SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ दिव्यमातृका त् गौतमः विष्णुः तुलादीनि नियोज्यानीति शेषः। स्मृच.९७ वर्णविशेषेण दिव्यविशेषः दिव्यविशेषे देशकाल जातिविशेषनियमाः शूद्रस्य फालं दातव्यम् । 'स्त्रीब्राह्मणविकलासमर्थरोगिणां तला देया। सा च न वाति वायौ । न कुष्ठयसमर्थलोहकाराणादिन्यविषयः मग्निर्देयः । शरद्ग्रीष्मयोश्च । न कुष्टिपैत्तिकअथ समयक्रिया। ब्राह्मणानां विषं देयम् । प्रावृषि च । न श्लेष्म(१) समयक्रिया धटादिदिव्यकरणम् । स्मृच.१०२ व्याध्यर्दितानां भीरूणां श्वासकासिनामम्बु(२) समयक्रियाऽलौकिकक्रिया। सवि.१७४ जीविनां चोदकम् । हेमन्तशिशिरयोश्च । राजद्रोहसाहसेषु यथाकामम् । (१) हेमन्तग्रहणं पुष्यमासस्य प्रतिषेधार्थ न पुनराजेच्छानुसारेण दिव्यमित्यर्थः। व्यचि.८८ मार्गशीर्षस्यापि । तस्य शीतातिशयाभावेनोदकदिव्य'निक्षेपर्णस्तेयेष्वर्थप्रमाणात् । विरोधित्वाभावात् । . स्मृच.१०४ (१) निक्षेपादिषु तु धनप्रमाणतारतम्यादित्यर्थः। । (२) हेमन्त निषेधोऽत्र पौषमासविषय एव न तु दित.५८० | मार्गशीर्ष विषयोऽपि । मार्गशीर्षस्य 'चैत्रो मार्गशिरा' (२) वस्त्रादिविषयविवादे तु तन्मूल्यद्रव्यपरिमाण | इति पूर्वोदाहृतपितामहवचनेन सकलदिव्यसाधारणत्वाग्राह्यम् । व्यप्र.१७३ | भिधानात् । व्यप्र.१८१ अभियोक्ता वर्तयेच्छीर्षम् । अभियुक्तश्च दिव्यं दीक.४० द्रोह (द्रोहे) षु (च); व्यचि.८४ द्रोह (द्रोहे) षु कुयोत् । (च) (पि०) र्ष+(प्र); व्यसौ.७५ व्यचिवत् ; वीमि.२।९६ राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् ।। व्यचिवत् ; व्यप्र.१७२ र्ष (प) शेषं व्यचिवत् ; विता.२०१ * शेषं दितवत् । व्यचिवत् ; बाल.२२९६ द्रोह (द्रोहे) वर्तनात् (कार्पणम्); (१) सवि.१७७. (२) विस्मृ.९।१; व्यक.७७ समय | प्रका.६२ स्मृचवत् ; समु.५० (पि०) र्ष + (क). (अपथ); स्मृच.१०२; स्मृता.११५; व्यचि.८८; दित. (१) विस्मृ.९।२३-३०; व्यक.८० (स्त्री ... वायौ०) ५८०, सवि.१७४ अथ (यथाई); वीमि.२१९९; व्यप्र.१७३ | ध्मयोश्च (ष्मयोरपि) श्लेष्म (श्लेष्मिणां) चोदकम् (उदकम् ) म्यकवत् ; प्रका.६४; समु.५३. हेमन्त (हिम); स्मृच.१०४ (स्त्री ... वायौ०); पमा.१६२ (३) विस्मृ.९।२; व्यक.७७ काम (क्रम); स्मृच.१०२ | वायौ + (न नास्तिकस्य) कुष्ठय (च कुष्ठय) शरद् (न शरद् ) स्स्सा.११५ व्यकवत् ; व्यचि.८८, दित.५८०, सवि. बोदकम् (न चोदकम् ); व्यचि.८७ (स्त्री...वायौ०) ष्मयोश्च २७४; वीमि.२।९९; व्यप्र.१७३ द्रोहसाहसे (द्रोहादि); | (ध्मयोः) प्रावृषि च (प्रावृषि) व्याध्य (व्याध्या) (अम्बुजीप्रका.६४ समु.५३. विनां च०); व्यप्र.१७८ (स्त्री ... प्रावृषि च०) श्लष्म (लैष्मि(४) विस्मृ.९।३, व्यक.७७; स्मृसा.११५ (०); | काणां) चोद (उद): १८१ तुला (न तुला) (सा च .) श्लेष्म प्यचि.८८; दित.५८०; सवि.१७४ (०) प्रमा (परिमा); | (लैष्मिकाणां) चोद (उद); व्यम.२१ (स्त्री....प्रावृषि च .) वीमि.२२९९ (०) णात् (णम्); व्यप्र.१७३; समु.५३ मव्याध्यर्दि (मिणां व्याधि) (अम्बु ... योश्च ०); बाल.२।९९ गैस्तेये (सुवर्णस्तेयसाहसे). (न श्लेष्मिकन्याधितानां भीरूणां श्वासकासिनाम् । न लोह(५) विस्मृ.९।२०-२१. (६) विस्मृ.९।२२;अप.२।९६ शिल्पिनामग्निः सलिलं नाम्बुसेविनाम् ॥) एतावदेव; समु.५४4+ (क); व्यक.८१; स्मृच.९७ द्रोह (द्रोहे) (पि०) + (क); | ५५ विकला (विकलाङ्गा) (सा च ०).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy