________________
४४२
व्यवहारकाण्डम्
रा
हारीत:
(१) कीटपदं प्राणिमात्रोपलक्षणम् । तेन यद्येतन्मयां 'निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । कृतं तदा मम ब्राह्मणवध इत्यादौ शपथे मृषाकृते कर्तुऊनत्रिके तु पुष्पं स्यात कोशपानमतः परम ॥ ब्रह्मवधभागिता भवतीत्यर्थः।
व्यचि.९२ धने प्रमुषिते चोरैः प्रहृतेऽपि धनी स्वयम् । (२) कीटस्येति यजन्तुवधेऽल्पदोषस्तस्योपलक्षणम् । परिमाणं स्वरूपं च शपथेन विशोधयेत् ॥ तेनात्यन्तानुपयुक्तकीटादीनामपि वधसंयुक्तः शपथोऽनर्थ
चोरेरपहृते द्रव्ये तद्रव्ये गुरुपरिमाण स्वरूपं च हेतुः। तद्वधपापेन मृषाशपथकर्ता युज्यत इत्यर्थः । धाऽल्पपरिमाणं वाऽनाहत्य शपथेनैव दण्डपाशिकानां यत्तु स्मृतितत्त्वे प्राणिमात्रोपलक्षणमित्युक्तं तदयुक्तम् । द्रव्यपरिमाणं च द्रव्यवान साधयेदित्यर्थः । सवि.१८३ ब्राह्मणादीनां प्राणित्वेन संग्रहाद् मिथ्याशपथकरणे 'चोरैरपहृते स्वामी स्वल्पे द्रव्ये महत्यपि । तद्धजनितदोषप्रसङ्गात् ।
व्यप्र.२२१ न दृष्टशपथं कुर्याददृष्टेनैव साधयेत् ॥
माण्डव्यः । यमः
शपथो द्विविधः प्रोक्तः शीत उष्मस्तथापरः । "कृत्वा मृषा तु शपथं कीटस्य वधसंयुतम् । | सार्धत्रिचन्द्रदिवसैः शीत उष्मस्तत्कालिकः स्मृतः।।
अनृतेन च युज्येत वधेन च तथा नरः॥ शीते पुत्रकलत्रादिमरणे तु पराजयः। तस्मान्न मिथ्या शपथं नरः कुर्याद्यथेप्सितम् ॥ तीक्ष्णैर्विस्फोटदंशादि वक्तव्यं भङ्गलक्षणम् ॥ (१) मिता.२।११३ ( = ) ऊन ... पं (त्रिकादाक् तु
_ स्मृत्यन्तरम् पुण्यं); स्मृच.१०० स्मृत्यन्तरम् ; पमा.१५६ स्मृत्यन्तरम् ;
धेटादयो धर्मजान्ता यत्र नोक्ता मनीषिभिः । नृप्र.१६ मितावत् ; सवि.१७४ पान (दान) : २१७ (त्रिका- तत्र शोध्यश्च शपथैरभियुक्तस्तु मानवः ॥ दाक्छिरः पुष्पं कोशदानमतः परम् ) विष्णुः; व्यप्र.१७५ अंब्राह्मणान्नृपः सम्यक् कारयेदेवसंनिधौ ।' स्मृत्यन्तरम् । विता.२७१ मितावत् , मनुः; राको.४४० शपथं तदलाभे.च ब्राह्मणस्य समीपतः । ऊनत्रिक तु पुष्पं (त्रिकादर्वाक्तु पुण्यं); प्रका.६४ स्मृत्यन्तरम् । तदलाभे नृपस्याथ भगवान् काश्यपोऽब्रवीत् ।। समु.५३ स्मृत्यन्तरम्. (२) सवि.१८३; समु.५१ऽपि (वा)
अनिर्दिष्टकर्तृकवचनम् .न विशोध (नैव भाव). (३) समु.५१.
शपथो द्विविधः प्रोक्तो दैवो दिव्यस्तथैव च । (४) व्यक.९८, स्मृसा.११९ क्रमेण मनुः; व्यचि.९२ कृत्वा मृषा (मृषा कृत्वा); व्यत.२२९ कृत्वा...थं (वृथा तु
सद्यः प्रत्ययकृद्दिव्यं दैवस्तूह्याच्चतुर्दश ॥ शपथं कृत्वा); दित.६१३; व्यसौ.९० मृषा (वृथा) च (तु); दित.६१३ व्यतवत् ; व्यसौ.५०; ब्यप्र.१२१ व्यतवत् ; न्यप्र.२२१; बाल.२।११३ च यु (तु यु)... | बाल.२।११३ यथे (द्वधे).
(५)न्यक.९८; स्मृसा.११९ क्रमेण मनुः; व्यचि.९२; (१) स्मृचि.५९. (२) समु.५१. (३) मभा.१३।१४. न्यत.२२९ (तस्मान्न शपथं कुर्यान्नरो मिथ्या वधेप्सितम्); | (४) स्मृचि.५८.