________________
दिव्यम्-दिव्यमातृका
सुबो.
दिया .
(१) यानि विशुद्धयेऽभियोगे विहितानि दिव्यानि जानामीति शीर्षकस्थो भवति स सावष्टम्भाभियोग तानि तुलादीनि वेदितव्यानि । एतानि दिव्यशब्द- | इत्युच्यते । वाच्यानि एषु दिव्यशब्दप्रयोगात् । एवं च शपथवाच्या
दिव्यकर्तारः शिरोवर्तनविषयश्च म्यपि । उक्तानां तु तुलादिदिव्यानां विषयविशेषमभि- 'रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः। योक्तुश्च क्रियाविशेषं विधातुमिदानीमाह-महाभियोग | विनाऽपि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके । इति । यान्येतानि तुलादीनि कोशान्तानि दिव्यानि | (१) किमभियोक्त्राऽवश्यं शिरो वर्तनीयम् ? एष विशुद्धयर्थमुक्तानि, तानि महाभियोगविषये भवन्ति, | तावन्न्यायः--रुच्येति । इच्छयैवाभियोज्याभियोक्त्रोनान्यथेत्येकं वाक्यम् । तथा 'शीर्षकस्थेऽभियोक्तरि' इति रन्यतरो दिव्यं कुर्यात् । अन्यतरः शिरो वर्तयेत् । यद्यद्वितीयम् । अनयोश्च वाक्ययोरेतानीति साधारणः शेषः।। भियुक्तोऽर्थोऽन्यथा स्यात् , ततो ममेदं धनं सर्वस्वं वा सहस्रादिपरिमाणद्रव्यविषयो महापातकविषयो वा आक्षेपो यद्वा इदमङ्गं शिरो वा गच्छेदित्येवमवष्टम्भेन दिव्यक्रियामहाभियोगः । अभियुक्तस्य दिव्यतो दोषाभावेऽहं प्रयोक्ता शिरोवर्तीत्युच्यत्ते । राजद्रोहमहापातकाशङ्कायां दोषवान् दोषानुरूपस्य दण्डस्य दातेत्यभ्युपगम इति त्वशीर्षकमपि स्यादेव । स्पष्टमन्यत् । विश्व.२।९९ (ह) शीर्षम् । तदेव शीर्षकम् । एवं चाभियोक्तरि (२) 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' शीर्षकस्थितिं विदधानेऽर्थादभियुक्तस्य दिव्यकारित्वं इति भावप्रतिज्ञावादिन एव क्रियाव्यवस्था दर्शिता, नियम्यत इति संभाव्यम् ।
*अप. तदपवादार्थमाह--रुच्येति । रुच्याऽभियोक्त्रभियुक्तयोः (४) अग्निशब्देन तप्तायःपिण्डस्तप्तमाषस्तप्तफालं च परस्परसंप्रतिपत्त्याऽन्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं निर्दिश्यते । सामान्येनाभिधानात् । तेन तप्तमाषफाले कुर्यादितरोऽभियुक्तः अभियोक्ता वा शिरः शारीरमर्थदण्ड अप्यस्मादेव वचनात् महाभियोगे शीर्षकस्थे चाभि- वा वर्तयेदङ्गीकुर्यात् । अयमभिसंधिः। न मानुषप्रमाणयोक्तरि विहिते इति बोद्धव्यम् । शीर्षकं विवादपराजय- वद्दिव्यं प्रमाणं भावैकगोचरं, अपि तु भावाभावावनिबन्धनो दण्डः । व्यवहार शिरःस्थानीयत्वात्तत्र तिष्ठतीति विशेषेण गोचरयति । अतश्च मिथ्योत्तरे प्रत्यवस्कन्दने शीर्षकस्थः । एतदुक्तं भवति-न महाभियोगमात्रे प्राङ्न्याये वार्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतुलादीनि भवन्ति । किन्तु यत्रतस्य जयेऽहमित्थं दण्डय तीति । अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोरप्यइति शरीरदण्डमर्थदण्डं वा मिथ्याभियोगिनो विहितमभि. विशेषेण कोशो भवतीत्युक्तम् । तुलादीनि विषान्तानि योक्ता स्वकृताभियोगदाढर्थख्यापनायाङ्गीकुरुते तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः। तत्रैवेति ।
स्मच.९६ तत्रावष्टम्भाभियोगेष्वेवेत्यस्यापवादमाह--विनाऽपीति । __न च 'तण्डुलाश्चैव कोशश्च शङ्कास्वेतान्नियोजयेत्' राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च इति पितामहवचने तण्डुलसाहचर्याच्छङ्कास्वेव कोश (१) यास्मृ.२।९६; अपु.२५५।२९ दित (दप); विश्व. इति शङ्का कार्या । 'शीर्षकस्थ' इत्यादिपूर्वोक्तयाज्ञ- २९९ नृप (राज); मिता.; अप.; व्यक.८१ रुच्या (तुला); वल्क्यवचनविरोधापत्तेः । तण्डुलसाहचर्य त्वल्पाभि
स्मृच.९६-९७; पमा.१५२ पू.; स्मृसा.११४-११५
रुच्या वा (इच्छया) कात्कुर्यात् (कं देय) नारदः व्याचि.८३ योगेऽपि कोशो भवतीति ज्ञापनार्थम् । एवं च 'महाभि- कात् (कं) ऽथ (च); स्मृचि.५१ ऽथ (च); व्यत.२११ कात् योगेष्वेतानि' इति नियमस्तुलादिविषान्तविषय एवेत्यनु- (क); दित.५७५ कात् (कान्) ऽथ (ति); सवि.१६७ पू.; संधेयम् । कोशस्यापि नियमे पूर्वोक्तनारदवचनविरोधः
मच.८।११६ तरः (तरं) दितरो (दपरो) कात् (कं) नृप
(राज) ऽथ (च); चन्द्र.१६० स्मृसावत् , उत्त; व्यसौ.७५ स्यात् ।
स्मृच.९८
ऽथ (च) बृहस्पतिः; वीमि. व्यतवत् ; व्यप्र.१७१(५) मिता. टीका - यत्राभियोक्ताऽहमस्यापराधं |
१७२; व्यउ.५३ उत्त.; व्यम.२० व्यतवत् ; विता.२०० . * व्यक. अपगतम् । ४ पमा., व्यप्र. अग्निपदार्थः स्मृचवत् , () नृप (राज) कात् (कं); राकौ.४०७ व्यतवत् ; प्रका. शेषं मितागतम्।
। ६२; समु.५०.