________________
दिव्यम्-शपथः
४४१
(१) एते वर्णानुसारेण पुरुषानुसारेण च शपथ- स्पतिः - सत्यमिति ।
व्यचि.२७ प्रकाराः दर्शिताः।
अभा.७४ । एते तु शपथाः प्रोक्ताः स्वल्पेऽर्थे सुकराः सदा । (२) अन्ये पुनः शपथाः अल्पार्थविषयाः 'सत्ये'. साहसेष्वभिशापे च दिव्यान्याहुर्विशोधनम् ।। त्यादिनारदादिस्मरणात् ।
मिता.२।९६ हलायुधेन तु दिव्यशपथयोरभेद एवोक्तः । व्यचि.२७ (३) सुकृतानि चेति चशब्देनाऽन्येऽपि लोकप्रसिद्धाः अत्र शपथानां दिव्यभिन्नतयोपन्यासात् धटादिषु चापशपथाः संगृह्यन्ते ।
स्मृच.९६ रिगणनात् न दिव्यत्वमतो न दिव्यधर्माणामुपवासार्द्रस्पृशेच्छिरांसि पुत्राणां दाराणां सुहृदां तथा। वासस्त्वादीनामन्वयः । किं तु शौचार्थ स्नानाचमनादिअभियोगेषु सर्वेषु कोशपानमथापि वा। मात्रमस्येति द्रष्टव्यम् ।
व्यचि.९२ इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे।।
कात्यायन: पातकेष्वभियोगे च विधिर्दिव्यः प्रकीर्तितः।। येत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । स्वल्पकारिणः स्वल्पापराधे इत्यर्थः। स्मृच.९६ दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ बृहस्पतिः
स्पर्शनं च दक्षिणकरेण कुर्यात् । तथा च कात्यासैत्यं वाहनशस्त्राणि गोबीजकनकानि च। यन:- यत्रेति।
व्यप्र.२२० देवब्राह्मणपादांश्च पुत्रदारशिरांसि च ॥ आ चतुर्दशकादह्रो यस्य नो राजदैविकम् ।
अत्र दैविकी द्वेधा शपथदिव्यभेदात् । तदाह बृह व्यसनं जायते घोरं स ज्ञेयः शपथैः शुचिः ।। व्यप्र.१७० दांश्च (दाश्च); व्यउ.५२-५३ सत्यं (सत्य);
व्यसनं आपत् । घोरं अतिपीडाकरम् । अल्पस्य ज्यम.२०; विता.२०२ सत्यं (सत्य); राको.४०७; प्रका.
शरीरधर्मत्वात् । तच्च प्रागुक्तरोगादि । अत्राह्रो दिव९४ समु.५० अपवत् .
सस्य योऽयं चतुर्दशभागः तस्मादर्वाग् व्यसनं न जायते ' (१) मिता.२।९६, स्मृचि.५९, नृप्र.१२ पू.; दित.
स शपथे शुचिरित्यर्थः । कर्तव्यस्य शपथस्य स्वल्पविषय५७५; व्यप्र.१७०; व्यउ.५३; व्यम.२०, विता.२०२- त्वेन बहुवधेरनुचितत्वात्।
ब्यप्र.२२० २०३; राकौ.४०७; समु.५० तथा (तदा). (२) नास्मृ.
* व्यत., दित., वीमि. व्यचिगतम् । ४।२५० ष्वभि (टाभि); अपु.२५५५० (इत्येते सुकरा:
(१) व्यक.९८ स्वल्पे...दा (मनुना स्वल्पकारणे) उत्तप्रोक्ताः शपथाः स्वल्पसंशये) पू.; अभा.७४; विश्व.२।९८
राधे ( पातकेष्वभिशापे च विधिर्दिन्यः प्रकीर्तितः); स्मृच. ध्व (त्व) च (वा); मिता.२११६ पू. स्मृच.९६ रणे (रिणः)
९६ पू. : १०२ पे च (पेषु); पमा.१५१ स्वल्पेऽर्थे (अल्पायें) पू. दीक.४२ पू. स्मृचि.५९ इत्ये (एते) पू., दित.५७५
पू.; व्यचि.२७ ल्पे (ल्पा) राः सदा (रास्तथा) पे च (पेषु): रणे (रणात्) प.; व्यसौ.९० स्वल्प ( शून्य ) उत्तराधे
९१ स्वल्पे...दा (मनुना स्वल्पकारणे) न्याहुर्वि (नि परि); ( पातकेष्वभिशापेषु विधिदिव्यं प्रकीर्तितम् ?); व्यप्र.१७० व्यत.२२८ स्वल्पे...दा (मनुना स्वल्पकारणे) न्याहुः (नि तु); पू. व्यउ.५३ दितवत् ,पू.; व्यम.२० दितवत् , पू.; विता. दित.६१२ एते तु ( इत्येते) शापे च (योगेषु); सवि.१७६ २०३ पृ.; राको.४०७ णे (णात्) पू.; समु.५० पू.
स्वल्पे ( सत्ये) पू.; वीमि.२।११३ स्वल्पे...दा ( मनुना (३) व्यक.९८ कनका (रजता); स्मृच.९६ त्यं वा ।
स्वल्पकारणे) पू.; व्यप्र.१७० तु (च) स्वल्पे (स्वल्पा) पू.: (त्यवा); पमा.१५१ त्यं (तां); व्यचि.२७ कनका (काञ्चना)
२२० तु (च) स्वल्पे...दा (मुनिभिः स्वल्पकारणे) पू.; ब्यम. दाश्च (दांश्च): ९१ शस्त्राणि (मस्रं च) कनका (काञ्चना) -दाश्च
३८ तु (च) पे च (पेषु); समु.५०. (दांश्च); व्यत.२२८ दाश्च (दांश्च) उत्त.; दित.६१२ व्यत
(२) दित.६१२, व्यप्र.२२०. (३) व्यक.९८ थैः (थे); वत् ; सवि.१७६ शस्त्रा (शास्त्रा) दाश्च (दांश्च); चन्द्र.१५९ स्मृसा.११५ ११८ स...शुचिः (स विशुद्धो भवेन्नरः); त्य (त्य ) कनका (काञ्चना) उत्तरार्धे (देवता विप्रपादाश्च व्यचि.९३ व्यकवत् ; व्यत.२२९ व्यकवत् ; दित.६११ दत्तानि सुकृतानि च); वीमि.२।११३ शस्त्रा (मस्त्रा); व्यप्र. ध्यकवत् । चन्द्र.१६४ विक (वक) स शेयः (ज्ञेयः स) थैः १७० दाश्च (दांश्च): २२० त्यं (त्य); व्यम.३८ दाश्च (दांश्च);
(थे); व्यप्र.२२० व्यकवत् । व्यउ.७१व्यम.३८, बाल, समु.५०.
२१११३ व्यकवत् । समु.६४ व्यकवत् . म. का. ५६