________________
४४८
- व्यवहारकाण्डम्
दिव्यानि देयानि ।
मिता. कोशमल्पेऽपि दापयेत्' इति अल्पाभियोगेऽपि तस्य ' (३) अत्र तुलासंबन्धित्वेन स्त्रीबालादयो विधीयन्ते। स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव तेन स्त्रीप्रमुखाणामेव तुलेति नियमोपपत्तिः। सर्वत्र भवन्तीति । नार्वा गित्यर्थः । नन्वर्वागप्यग्न्यादीनि पिताहि विधिना विधेयं नियम्यते । न चात्र तुला विधेया, महेन दर्शितानि - 'सहस्र तु धटं दद्यात् सहस्रार्थे किं त्वनूद्या, प्राथम्यात् । तदुक्तम्-- 'यच्छब्दयोगः तथायसम् । अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं प्राथम्यमित्याद्युद्देश्यलक्षणम्' इति । अतश्च प्रवाता- स्मृतम्' इति ॥ सत्यं; तत्थं व्यवस्था -यद्दिकारिते स्त्रीप्रभृतीनां धटासंभवे दिव्यान्तरमपि देयम् । द्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनमितरसंभवे तु तुलैव ।
अप. द्रव्यविषयं योगीश्वरवचनमिति । एतच्च वचनद्वयं - (४) षोडशवर्षाभ्यन्तरवयस्कस्य, वृद्धस्य, अन्धस्य, | स्तेयसाहसविषयम् । 'नासहस्राद्धरेत्फालम्' इत्यत्र पङ्गोः, ब्राह्मणस्य, रोगिणश्च तुला दिव्यम् । शूद्रस्य तु ताम्रिकपणसहस्रं बोद्धव्यम् । , तु अग्निर्जलं वा विषस्य सप्तयवपरिमिता भागाश्च ननु नृपद्रोहे पातके चैतानि दिव्यान्युक्तानि । आदेयाः।
वीमि. तत्कथं 'नासहस्राद्धरेत्फालम्' इत्यत्राह-नृपार्थेनासहस्राद्धरेत्फालं न विषं न तुलां तथा। विति । नृपद्रोहेषु महापातकाभियोगे च सदा द्रव्य
नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ संख्यामनपेक्ष्यैवैतानि दिव्यानि कुर्युरुपवासादिना - (१) महापातकाद्याशङ्काभावे तु नासहस्रपरमिति। शुचयः सन्तः ।
xमिता. परशब्दोऽर्थवचनः, यथा ब्राह्मणपरमस्य द्रव्यम् । (३) अभिशापे ब्राह्मणवधे, शुचयः परमार्थतो ब्राह्मणार्थमित्यर्थः।सहस्रादर्वाङ् न फालादीनि स्युः सहस्रा- निर्दोषाः।
+अप. दागेषामप्रवृत्तिः । नृपार्थेषु त्वल्पाभियोगेष्वपि वहेयुः (४) एतच्चरित्रादितो मध्यमपुरुषा ये भवन्ति कुर्यरित्यर्थः । शुचयः सदेति । ये हि नित्यं शुचयो तेषां प्रतिषेधार्थ, मध्यमानां सहस्रादर्वागपहारेऽपहवे दैवादाशङ्किताः, त एव कुर्युः । न तु संभाविताशुचित्वा वा महाभियोगाभावात् । एवं चोत्तमानां द्विसहस्रादअपीत्यर्थः।
विश्व.२।१०० गल्पाभियोगत्वाद्धटादिप्रतिषेधोऽवगन्तव्यः । - (२) महाभियोगेष्वेतानीत्युक्तम् । तत्राभियोगस्य
*स्मृच.१०१ यदपेक्ष्यं महत्त्वं तदिदानीमाह - नासहस्रादिति । (५) इति याज्ञवल्क्यवचनं मध्यमोत्तमविषयत्वेन
पणसहस्रादर्वाक् फालं विषं तुलां वा न कारयेत् । बृहस्पतिवचनैकवाक्यतयाऽविरुद्धम्। 'दित.५८०-५८१ मध्यवर्ति जलमपि । यथोक्तम् --- 'तुलादीनि विषान्तानि (६) पणसहस्रादर्वाक ऋणादौ विवादे न फालं न गुरुष्वर्थेषु दापयेत्' इति । अत्र कोशस्याग्रहणं विषं न तुलां वा हरेत् ।
* दित., सवि., व्यप्र. मितागतम् । व्यम. पदार्थो मितावत् । तथापदेनोदकं न हरेदिति समुच्चीयते । चकारेण (१) यास्मृ.२१९९; अपु.२५५।३० विषं (तुलां) तुलां साहससमुच्चयः।
+वीमि. (विर्ष) शापे च (योगेषु); विश्व.२।१०० स्राद्धरेत् (स्रपरं) विषं (७) मिता.टीका-ननु कल्पतरुणा 'नासहस्रादिति (तुला) तुलां (विषं) शापे च (योगेषु) मिता. अप.; ब्यक. वाक्यं' पणसहस्रादूर्ध्व नैवापहवे फालादिक्रियेत्येवम-७७सदा (तथा); स्मृच.१०१-१०२, स्मृसा.११६, व्यचि.
पह्नवविषयतया व्याख्यातमिति तथैव कुतो नोक्तम् । ८९ वहे (हरे); दित.५८० फालं (अग्नि) विष(तुलां) तुलां ।
इति चेन्न, उपस्थितपूर्वोक्तसंगतिसंभवेऽनुपस्थितपरतया (विषं) पू. सवि.१७९ पू., मच.८।११६ फालं (अग्निं) च
व्याख्यानस्यानौचिंत्यात् ।
बाल. (); चन्द्र.१६१-१६२ च बहे (पु हरे) सदा (तथा); व्यसौ. ७१, वीमि.; व्यप्र.१७४ पू.; व्यउ.५३ पू. : ५५ उत्त.; x स्मृसा., व्यचि. मितागतम् । विता.१९५ तुलां (तुला) पू. : १९७ पार्थेष्व (पद्रोहेड) उत्त.; + शेषं मितागतम्। * स्मृच. (पृ.१०२) मितागतम् । 'प्रका.६४ समु.५३, विव्य.८ फालं (अग्नि) पू.
व्यप्र. दितवत् ।
क