________________
दिव्यम्-दिव्यमातृका
४५१ ने शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् । शस्तलने' ।
xदित.५७६-५७७ न प्रावृषि विषं दद्यात्प्रवाते न तुलां नृपः॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ।।
(१) एतेषां तोयादिदिव्यानामेते काला विरुद्धत्वात् (१) कोशग्रहणं तण्डुलप्रभृतीनां प्रदर्शनार्थमित्युक्तं निषिद्धाः ।
अभा.७४ व्याख्यातृभिः। तेनाग्न्यम्बुविषाणामेवर्तुतो व्यवस्था । (२) 'न शीते तोयशुद्धिः स्यादि'त्यत्र शीतशब्देन
स्मृच.१०४ हेमन्तशिशिरवर्षाणां ग्रहणम् । 'नोष्णकालेऽग्निशोधनमि- । (२) कोशः सर्वशपथपरः। विता.२०५ त्यत्रोष्णकालशब्देन ग्रीष्मशरदोर्विधानलब्धस्यापि अदेशकालदत्तानि बहिर्वासकृतानि च । पुनर्निषेध आदरार्थः।
xमिता.२।९७ व्यभिचारं सदाऽर्थेषु कुर्वन्तीह न संशयः ।। (३) वर्षासु विषनिषेधः चतुर्यवातिरिक्तविषनिषेधपरः | (१) वासो निवासो ग्राम इत्येकोऽर्थः । अप.२९७ 'वर्षासु चतुरो यवानिति वक्ष्यमाणनारदवचनात् । (२) वासो जननिवासः। तस्माद्बहिनिर्जने प्रदेश तण्डुलादीनां तु विशेषकालान भिधानात् सार्वकालिक- इति यावत् ।
पमा.१६३ त्वम् । अत्र विषे विशेषतो वर्षानिषेधात्, वक्ष्यमाणवचनेन नार्तानां तोयशुद्धिः स्यान्न विषं पित्तरोगिणाम् । सिंहस्थरवावेव परीक्षामात्रनिषेधाच्च दिव्यान्तरं सिंहेतर- श्वित्र्यन्धकुनखादीनां नाग्निकर्म विधीयते ।। वर्षाखपि कुर्वीत । अतो-'याम्यायने हरौ सुप्ते सर्व- एतेषामेतानि दिव्यान्यपथ्यरूपत्वादसामर्थ्याच्च निषिकर्माणि वर्जयेत्' इत्यस्य न विषयः । ज्योतिषे- द्धानि ।
__अभा.७४ 'सिंहस्थे मकरस्थे च जीवे चास्तमुपागते । मलमासे न सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।
या परीक्षा जयकाक्षिणा ॥ रविशुद्धौ गुरौ चैव । स्त्रीणां च न भवेदिव्यं यदि धर्मस्त्ववेक्षते ।। न शुक्रेऽस्तं गते पुनः । सिंहस्थे च रवौ नैव परीक्षा x शेषं मितागतम् । शस्यते बुधैः॥ नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे। * मिताव्याख्यानं 'तुला स्त्रीबालेति याज्ञवल्क्यवचने (पृ.४४७) न परीक्षा विवाहश्च शनिभौमदिने भवेत् ' ॥ द्रष्टव्यम् । स्मृतिचन्द्रिकादिग्रन्थेषु पितामहस्येदं वचनम् । रविशुद्धौ गुरौ चैवेत्यत्र शस्यत इति शेषः । तथा च परंतु सौकर्यार्थ तेषामपि व्याख्यानानि अत्रैवोल्लिखितानि । दीपकलिकायाम्-'नो शुक्रास्तेऽ (2) गुरुसहितरखौ (१) स्मृच.१०४ शः (शं) देयः (देय); व्यम.२२; जन्ममासेऽष्टमेन्दौ । विष्टौ मासे मलाख्ये कुजशनिदिवसे ।
विता.२०४, राको.४१२ स्मृचवत् ; समु.५४. जन्मतारासु चाथ ॥ नाडीनक्षत्रहीने गुरुरविरजनीनाथ- |
. (२) अप.२।९७ (=); पमा.१६३ काल (काले) न्तीह ताराविशुद्धौ। प्रातः कार्या परीक्षा द्वितनुचरगृहांशोदये
(न्ति हि); व्यप्र.१८२ रं सदा (रे सद); व्यम.२२ सि
(वादि); विता.२१६ कुर्व ... यः (कुर्युर्दिव्यान्यसंशयम् ); 'x व्यचि., वीमि., विता. पदाथों मितावत् ।
बाल.२१९९ व्यमवत् , नारदबृहस्पतिकात्यायनाः. - (१) नास्मृ.४।२५९ प:(णाम् ); अभा.७४ पः (णाम् ); (३) नास्मृ.४।२५५ खादीनां (खीनां च) कर्म (शुद्धिः); मिता.२।९७ (= ) शुद्धिः (सिद्धिः) नृपः (तथा); अप.२। अभा.७४ नास्मृवत् ; व्यक.७९, स्मृसा.११७ क्रमेण ९७ तोय (जल) पितामहः; व्यक.७९ शुद्धिः (सिद्धिः); कात्यायनः; व्यचि.८६ कर्म (कार्य); स्मृचि.५१ कात्यायनः;' स्मृच.१०४ व्यकवत् ; पमा.१६२ व्यकवत् ; स्मृसा.११७; दित.५७९ उत्त., कात्यायनः; चन्द्र.१६३ (=) श्विन्य व्यचि.८६; स्मृचि.५१ पितामहः; दित.५७६; सवि. (चित्रा); व्यसौ.७३; वीमि.२।९८; व्यप्र.१७७; व्यम. १७१ ( 3 ) ते तोय (ततोये ) नृपः (तथा ); चन्द्र.१६३ , २१ व्यचिवत् ; विता.२११ कर्म (शुद्धिः); बाल.२।९९; नोष्णकाले (न्न ग्रीष्मे 'चा) प्रवाते न (वाते वाति); वीमि. समु.५४ कात्यायनः. ९७; व्यप्र.१८१ मितावत् ; व्यउ.५४ (= ) तुलां नृपः (४) नास्मृ.४।२५६; अभा.७४ भृशा (कृशा); मिता. (तुला तथा); विता.२०५ नृपः (तथा); राको.४१२ प्रवातेन २९८ (3) वेक्षते (पेक्षितः); व्यक.८० अभावत् ; व्यचि. तुलां नृपः (न प्रवाते वै तुला यथा); प्रका.६५ पृ., पिता-८७ सत्र ( सव) भृशा (कृशा); दित.५७७ मितावत् ; महः; समु.५४.
| व्यसौ.७४ सत्र ... तानां (ब्रतिनां च कृशाङ्गानां) च (त);