________________
दिव्यम्-दिव्यमातृका
४६७ 'पवनः स्पर्शनो वायुरनिलो मारुतस्तथा। (२) तेषामाद्युपकल्पमं पदार्थानुसमयेन कार्य न प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः ॥ काण्डानुसमयेन । तथात्वे प्रयोगवचनावगतसहत्वबाधाघटस्योत्तरभागे तु दुर्गामावाहयेद् बुधः। पत्तेः।
स्मृच.१०८. एतासां देवतानां तु स्वनाम्ना पूजनं विदुः॥ ... 'चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः। ,
अत्रापि पूर्ववद्धटग्रहणं उपकल्पितदिव्योपलक्षणार्थम् । आज्येन हविषा चैव समिद्भिोमसाधनैः ।। एवं यथास्थानमावाहितानां देवानां पूजनं कुर्यात् । सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥
- स्मृच.१०७ (१) ऋत्विग्भिश्चतुर्भिश्चतसूषु दिक्षु. लौकिकामौ. भूषावसानं धर्माय दत्त्वा चाादिकं क्रमात् । होमः कार्यः । यथाह चतुर्दिश्विति । प्रणवादिकां अादि पश्चादङ्गानां भूषान्तमुपकल्पयेत्। . गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यगन्धादिकां निवेद्यान्तां परिचर्या प्रकल्पयेत् ॥ चरून् प्रत्येकमष्टोत्तरशतं जुहुयादित्यर्थः। ..... (१) अत्र च तुलां पताकाध्वजालङ्कृतां विधाय
.....+मिता.२।१०२ तस्या मेह्येही ति मन्त्रेण धर्ममावाह्य धर्मायायै कल्प- - (२) यद्यप्यत्र संख्या नोक्ता तथापि, 'अनुक्तसंख्या र्यामि नम' इत्यादिना प्रयोगेणार्घ्यपाद्याचमनीयमधुपर्का- यत्र स्याच्छतमष्टोत्तरं स्मृतम्' इति स्मृत्यन्तरात् सिद्धे. चमनीयस्नानवस्त्रयशोपवीताचमनीयमुकुटकटकादिभूषा- त्यवधेयम् । एतत्सर्वं पूर्वाह्ने कर्तव्यम् । तस्य प्रधानन्तै दत्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभि
न्तानां प्रणवाद्यः स्वनामभि- कालत्वात्। ....... . स्मृच.१०८: चतुर्थ्यन्तैरादिभूषान्तं पदार्थानुसमयेन दत्त्वा धर्माय (३) वस्तुतस्तु गायत्रीहोमे योगियाज्ञवल्क्यः --- गन्धपुष्पधूपदीपनैवेद्यानि दत्वा इन्द्रादीनां गन्धादीनि 'प्रणवठ्याहृतिभ्यां च स्वाहान्ते होमकर्मणि' तेन प्रणपूर्ववद् दद्यात् । ..... ... *मिता.२।१०२
वादिकां सव्याहृतिकां गायत्रीमुच्चार्य स्वाहाकारान्तं पुनः ..* व्यप्र. मितागतम् । ...
प्रणवमुच्चार्य आज्यपायससमिधो मिलित्वा अष्टोत्तरव्यउ.५५-५६, व्यम.२३, राको.४१६; प्रका.६७; शतं जुहुयात् लाघवात् अत एव देवतैक्ये हि दधिपयसमु.५६...
सोस्तन्त्रेणानुष्ठानं ऐन्द्रं दध्यमावास्यायामैन्द्रं पयो (१) मिताः।१०२ पवनः (गंगनः); स्मृच.१०७ मिता- भवत्यमावास्यायामित्यत्रेति श्राद्धविवेकः। यत्तु पञ्चवत् ; पमा.१६६ मितावत् ; दित.५८५ पवनः (श्वसनः); लालमहादाने-'पर्जन्यादित्यरुद्रेभ्यः पायसं . निर्वपेसंवि.१८८ मितावत् ; वीमि.२।१०२, व्यप्र.१८४ मारु
च्चरुम् । एकस्मिन्नेव कुण्डे च गुरुय॑स्मै निवेदयेत् । (मरु) णः (णाः); व्यउ.५६ स्मृचंवत् ; व्यम.२३ पवनः
पलाशसमिधस्तद्वदाज्यं कृष्णतिलांस्तथा ॥ इति मत्स्य(गगनः) मरुतोऽष्टौ प्र (मारुतः सप्त); विता.२२१ (D) मितावत् ; राको.४१६ मितावत् ; प्रका.६७-६८ मितावत् ;
पुराणात् चतुर्णा होतॄणां मध्ये यस्मै गुरुः पर्जन्यादिभ्यो समु.५६ मितावत् .
होमं कुर्विति आज्ञां करोति स एव पर्जन्यायादित्याय (२) मिता.२११०२, स्मृच.१०७; पमा.१६६ घंट
रुद्रेभ्यस्तत्तन्मन्त्रैः पायसं पलाशसमिदाज्यकृष्णतिलांश्च (धर्म) नां तु (नां च); दित.५८५ नां तु (नां च); सवि. प्रत्येकं जुहुयादिति भूपालप्रभृतिभिरुक्तं तद्युक्तं तद्वदिति १८८ भागे तु (दिग्भागे); वीमि.२।१०२ दितवत् ; व्यप्र.. तथेत्याभ्यां प्रत्येकद्रव्येण होमविधानात् । अत एव १८४; व्यउ.५६ स्योत्तरभागे तु (स्य उत्तरे भागे); व्यम. २३; राको.४१६; प्रका.६८; समु.५६.
x शेषं मितागतम्। +पमा. मितावत् स्मृचवच्च । . (३) मिता.२।१०२ नि (नै); स्मृच.१०७-१०८;.
सवि., व्यप्र., व्यउ. मितागतम् । .
. पमा.१६६ मितावत् ; दित.५८५ मितावत् ; सवि.१८८ (१) मिता.२।१०२, स्मृच.१०८; पमा.१६६; दित. प्रथमार्धम् ; वीमि.२।१०२ उप (परि); व्यप्र.१८४; व्यउ. ५८५ तथा (ततो) नाथ (नैव ); सवि.१८९ होम (भाव) ५६ को (क) न्तां (न्ते); व्यम.२३; राको.४१७; प्रका. प्रजापतिः, व्यप्र.१८४; व्यउ.५६ चैव (वाज्य); व्यम.२३, ६८; समु.५६. .
राको.४१७ पू.; प्रका.६८; समु.५६. . .