________________
-४४०
व्यवहारकाण्डम्
नारदः
शपथो यः समस्तेतिकर्तव्यतामात्राद्यपग्रहण निरूपित- सत्यश्रावणया तेऽपि अमोघा एव भवन्ति इति ऋषिकुहकस्तम्भनाभावः । विपरीतोऽशपथः । न तादृशस्य देवाचीर्णमार्गदर्शनं माहात्म्यार्थमभिहितम् । तथा हि, व्यभिचारोऽस्ति । अथापि स्यात् , तत्रापि प्राक्कृतस्य | यातुधानेन रक्षसाभिशङ्कितो महर्षिर्वसिष्ठः शपथं कृत्वा कर्मणः फलविपाको भवति निमित्तत्वात् । अकृतापराधो- | विशुद्ध इति ।
अभा.७३ ऽपि पूर्वकृतेन गरीयसाऽशुभेन मुच्यते । अकृतापराधो (२) शिष्टाचारः प्रमाणम् । शपथाश्चर्षिदेवानां जन्मान्तरदोषेण निगृह्यते । विचित्रा हि कर्मणां फल- सृष्टाः ब्रह्मणा। तस्मान्मनुष्याणामपि शपथाः प्रमाणम् । पाका भिव्यक्तिहेतवः। सहस्रादेको मिथ्या गृह्यते । उत्स- तस्मात् सूक्तं 'सृतीयः शपथ' इति । तत्र प्रदर्शनार्थर्गतस्त्वमिथ्यात्वम् । पुत्रेष्टिकारीर्यादिष्वप्येतत्समानम् । मेकमुदाहरणं दर्शितं- 'वसिष्ठः शपथं शेप' इति । तस्मात्साक्षिवच्छपथेऽपि प्रत्येतव्यं, तेऽपि हि कदा- शपथं कृतवान् यातुधानेति शब्दितः उक्तः ‘अद्या चिन्मिथ्या वदन्ति । न भयप्रदर्शनमात्रमेतत् , यथा मुरीये'त्यादिना ।
नाभा.२।२१८ स्थानरूढाः शपथा उक्ताः सत्यं प्रतिष्ठन्त इति । *मेधा. सप्तर्षयस्तथेन्द्राद्याः पुष्करार्थे तपोधनाः। । (३) एवं वदता ब्राह्मणादीनामप्यग्निकरणादिकं शेपुः शपथमव्यग्राः परस्परविशुद्धये ।। सूचितम् ।
नन्द (१) महदिदं पुराणोपाख्यानं किं तेन ? अवार्य
समुदायार्थः, यद्येवं महर्षीणामपि ईदृशानि शङ्काप्रयोसेत्यादित्यभियुक्तस्य शपथो न यथा मया। जनानि शपथप्रत्ययशुद्धिप्रयोजनानि वृत्तपूर्वाणि किं पुन'गृहीतो ग्राहितो वाऽपि न च जातेन कस्यचित् ॥ मनुष्याणामिति ।
अभा.७३ यदहं पापकारीति शङ्कादोषवशं गतः। (२) तथेति । न केवलं वसिष्ठ एव, सप्तर्षयोऽपि तथा तद्यथा सर्वमथ तं स ग्राम्येष तथाऽधुना ॥ शेपुरिति । सेन्द्राः सहेन्द्रेण । पुष्करार्थे बिसार्थे तपस्विनः
सत्येन येन मां देवा मे मातापितरस्तथा। शपथं समयं कृतवन्तः समाहितमनसः परस्परविशुद्धयर्थ • रक्षन्तु शपथादस्मात्तन्वौदीन्यमन्यथा (2) ॥ यस्ते हरति.पुष्करमित्येवमादिनागस्त्यादयः। तस्माद्
अनेन श्लोकत्रयेणाऽपि शपथकरणमार्गोऽसौ विशिष्टैराचरितत्वाच्च शपथः प्रमाणम् । नाभा.२।२१९ दर्शितः । स च सामान्यप्रयोजनशङ्कः । अभा.७३ सत्यं वाहनशस्त्राणि गोबीजकनकानि च । 'शेपथा अपि देवानामृषीणामपि च स्मृताः। देवतापितृपादांश्च दत्तानि सुकृतानि च ॥ वसिष्ठः शपथं शेपे यातुधानेति शङ्कितः ।।
1: (१) नासं.२०२१९ थेन्द्राद्याः (था सेन्द्राः); नास्मृ. (१) अत्र शपथा अपि न सामान्या भवन्ति । २४४ पर्वार्धे (सप्तर्षयस्तयेन्द्रेग पुष्करार्थेन शकिताः); .* मकि., ममु, दृष्टान्तसमर्थन मेधावत्। मच. मेधावत् , अभा.७३ नास्मृवत् ; व्यक.९८; स्मृच.५०; सवि.१०६ दृष्टान्तं समर्थ्य सर्व दिव्यविधिमुदाहर। . .. . ( =); व्यसौ.८९ पूर्वार्धे ( महर्षयस्त्वथेन्द्रश्च पुष्कराथें निबो
(१) अभा.७ ३. (२) नासं.२१२१८ (शपथा थिताः); व्या.२२० व्यसौवत् ; बाल.२१११३ पूर्वार्धे (महर्षय. यषिदेवानां पुरा सृष्टाः स्वयम्भुवा) शक्कि (शब्दि); नास्मृ. स्त्वथेन्द्रेण पुष्करार्थेन शङ्किताः); प्रका.९४. ४।२४३ अपि (बपि) नेति (नेन); अभा.७३ शेपे । (२) नास्मृ.४।२४८ कानि(कादि) दांश्च(दाश्च);अपु.२५५। (चक्रे) शेष नास्मृवत् ; व्यक.९७ : अपि च स्मृताः (च १९.५० सत्यं (सत्य) पितृ (गुरु) दत्तानि सु (इष्टापूर्त); अभा. महात्मनाम् )ति शक्ति (तु शब्दि); व्यसौ.८९ अपि च ७४ नास्मृषत् ; विश्व.२।९८ मिता. २१९६ सत्य(सत्य); अप. स्मृताः (च महात्मनाम् ) थं (थैः), ति शक्कि (षु शक्ति); व्यप्र. | २।९५ सत्यं (सत्य) दांश्च (दाश्च); स्मृच.५०:१६ सत्ये २२० शेपे (लेभे) शेष व्यकवत्; बाल.२११३ अपि च (सत्य); दीक,४२ दांश्च (दाश्च); स्मृसा.११४ सत्यं (सत्य) स्मृताः (च महात्मनाम् ) नेति (नेन).
कनका (काञ्चना); स्मृचि.५९ स्मृसावत् ; नृप्र.१२; दित. १ कः स्त. २ प्राकृत. ३ त्वाकृता. ४ति प्र. ५ म्तो न. ५७५ दांश्च (दांस्तु); सवि.१०५ दांश्च (दाश्च) बृहस्पतिः। ६'यस्यातो रूढ्या श.'७ त. .
.
| व्यसौ.८९ दत्तानि सुकृतानि (दारपुत्रशिरांसि) शेष अपवत् ।