत् . विना) पितामहः; प्रका.६४ पू.; समु.५३ पू., विव्य.८ । (३) शुनी.४।७४३ उत्त. स्मृच.९६; पमा.१५३ अभि णः (ण) स्तानां (ग्राणां). (३) नास्मृ.४।३३५-३३६; (परि) त्रैव (त्रैकः) इच्छया त्वि (इतरानि); नृप्र.१२ त्रैव अभा.८१. (४) मिता.२२९५ स्मरणम् ; अप.२१९९; (त्रैकः); व्यत.२२८ र स्थाने (रोवर्ती) कल्पि (कीर्ति ) वित पमा.१५१ (=); सुबो.२१९६ (-); सवि.१६८:२०९ (ऽन्यतः); चन्द्र.१५९ (= ) व्यतवत् ; व्यप्र.१७२ त्रैव ऽपि (त) स्मरणम् ; समु.५१ मरणम्.
(त्रैकः); समु.५० वितरः (त्वितरे).