________________
व्यवहारकाण्डम्
४५०
स तरत्यभिशापं तं किल्बिषी स्याद्विपर्यये ॥ (१) यं पुरुषमुदकदिव्यविधिनिक्षिप्तमाप अन्तर्धारयन्ति मनमेव धारयन्ति पञ्चदिव्याधिश्रावणाय । हस्तग्रहीतो दीसोऽमिनं दहेत् । शपयत्यभिशापं तमन्यथा किल्बिषी पापी भवति । अभा. ७३
(२) दीप्तोऽभिर्ये न दहति प्रविष्टं तप्तं वा लोहं हरन्तं यमापोऽन्तर्धारयन्ति न चोन्मज्जयन्ति, उभयत्र लौकिकः क्रियमाणो विधिर्द्रष्टव्यः इह च वक्ष्यति, स तरति तमभिशापमभियोगम् । यो न दग्धो नोन्मन्नथ, स जयति । यो दह्यते उन्मज्जति च स हीयते । नाभा. २।२१६
1
3
मेहापरावे दिव्यानि दापयेत्तु महीपतिः । अल्पेषु तु नृपश्रेष्ठः शपथैः आवयेन्नरम् || एवमस्मिन् श्लोकद्वयेऽपि (४।२४९-५०) शपथदिव्य योर्विषयविभागो दर्शितः ।
अभा. ७४
दिव्यप्रकाराः
अभा. ७४
संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः । दैवं पञ्चविधं ज्ञेयमित्याह भगवान् मनुः || येषां महति संदेहार्थेऽभियोगो भवति विशेषतः तेषां पञ्चप्रकार देवमिति दिव्यं विशोधनं ज्ञेयम् । इति भगवान्मनुराह । टोऽग्निरुदकं चैव विर्ष कोशच पञ्चमः । उक्तान्येतानि दिव्यानि विशुद्धयर्थं महात्मभिः || यदुक्तं पञ्चविधं देवं तान्येतानि पञ्च दिव्यानि नामतः कीर्तितानीति । *संदिग्धेऽर्थेऽभियुक्तानां विशुद्वषर्थं दुरात्मनाम् ।
अभा. ७४
न्यथा |); अभा. ७३ पूर्वार्ध ( यमन्तर्द्धारयन्त्यापो दीप्तोनिंदण्याम) उत्तरानाबाद (१) नास्ट. ४२४१३ अभा. ७४ येत्त (येत). (२) नास्मृ. ४/२५१; अभा. ७४; [प्र.१२ दैवं (दिव्यं), (२) ना.४१५१ मि (नाम); अभा. ७४ भि: (नाम् ); अप. २/९५; व्यक. ७६ भिः (मान) व्यचि ७९ वे (नि) स्मृचि. १०१ सी. ७१ शश्च (वस्तु); व्यप्र. १७० शश्च (शस्तु ).
(४) नास्मृ . ४ । १५३; अभा. ७४ ऽभि (नि) नाम् (नः); क. ७६ उत्त.; व्यचि ७९ यें (स्व) विशु... नाम् (परी
प्रोक्तानि नारदेनेह सत्यानृतविशुद्धये ॥
दुरात्मत्वादिविशुद्धयर्थं सत्यानृतपरीक्षया तान्येतानि पञ्चापि दिव्यानि नारद महर्षिणा प्रोक्तानीति ।
अभा. ७४
दिव्यविशेषाणां देशजात्याभिकारिविशेषनियमाः वर्षासु वहिरित्युक्तः शिशिरे तु घटः स्मृतः । श्रीष्मे सलिलमित्युक्तं विषं काले तु शीतले ● ॥ एतानि दिव्यानि एतेष्वेव कालेषु प्रयोक्तव्यानि । न पुनर्वैपरीत्येनेति ।
अभा. ७४
+
*Vulg. नास्मृ. ४।२५४-५९ एतेषां स्थाने अधस्तान्निर्दिष्टाः सप्तलोकायन्ते • घटादयो ये मुनिभिः समयाः परिकीर्तिताः । वादिनोऽनुमते चैतान् कारयेन्नान्यथा नृपः ॥ अन्यथा क्रियमाणेषु प्राप्तः स्वाच्चौर किषिम्य छपने वहिः शिशिर तु भटः स्मृतः ॥ तुरा ग्रीष्मे प्रोक्तं विषं काले सुशीतले । ब्राह्मणस्य घटो देयः क्षत्रियस्याग्निरुच्यते ॥ वैश्य तु देवं नियंत्रे प्रदापयेत्न मावि दद्यान्न लौहं क्षत्रियो हरेत् ॥ अग्नौ तोये विषे चैव परीक्षेतोनितान्नरान् । द्वापरीत सदा ॥ न शीते जलशुद्धि: स्यानोऽद्विशोभनम् न प्रावृषि व दद्यात् न घटं चातिमारुते ॥ कुष्ठिनां वर्जयेदग्निं सलिलं श्वासका सिनाम पर तु क्षार्य महात्मनाम् ); स्मृचि. ५० विशु नाम (परीक्षार्थ महात्मनाम् ); व्यसौ.७१ (संदिग्धेऽवें विशुद्धानां परीक्षार्थी महात्मनाम् ); व्यप्र. १७० स्मृचिवत्.
(१) नास्मृ. ४। २५४ : ४ । ३३४ सलिलमित्यु (तु सलिलं प्रो ) तु (सु) उत्त; अभा. ७४; मिता. २।९७ (=) (अग्नेः शिशिरमन्ती वर्षाव प्रकीर्तिताः । शरद्ग्रीष्मेषु सलि हेमन्ते शिशिरे विषम् ॥ ); व्यक.७९ ( वर्षासु समये बह्निमन्ते शिशिरे तथा पमा. १६२ ( अभिः शिशिरमन्त परिकीर्तितः। ये तु सलिलं मी शिशिरे विषम् ॥ ); सुबो. २२९८ ( = ) मितावत् स्मृसा. ११७ ( वर्षासु समये वह्निर्हेमन्तशिशिरे तथा); स्मृचि. ५१ पूर्वार्ध व्यकवत्, पिता
नृ. १२३ सवि १७०-१०१ पूर्वा मिलावद, उपराधे (शरद्ग्रीष्मे तु सलिलं हेमन्त शिशिरे विषम् ) हारीत:; व्यसौ. ७३ स्मृसावत्; व्यप्र. १८१ स्मृसावत्; व्यउ . ५४ () मिताबद बिसा. २०४ : शिशिरमन्तव प्रकीर्तिताः ) उत्तरार्धं पमावत्; बाल . २ ९७ पूर्वार्धं व्यकवत.