SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-दिव्यमातृका शुक्लपक्षे शुभदिने कृतनित्यक्रियः सोपवासो यजमानः विषस्य यवा उक्तपरिमाणाः । सप्तैव शूद्रस्य शोधनार्थ प्रथमं ब्राह्मणान् स्वस्तिवाच्य प्राविवाकमध्वर्युवद् भवन्ति । ब्राह्मणस्य तुलाविधानात् , शूद्रस्य यवाः सप्त वृणुयात् । वृतश्च प्राइविवाकस्तडागोत्सर्गविधिना विषस्य वेति विषविधानादग्निर्जलं वेति क्षत्रियवैश्यकृताधिवासनयागः सोपवासः परेयुः कृतनित्यक्रियो रवि- विषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन–'ब्राह्मणस्य वारेण--- 'एह्येहि भगवन् धर्म दिव्यमेतत्समाविश । धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं सहितो लोकपालैस्त्वं वस्वादित्यमरुद्गणैः' ॥ इति विषं शूद्रस्य दापयेत्' इति ॥ यत्तु स्यादीनां पठेत् । तत्र आर्द्रवासा दिव्यकर्ता यथाविहितं दिव्यं दिव्याभावस्मरणम्-- 'सव्रतानां भृशार्तानां व्याधिकुर्यात् । त्रिरात्रोपवासश्चात्र शक्तस्य दिव्यकर्तुरिति तानां तपस्विनाम् । स्त्रीणां च न भवेदिव्यं यदि धर्मस्त्वविशेषः। *वीमि. पेक्षितः' इति ॥ तद् ‘रुच्या वाऽन्यतरः कुर्यात्' इति जातिविशेषादिभेदेन दिव्यभेदः । विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति, अवष्टम्भाभियोगेषु 'तुला स्त्रीबालवृद्धान्धपगुब्राह्मणरोगिणाम् । स्त्र्यादीनामभियोक्तृत्वेऽभियोज्यानामेव दिव्यमेतेषामभिअग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ योज्यत्वेऽप्यभियोक्तृणामेव दिव्यम् । परस्पराभियोगे (१) न चाविशेषेण सर्वेषां सर्व दिव्यानि स्युः । किं तु विकल्प एव । तत्रापि तुलैवेत्यनेन वचनेन नियम्यते । तर्हि ? तुलेति। तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति । स्व्यादिग्रहणं क्षत्रियाद्यर्थम् । अग्निर्जलं एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु वाऽशूद्रस्येति । अशूद्रस्याग्निर्जलं वा स्यात् । स्त्र्यादीनां सर्वदिव्यसमवधाने नियामकतयाऽर्थव्यवस्थितविकल्पश्चायम् । क्षत्रियस्याग्निः, वैश्यस्य च वत् । न च सर्वकालं स्त्रीणां तुलैवेति । 'स्त्रीणां च न जलं, शूद्रस्य तु यवाः सप्त विषस्य वा जलं वा अग्नि विषं प्रोक्तं न चापि सलिलं स्मृतम् । धटकोशादिभिवेत्यर्थः । यद्वा अग्निर्जलं वाऽशूद्रस्य क्षत्रियादिजातस्ये स्तासामन्तस्तत्वं विचारयेत् ॥ इति विषसलिलव्यतित्यर्थः । ततश्च क्षत्रियादीनामग्न्यादिष्विच्छाविकल्पः । रिक्तघटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बालास्मृत्यन्तरात्तु देशकालादिव्यवस्थाप्रपञ्चकल्पना । दिष्वपि योजनीयम् । तथा ब्राह्मणादीनामपि न विश्व.२।१०३ सार्वकालिकस्तुलादि नियमः। 'सर्वेषामेव वर्णानां कोश(२) स्त्री स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण । शुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं बाल आ पोडशावर्षाज्जातिविशेषानादरेण । वृद्धोऽशी- विना' ॥ इति पितामहवचनात् । तस्मात्साधारणे तिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः। काले बहुदिव्यसमवधाने तुलादिनियमार्थमेवेदं वचनम्। ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोध कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथा हि, नार्थ तुलैवेति नियम्यते । अनिः फालस्तप्तमाषश्च वर्षास्वग्निरेव सर्वेषाम् । हेमन्त शिशिरयोस्तु क्षत्रियादिक्षत्रियस्य । जलमेव वैश्यस्य । वाशब्दोऽवधारणे । त्रयाणामनिविषयोर्विकल्पः। ब्राह्मणस्य त्वग्निरेव न कदा चिद्विषम् । 'ब्राह्मणस्य विषं विना' इति प्रतिषेधात् । * शेषं मितागतम् ।। ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणा. (१) यास्मृ.२।९८; अपु.२५५।३३; विश्व.२।१०३ न्ध ग्न्यादि निषेधः- 'कुष्ठिनां वर्जयेदमिं सलिलं श्वास(त); मिता.; अपः; व्यक.७९; स्मृसा.११७ न्धपङ्गु कासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत्' (नां नृप) शूद्र (विप्र ); व्यचि.८६ न्ध (त); स्मृचि. इति ॥ तेषामग्न्यादिकालेऽपि साधारणं तुलाद्येव दिव्यं ५१ न्ध (नां) वा (च); दित.५७७, सवि.१७२, मच. भवति । तथा-- 'तोयमग्निर्विषं चैव दातव्यं बलिनां ८।११६व्यसौ.७३, वीमि.; व्यप्र.१७८ स्य वा (स्य च); व्यउ.५३; व्यम.२१; विता.२०७ व्यप्रवत् ; राको. नृणाम्' इति । बहुवचनादुर्बलानामपि सर्वथा विधि४११७ समु.५३ विन्य.८. प्रतिषेधाहतुकालानतिक्रमेण जातिवयोऽवस्थाश्रितानि
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy