SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४४६ व्यवहारकाण्डम् शिरःस्थायिना विनाऽपि तुलादीनि कुर्यात् । महाचौर्या- अथवा ब्राह्मणपरिव्राजकवत्' इत्यस्यान्योऽर्थः । भिशङ्कायां च । यथाह 'राजभिः शङ्कितानां च निर्दि- ब्राह्मणानामन्त्रय, परिव्राजकं चामन्त्रये'त्युक्ते ब्राह्मणा.. ष्टानां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं । मन्त्रणनियोगेनैव परिव्राजकेऽप्यामन्त्रणनियोगे सिद्धे । शिरो विना' इति ॥ तण्डुलाः पुनरल्पचौर्यशङ्कायामेव । पुनः परिव्राजकामन्त्रण नियोगाद्यथा परिव्राजकातिरिक्त-. 'चौर्ये तु तण्डुला देया नान्यत्रेति. विनिश्चयः' इति विषयो ब्राह्मणशब्दः तथा तुलादीनां शपथानां च पितामहवचनात् । तप्तमाषस्तु महाचौर्याभिशङ्काया- दिव्यत्वे सिद्धेऽपि दिव्यशब्दशपथशब्दयोः प्रयोगामेव । 'चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते' इति दिव्यशब्दः शपथव्यतिरिक्ततुलादिविषय इति । सुबो. स्मरणात् । अन्ये पुनः शपथाः अल्पार्थविषयाः। यद्यपि (६) प्रत्यर्थीच्छया अर्थिनो दिव्यमाह-- रुच्येति । मानुषप्रमाणानिर्णेयस्य निर्णायकं यत्तद्दिव्यमिति लोक- इतरोऽभियुक्तः। व्यत.२११ प्रसिद्धया शपथानामपि दिव्यत्वं,तथापि कालान्तरनिर्णय- (७) एवं तयोः करणे रुचियोरप्यरुचिर्वा तत्र. निमित्तत्वेन समनन्तरनिर्णय निमित्तेभ्यो धटादिभ्यो साक्षिषूभयत इत्यादि वाच्यं यथाव्याख्यातं व्यवतिष्ठते । दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मणपरिव्राजकवत् । कोशस्य *वीमि. तु शपथत्वेऽपि धटादिषु पाठो महाभियोगविषयत्वेनाव- (८) अयं च विकल्पोऽभियोक्तुरिच्छायामेव । तद.. ष्ठम्भाभियोगविषयत्वेन च घटादिसाम्यान्न तु समनन्तर- निच्छायां त्वभियोज्यस्यैव दिव्यम् । व्यम.२० निर्णयनिमित्तत्वेन । तण्डुलानां तप्तमाषस्य च समनन्तर- - दिव्याङ्गस्नानदेशकालोपवासादीनां विधिः निर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च 'सचैलं स्नातमाहृय सूर्योदय उपोषितम्। ... धटादिवलक्षण्यात्तेष्वपाठ इति संतोष्टव्यम् । एतानि च कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ .. दिव्यानि शपथाश्च यथासंभवमृणादिषु विवादेषु (१) किं सद्य एव दिव्य क्रिया ? नेत्याह । किं प्रयोक्तव्यानि । *मिता. तर्हि ? सचैलस्नातमाहूयेति । नृपादिसंनिधिवचनं (३) इदानीममियोक्तृकर्तृकशीर्षकावस्थाननियमस्य कार्यगौरवप्रतिपत्यर्थम् । विश्व.२।१०२ क्वचिन्निमित्तेऽपवादमाह--रुच्येति । द्रोहो जिघांसा, धन- (२) किं च । पूर्वेदुरुपोषितमुदिते सूर्ये सचैल स्नातं वनितापहारः शत्रुपक्षपातो मन्त्रभेदो वा। अप. दिव्यग्राहिणमाहूय नृपस्य सभ्यानां च ब्राह्मणानां (४) शीर्षकात् शीर्षकवर्तनात् इत्यर्थः । स्मृच.९७ संनिधौ सर्वाणि दिव्यानि कारयेत्प्राड्विवाकः । अत्र (५) मिता.टीका-ब्राह्मणपरिव्राजकवदिति । अय- च यद्यपि 'सूर्योदय' इत्यविशेषेणोक्तं, तथापि शिष्टमर्थः। ब्राह्मणानामन्त्रये'त्युक्त परिव्राजकेऽपि ब्राह्मण- समाचाराद्भानुवारे दिव्यानि देयानि । +मिता. त्वस्याविशिष्टत्वात्तन्निमन्त्रणेऽपि प्राप्ते पुनः 'परि- (३) तत्र सूर्योदयपदेन पूर्वाह्न एव वचोभङ्गया ब्राजकमामन्त्रय'ति पृथगभिधानं यथा परिव्राजक- विहित इत्यवगन्तव्यम् । स्मृच.१०८ प्राधान्यप्रतिपादनार्थ तथा तुलादीनां शपथानां च (४) अत्र संक्षेपतो दिव्यसामान्यविधिलिख्यते । सिद्धेऽपि दिव्यत्वे तुलादिभ्यः शपथानां पृथगभिधानं कालान्तरनिर्णयनिमित्तत्वद्योतनार्थमिति । एतदुक्तं * शेषं मितागतम्। + अप. मितागतम् । भवति । यथा परिव्राजकस्य पृथगभिधानं प्रयोज (१) यास्मृ.२।९७; अपु.२५५।३२; विश्व.२।१०२ चैलं (चेल); मिता.; अप. लं नात (लखान); स्मृच. नान्तरानुसारेण तथा शपथानामपि प्रयोजनान्तरानुसारेण पृथगभिधानमिति । तच्च प्रयोजनान्तरं पूर्व १०८ विश्ववत् ; पमा.१६७; स्मृसा.११५ उत्त.; मच. ८।११६ स्नात (स्नान) नृप (देव); चन्द्र.१६० उत्त.; मेवोक्तम् । वीमि. चैलं (चेल); व्यप्र.१८५, व्यउ.५५; व्यम. . * व्यचि., सवि., व्यप्र., विता. मितागतम् । २४ दय (दयं); विता.२१२ अपवत् ; राको.४१३ नारदः ४ शेषं मितागतम्। प्रका.६८ विश्ववत् ; समु.५७ विश्ववत् .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy