SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ??? व्यवहारकाण्डम् ने नास्तिकेभ्यः कोशो देयः । न देशे व्याधि- (१) लिखिताद्यभावे वा परितुष्टयसामये सति मरणोपसृष्टे च। तुलाग्न्याप इति । महाभियोगेष्विति वदन्नमहाभियोगेषु सचैलस्नातमाय सूर्योदय उपोषितम् । शपथप्राप्ति दर्शयति । महाभियोगे महापातकाद्यभिकारयेत सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ योगे । स्पष्टमन्यत् । *विश्व.२।९८ शङ्खः शङ्खलिखितौ च। (२) लिखितसाक्षिभुक्तिलक्षणं त्रिविध मानुषप्रमाणदिव्यविषयः दिव्यप्रकाराश्च मुक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणमभिधास्यन् असाक्षिप्रणिहिते दिव्यम् । अथवा मित्रैः स- 'तुलाम्याप' इत्यादिभिराद्यैः पञ्चभिः श्लोकैर्दिव्यमातृकां जनैरात्मानं वा शोधयेदेव। स चेहण्डयोऽर्थिनां कथयति । तत्र तावद्दिव्यान्युपदिशति - तुलाम्यापो चार्थ दापयेत् । विषमिति । तुलादीनि कोशान्तानि पञ्च दिव्यानीह असाक्षिप्रणिहिते पुरुषप्रत्ययः शासनं भेदनं | धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहनिवृत्तये ताडनम् । संन्यस्ते वा विवादे वा दैवं वा दातव्यानीति । कोशविषभक्षणशस्त्रजलम् । अन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति । असाक्षिप्रणिहिते साक्षिभिरनिीते पुरुषप्रत्ययः। 'धटोऽग्निरुदकं चैव विषं कोशस्तथैव च । तण्डुला: पुरुषः प्रतीयते येन मिथ्याकारितया, पुरुषप्रत्ययः श्चैव दिव्यानि सप्तमस्तसमाषकः ॥ इति पितामहस्मरशासनादि । भेदनं प्रतोदादिः । संन्यस्ते लिखितादि- । णात् । अतः कथमेतावन्त्येवेत्यत आह - महाभिप्रमाणरहिते, दैवं दिव्यं घटादि। व्यक.७६ योगेष्वेतानि' एतानि महाभियोगेष्वेव नान्यत्रेति तंत्र दिव्यं नाम तुलारोहणं विषाशनमप्सु नियम्यते, न पुनरिमान्येव दिव्यानीति । महत्वावधिं च प्रवेशो लोहधारणमिष्टापूर्तप्रदानमन्यांश्च वक्ष्यति । नन्वल्याभियोगेऽपि कोशोऽस्त्येव, 'कोशमशपथान्कारयेत् । ल्पेऽपि दापयेत्' इति स्मरणात् । सत्यं , कोशस्य. याज्ञवल्क्यः तुलादिषु पाठो त महाभियोगेष्वेवेति नियमार्थः; किन्तु सलारण्यापो विष कोशो दिव्यानीह विशद्धये। सावष्टम्भाभियोगेऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोग महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि॥ | एव स्यात् । ' अवष्टम्भाभियुक्तानां धटादीनि विनिर्दि(१) विस्मृ.९।३१-३२; व्यक.८० केभ्यः (काय); स्मृच. शेत् । तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥ इति १०४ (न देशे ०); पमा.१६२ (नास्तिकेभ्यः कोशं न देयम्) स्मरणात् । महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविम्याधिमरणो (व्याध्यु); व्यचि.८७; समु.५५ (न देशे ०). शेषेण प्राप्तापवादमाह-शीर्षकस्थेऽभियोक्तरि । एतानि (२) विस्मृ.९।३३ चैल (चैलं); व्यक.८२ देव (नृप) | | तुलादीन्य भियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । विष्णुकात्यायनौव्यचि.८४ देव (नृप) विष्णुकात्यायनौ; शीर्षकं शिरः । व्यवहारस्य चतुर्थः पादो जयपराजयव्यसौ.७५ व्यचिवत् . लक्षणस्तेन च दण्डो लक्ष्यते, तत्र तिष्ठतीति शीर्षकस्थः । (३) अप.२।२६९. (४) व्यक.७६. (५) अप.२।९५ तत्प्रयुक्तदण्डभागित्यर्थः। xमिता. (तत्र ०)रण (र)शङ्खः व्यक.९८(तत्र ...धारणम् ०); स्मृच. * व्यत. मितागतं विश्वगतं च। ९६ व्यकवत् ; पमा.१५१ रोह (धार) प्सु (ग्नि) शङ्खः, xव्यचि., दित., वीमि., विता. मितागतम्। 'इष्टापूर्ते' ति शङ्खलिखितावपि; व्यचि.९२ व्यकवत् , शंखः; उत्त.; पमा.१५१; स्मृसा.११४, व्यचि.७९ कोशो ( चैव ); वीमि.२।११३ पूर्त (पूर्तेः) शेषं व्यकवत् , शङ्खः; व्यप्र. नृप्र.१२ पू.; व्यत.२११, दित.५७४; सवि.१६७ नीह १७० रोह (धार) शङ्खः; प्रका.६२ व्यकवत् , शंखः; समु. (नाहुः) चतुर्थपादं विना; मच.८।११६, व्यसौ.७५ दिव्या. ५० (तत्र०) शेष पमावत् , शंखः. नीह (देहानां हि) वेता (देया); वीमि. व्यप्र.१७१; व्यउ. (६) यास्मृ.२९५, अपु.२५५।२८ विश्व.२।९८ ५२-५३ ग्न्यापो (न्यम्बु ); व्यम.२०; विता.१९५ च्वे मिता.; अप. ध्वेता (त्वेता); व्यक.८१, स्मृच.९६:९८ । (वै); राकौ.४०६ नीह (न्याहुः); प्रका.६२, समु.५०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy