________________
व्यवहारकाण्डम्
(१) यद्यपि दिव्यशब्देन सर्षदिव्यमुच्यते, तथाप्य- धटकोशादिभिस्तासामन्तस्तत्वं विचारयेत् ॥ त्रानन्तरोक्तविधिप्रतिषेध इति । सनताः दीक्षिताः । धटकोशादिभिरिति वदन्ननरपि प्रतिषेधं दर्शयति । तेषामग्निदिध्यमेव निषिद्धम् । अभा.७४
स्मृच.१०३ (२) एतदग्न्यम्बुविषयम् । धटकोशादीनामपि प्रतिषेधे ने मजनीयं स्त्रीबालं धर्मशास्त्रविशारदैः । पर्वोक्तवचनविरोधात । एवं च फ्लीबादीनामग्न्यम्बु- रोगिणश्चापि वृद्धाश्च पुमांसो ये च दुबेलाः ।। विषवानि दिव्यानि भवन्तीत्यनुसंधेयम्। +स्मृच.१०३ 'निरुत्साहान व्याधिक्लिष्टान्नातास्तोये निमज्जयेत् ।
(३) इति स्च्यादीनां दिव्यं निषिद्धं तण्डुलेतरविषय- सद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः। मिति शूलपाणिः।
दित.५७७ साहसेऽप्यागतानेतान्नैव तोये निमजयेत् । . (४) तुलेतरविषयं तदिति केचित् । तदयुक्तं, न चापि साधयेदाग्निं न विषेण विशोधयेत् ।। 'धटकोशादिभिस्तासामन्तस्तत्वं विचारयेत्' इति पूर्वोदा
* मिताव्याख्यानं 'तुला स्त्रीबाले'ति याज्ञवल्क्यवचने (पृ. हृतनारदवचनेन स्त्रीणां कोशादिविधानात् ।
४४७) द्रष्टव्यम् । दित., सवि. मितागतम् । xव्यप्र.१७९
(मत) सवि.१७२ (= ); व्यप्र.१७७ स्मृचिवत् : १७९ 'क्लीबातुरान् सत्त्वहीनान् परितापार्दितान्नरान् ।
उत्त.; व्यउ.५४ (=); व्यम.२१; विता.२०८ प्रकाः बालवृद्धातुरादींश्च परीक्षेत धटे सदा ॥ ६४-६५; समु.५४. (१) नास्मृ.४।३१३; अभा.७९
लिङ्गसामर्थ्याभाववयोभ्योऽपि व्यवस्थामाह श्चापि (श्चाति); अप.२।९८ शारदैः (चक्षणैः) रोगि...श्च नारदः-क्लीबातुरानिति । नित्या त्वियं व्यवस्था । सदेत्य- (रोगिणो ये च वृद्धाः स्युः); व्यक.८० यं (यौ) लं (लौ) शेषं भिधानात् । धटग्रहणमग्न्यम्बुविषाणां परिसंख्यानार्थम् । अपवत् ; स्मृच.१०३ अपवत् ; पमा.१५९ नीयं ( नीया) न पुनः कोशादेरपि । यदाह स एव--स्त्रीणामिति। बालं (बाला) शेषं अपवत् ; स्मृसा.११७ रोगि...श्च (रोगिणो
स्मृच.१०३
ये च वृद्धाः स्युः) क्रमेण कात्यायनः; व्यचि.८६-८७ स्मृसा.
वत् ; स्मृचि.५१ स्मृसावत् , कात्यायनः; दित.५७९ नीयं 'स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम्।
स्त्रीबालं (नं स्त्रीबालयोः) पू., कात्यायनः; चन्द्र.१६३ =) __+ पमा. स्मृचवत्। ४ व्यउ. व्यप्रवत्।
स्मृसावत् ; व्यसौ.७३ स्मृसावत् ; वीमि.२।९८ यं (याः) लं वीमि.२।९८ विता.२०७ मितावत् ; समु.५४ भृशार्ता (ला:) शेष स्मृसावत् ; व्यप्र.१७८ यं (या:)लं (ला) शेषं अपवत् ; (कृशाङ्गा) न्याधितानां (बालवृद्ध) च (तु).
व्यम.२१ व्यप्रवत् ; विता.२११ व्यप्रवत् ; बाल.२।९९ (१) व्यक.७९, स्मृच.१०३ सत्व (सत्य) तापा व्यप्रवत् ; प्रका.६५ अपवत् ; समु.५४ अपवत् . (तश्चा) द्धातुरादींश्च (द्धस्न्यन्धकांश्च); पमा.१५९ तुरान् (२) नास्मृ.४१३१४ व्या ...स्तोये (रुजा क्लिष्टानातोश्च न); (न्दीनान् ) परितापा (पतितांश्चा) बाल...श्च (बालवृद्धस्त्रियोs- अभा.७९ हि ते स्मृताः (हिमात्यये) शेषं नास्मृवत् ; व्यक. न्धांश्च); स्मृसा.११७ परितापा (पतितांश्चा) दींश्च (स्त्रीश्च) ८० क्लिष्टा (कृशा); स्मृसा.११७ व्यकवत् , क्रमेण कात्यायनः; कात्यायनः व्यचि.८६, सवि.१७३ सत्व (सत्य ) तापा व्यचि.८७ क्लिष्टा (दुष्टा ); स्मृचि.५१ कात्यायन:; दित. (तश्चा) बाल...श्च (स्त्रीबालबृद्धांश्चान्धांश्च); व्यसौ.७३ परि- ५७९ व्यकवत् , पू., कात्यायनः; व्यसौ.७३-७४ ब्यचिवत् ; तापा (पतितांश्चा) रादींश्च (रस्त्रीश्च); वीमि.२।९८; व्यप्र.१७७ वीमि.२।९८ क्लिष्टा (जुष्टा) स्मृताः (नराः); व्यप्र.१७८; तापा (तश्चा) रादींश्च (रांस्त्रीश्च); व्यम.२१ तुरान् (नरान् ) व्यम.२१ विता.२११ क्लिष्टान् (तांश्च); बाल.२।९९ क्लि... तापा (तश्चा) नरान् (न्तरान् ) दींश्च (स्त्रीश्च ); विता.२०८ स्तोये ( क्लिष्टांस्तांस्तोये न); समु.५४ क्लिष्टा (युक्ता): ५४ पूर्वार्धे ( कातरान् स्वबलहीनान् परितश्चार्दितान्तरान् ) दींश्च (स्त्रीबालवृद्धरोगार्तनिरुत्साहातिदुर्बलाः। न मज्जनीयास्तोयेषु (स्त्रीश्च); बाल.२।९८ व्यमवत् ; प्रका.६४ स्मृचवत् ; समु. स्वल्पप्राणा हि ते स्मृताः॥). ५४ स्मृचवत्.
___ (३) नास्मृ.४।३१५ प्याग (नाग); अभा.७९ प्याग (नाग) (२) मिता.२।९८ तु (च); स्मृच.१०३, पमा.१५९; चापि (वापि); व्यक.८० साध (हार); स्मृच.१०३ व्यकस्मृचि.५१ चापि (वापि) पितामहः, दित.५७८ (3) मन्त वत्; पमा.१६० व्यकवत् ; स्मृसा.११७. व्यकवत् , क्रमेण