________________
व्यवहारकाण्डम्
कदा केन प्रमाणोपन्यासः कर्तव्यः; निर्णयसाधनानि, तेषां 'अनृतोक्तौ विषयभेदेन दोषतारतम्यम् । साक्षिद्वैधे गुणादैवमानुषभेदौ, तयोरवान्तरभेदाश्च; प्रमाणानां विषय. द्यनुसारेण निर्णयः; अन्यथा निर्णये नरकः, अधर्म्यभेदेनावतारः; दैवमानुषप्रमाणविषयव्यवस्था.कात्यायनः निर्णयप्रायश्चित्तम् . वसिष्ठः-कीदृशाः साक्षित्वमर्हन्ति;
-वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः जातिभेदे साक्षिभेदः; समुदायसाक्षित्वम् ; प्रातिस्विककर्तव्यः; निर्णयसाधनानि; प्रमाणानां प्राबल्यदौर्बल्यम् ; साक्षित्वम् ; साक्षिवचनविधिः; अनृतवदनदोषः; दैवमानुषप्रमाणभेदौ;प्रमाणोपन्यासावधिः; प्रमाणप्राबल्य- असाक्षिणा न वक्तव्यम् ; अनृतोक्तिफलम् ; अनृतोक्तिदौर्बल्ये दैवमानुषतारतम्यम् ; प्रमाणानां विषयव्यवस्था. दोषतारतम्यम् ; अनृतोक्त्यपवादः. विष्णुः कीदृशाः पितामहः-प्रमाणानां विषयव्यवस्था; दैवमानुष- साक्षित्वमर्हन्ति; साक्षिनिरुक्तिः; कीदृशा असाक्षिणः; तारतम्यम्. प्रजापतिः-प्रमाणानां विषयव्यवस्था. परम्परया साक्षित्वम् ; सत्योक्तिफलम् ; सत्यापवादः, हारीतः--वादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः तत्रानृतोक्तिप्रायश्चित्तम् ; कूटसाक्षिालङ्गम् ; कूटसाक्षिकर्तव्यः. व्यासः-वादिप्रतिवादिनोर्मध्ये केन कदा | दण्डः; वर्णभेदेन साक्षिवचनविधिः; साक्ष्युक्तिरेव जयप्रमाणोपन्यास: कर्तव्यः; निर्णयसाधनानि; प्रमाणानां | पराजयकारणम् ; साक्षिद्वैधे बहुत्वगुणाद्यनुसारेण निर्णयः; देवमानुषभेदौ, तयोर्विषयव्यवस्था. स्मृत्यन्तरम्- कूटसाक्ष्ये कार्यनिवर्तनम् ; दण्डपरिमाणम् ; पितापुत्रविरोधे प्रमाणोपन्यासः केन कर्तव्यः. अनिर्दिष्टकर्तृकवचनम्- न साक्षित्वम्. शङ्ख:- असाक्षिणः; समुदायसाक्षित्वं दैवमानुषप्रमाणविषयव्यवस्था. शुक्रनीतिः-निर्णय- - पृथग्वा. शङ्खलिखितौ-कीदृशाः साक्षित्वमर्हन्ति; साधनानि, दैवमानुषभेदौ, तयोर्विषयव्यवस्था. मान- एको न साथी; साक्षिशपथविधिः; दुष्टसाक्षिलिङ्गानि; सोल्लासः-निर्णयसाधनानि, दैवमानुषभेदौ, तयो- | असाक्षिणः. कौटिलीयमर्थशास्त्रमकीदृशाः कति । विषयव्यवस्था च.
च साक्षिणः कर्तव्याः; असाक्षिणः; हिंसादिषु उक्तासाक्षी
साक्षित्वापवादः; वर्णभेदेन साक्षिवचनविधिः; साक्षिणा
मनुक्तौ दण्डः; साक्षिद्वैधे बहुत्वगुणाधिक्याद्यनुसारेण [पृ. २३७-३४७]
निर्णयः; अनिर्णये राजगामि धनम् ; विसंवादिसाक्षिवेदाः-सत्यप्रशंसा, द्रष्टुसाक्षी श्रोतृसाक्षी च. दण्डः; साक्षिणो धर्माधिकरणे आनयनीयाः. मनुःगौतमः-साक्षिणः प्रमाणम् ; कियन्तः कीदृशाश्च | कीदृशाः साक्षित्वमर्हन्ति; जातिवर्णभेदेन साक्षिभेदः; साक्षिणः कर्तव्याः; सर्ववर्णीयाः साक्षिणः प्रमाणम् ; | साक्षिनिरुक्तिः; सत्योक्तिप्रशंसा; लेखानिबद्धोऽपि साक्षी अब्राह्मणवचनान्न ब्राह्मणः साक्षी; साक्षिभिः कदा | भवति; साक्षिसंख्या; असाक्षिणः; उक्तासाक्षित्वप्रतिवक्तव्यम् ; साक्षिभिरनुक्तौ दोषः; सत्यासत्योक्तिफलम् ; प्रसवः, स्त्रीणां तु सर्वदैवासाक्षित्वम् , दुष्टानां च; अनिर्दिष्टैरपि वक्तव्यम् ; हिंसादिदोषे निर्गुणा अपि | स्त्रीबालादीनामसाक्षित्वस्य प्रतिप्रसवः; साक्षिप्रश्नविधिः; साक्षिणः; अधर्मवचने साक्ष्यादयः सर्वे दोषिणः; विषय- अन्तोक्तिनिन्दा सत्योक्तिप्रशंसा च; अनृतवादिसाक्षिणः भेदेन साक्ष्यनृतदोषतारतम्यम् ; मिथ्यावचने साक्षिदण्डः; | विषयभेदेन पातकतारतम्यम् ; विकर्मस्थद्विजा अपि साक्षिणोऽनृतवचनदोषापवादः; अनृतवचनदोषापवाद- शूद्रवत्प्रष्टव्याः; कीदृक् साक्षिवचो ग्राह्यम् ; अनापदि प्रतिप्रसवः. आपस्तम्बः-साक्षी कदा कुत्र कथं च साक्ष्यमब्रुवतो दण्डः; कूटसाक्षिलिङ्गम् , तद्दण्डश्च; वदेत् अनृतवदनदण्डविधिः; सत्यानृतोक्तिफलम्. साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् ; साक्षिणां बौधायनः-साक्षिणा किं किमर्थं च वक्तव्यम् कीदृशाः सत्यवचनापवादविषयः; उक्तानृतवचनप्रायश्चित्तम् ; साक्षिणः कीदृशाश्चासाक्षिणः; साक्ष्यादिभिर्धर्म एव कौटसाक्ष्ययुक्तव्यवहारनिवर्तमम् ; कोटसाक्ष्यनिमित्तानि; वक्तव्यः; साक्षिप्रश्नविधिः; साक्षिणोऽनृतवचने दोषः, कौटसाक्ष्ये निमित्तविशेषकृतदण्डविशेषाः. याज्ञ