________________
दिव्यम्-दिव्यमातृका
४४९ सहस्रार्थे तुलादीनि कोशमल्पेऽपि कारयेत् । । जलं समाकर्षिष्यतीत्यग्निजलयोर्हस्तप्रक्षेपः। सुकृतशब्देन पञ्चाशद्दापयेच्छद्धमशुद्धो दण्डभाग्भवेत् ॥ सकलं सुकृतं मे नङ्ख्यतीति चाभिधानमपेक्षितम् । न नारदः
त्वग्निजलपरीक्षणम् । तयोर्महाभियोगविषयत्वेन सुकृतदिव्यशपथयोर्विषयाः
समभिव्याहारासंभवात् । तथा आदिशब्देनान्येऽपि यदा साक्षी न विद्यत विवादे वदतां नृणाम् । शपथाः परिगृहीताः। *स्मृसा.११३-११४ तत्र दिव्यैः परीक्षेत शपथैर्वा पृथग्विधैः ।।
(४) एनं विचार्यमाणमर्थम् । अर्दयेत् पीडयेत् युक्तिध्वप्यसमर्थासु शपथैरेनमर्दयेत् ।
निर्णयेदित्यर्थः। सुकृतादिभिरित्यादिना दूर्वासत्याभ्युपदेशकालबलापेक्षमग्न्यम्बुसकृतादिभिः ।। ग्रहः।
+व्यत.२२७-२२८ (१) यदा युक्तिभिरभियुक्ताभिः न संप्रतिपत्तिमाग- (५) संप्रति तृतीय उपायः शपथ इत्युक्तम् । से च्छति ऋणी, तदा तमग्न्यम्बुसुकृतादिभिः शपथैरर्दयेत् विशेष्यते-युक्तिष्वपि युक्तिलेशेष्वप्यसमर्थेषु शपथैरेनपीडयेदिति । एतच्च देशकालबलापेक्षं कर्यात, यादृशं मर्दयेत् । शपथो विशेष्यते-देशकालबलापेक्षम् । देशकालयोर्बलं विभाव्यते. तदलापेक्ष साधनं कार्यमिति। देशश्च कालश्च बलं च देशकालबलं तदपेक्षमिति देश
अभा.७२-७३ कालबलापेक्षम् । देशाद्यानुरूप्येणार्दयेदिति संबन्धः । (२) अर्थापेक्षं सिपाधयिषिताल्पत्वमहत्वानुरूप- अग्न्यम्बुसुकृतादिभिः ग्रीष्मवर्षहेमन्तेषु । कालापेक्षया मित्यर्थः ।
. स्मृच.९६ च क्वचिदग्निना कचिदुदकेन क्वचित् सुकृतहिरण्यपुत्र. (३) अस्यार्थः --- यदा युक्तिरप्यसमा भवति, दारादिभिः ।
नाभा.२।२१५ तदा शपथैरेव निर्णयः कर्तव्यः । स च निर्णयोऽर्थकाल- (६) अर्दयेत् पीडयेत् पराजयेदिति यावत् । बलापेक्षया करणीयः । एतेनैतदुक्तं भवति,अर्थस्य विवाद
व्यप्र.१६८ विषयस्य परिमाणबहुत्वाल्पत्वं कालस्य च पुण्यापुण्य- ।
तंत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । त्वमभियुक्तस्य धर्मानुकूलादिकृतं बलवत्त्वाबलवत्त्वम
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ पेक्ष्यानुरूपं दिव्यं दातव्यम् । न हि संभवत्यल्पवस्तुनिमित्तं
अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । पुण्यकाले कुलधर्मार्चादियुक्तोऽसत्यमपि वदति । तेन न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ४॥ तस्य तदनुरूपमेव दिव्यम् । एवमन्यत्रापीति । अग्न्य- तोरयत्यभिशापान्तं किल्बिषी स्याद्विपर्यये ।। म्बुसुकृतादिमिरिति । अत्राग्निशब्देनाग्निमें नोपशाम्यति । स्त्रीणां शीलाभियोगे च स्तेयसाहसयोरपि । *व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे(पृ.२१९)द्रष्टव्यः।
एष एव विधिदृष्टः सर्वार्थापह्नवेष्वपि x॥ . (१) अपु.२५५।३१ कार (दाप) पञ्चाशद् (शतार्ध); विश्व. उपरिष्टात्तु वक्ष्यामि दिव्यानां च यथाविधि । २११०१. प्रमाणमूलस्मृतिपुस्तके नोपलभ्यते।
चतुर्णा तु विशेषेण मनुना परिकीर्तितम् ॥ (२) नासं.२।२१५; नास्मृ.४।२३९, शुनी.४।७२५ "दीप्तो यं न दहत्यग्निरापोऽन्तर्धारयन्ति यम् । शपथैरेन (दिव्यैरेनं वि) पू.; अभा.७२; अप.२।९५ र्दये। ** चन्द्र. स्मृसागतम् । + शेष स्मृसागतम् । शेषं स्मृचवत् । (विया) देश ( अर्थ ); व्यक.७६; स्मृच.७२ रेनमर्द' (रेव xव्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे (पृ. २१९) निर्ण) देश (अर्थ) पेक्षम (पेक्षैर): ९६ रेनमर्द ( रेव निर्ण) देश
द्रष्टव्यः । (अर्थ); पमा.९२ देश (अर्थ) कात्यायनः : ५७१ (क) रेन (१) मिता.१९६, दित.५८० पेयी (पन्तु) वा (तु); (रेव) प.; स्मृसा.११३ पमावत् ; व्यचि.७९ पमावत् ;नृप्र. सवि.१७० स्थितो (स्थिरो) तु (च); व्यड.५३ विता.२०३. ८ व्यत.२२७ समर्था (वसन्ना) देश (अर्थ); दित.५७५ (२) Vulg.नास्मृ.४।२४१ इत्यस्यानन्तरमयं श्लोकः। समर्था (वसन्ना) थैरेन (थेनन) पू., चन्द्र.१५९ व्यतवत् ; | (३) Vulg.नास्मृ.४।२४२ इत्यस्यानन्तरमयं श्लोकः। व्यसौ.७१ पमावत् ; व्यप्र.१६८ पू.:१७० पमावत् :५६४ (४)नासं.२।२१६ नास्मु.४।२४० (यमन्तरियन्त्यापो प. प्रका.३३ स्मृच. ५२ वत्; समु.२६ स्मृच.९६ वत्. दीप्तोऽग्निर्न दहल्लेव । शापयत्यभिशाप ते किल्बिषी स्यादतोड
म्य. का. ५७