________________
विषयानुक्रमणिका
संधिः
सदुत्तरस्वरूपम् ; चतुर्विधमुत्तरम् ; चतुर्विधं मिथ्योत्तरम् ; लिङ्गानि विविधानि वादहानिकारणानि; अब्रुवतोडप्रत्यवस्कन्दनलक्षणम् . बृहस्पतिः-उत्तरलेखकाल:3; भियोक्त्रादेर्दण्डयत्वम्, वाल्मीकिरामायणम्-दुष्टत्वउत्तरदापनोपायाः; उत्तरानुक्तो दण्डः; उत्तरानुक्तौ । लिङ्गानि. याज्ञवल्क्यः -अभियोगस्य प्रत्यभियोगेन अदण्ड्याः; उत्तरदाने कालावधिविचारः; सद्योविवाद- | न निराकरणम् , अस्यापवादश्च; दुष्टत्वलिङ्गानि विविविषयाः; सदुत्तरस्वरूपम् ; चतुर्विधमुत्तरम् । मिथ्यो- धानि वादहानिकारणानि. नारदः-विविधानि वादत्तरम् ; संप्रतिपत्युत्तरम् ; प्रत्यवस्कन्दनोत्तरम् ; प्राङ्
हानिकारणानि; अर्थविवादेषु वादहानिकारणापवादः; न्यायोत्तरम् : उत्तरचतुष्टयलेखविधिः; अनादेयोत्तरम् . वादहानिकारणानि. बृहस्पतिः-वादहानिकारणानि: कात्यायन:-उत्तरदाने कालावधिविचारः; सद्यो- वादहानिकारणापवादः. कात्यायन:-अभियोगस्य विवादविषयाः;सद्योविवादकालान्तरविवादविषयव्यवस्था; प्रत्यभियोगेन न निराकरणम्, अस्यापवादश्च; अप्रतिनियतकालातिपातकृद्वादिदोषापवादविचारः; उत्तरदापनो
वचने अभियुक्तस्य दण्ड्यत्वम् ; दुष्टत्वलिङ्गानि; पायाः; प्रतिशोत्तरलेखोत्तरमपि उभयवाद्युक्तविशेषो | विविधानि वादहानिकारणानि; वादहानिदोषदुष्टानां विचारकालेऽवधार्यः; भाषोत्तरलेखोत्तरवाद्युक्तिविचारः; | दण्डः; विविधानि वादहानिकारणानि; वादहानावार उत्तरलेखविधिः; चतुर्विधमुत्तरम् । प्रतिपत्त्युत्तरम्;
वादोद्धारविवेकः. हारीतः-वादहानिकारणानि. मिथ्योत्तरम् ; मिथ्योत्तरचातुर्विध्यम् ; कारणोत्तरम् ; | कालिकापुराणम्-दुष्टत्वलिङ्गानि. प्राङ्न्यायोत्तरम् । प्राङ्न्यायत्रैविध्यम्: उत्तरदोषाः; उत्तरसंकरविचारः क्रियाद्वयविचारश्च. पितामहः
[पृ. २०९-२१०] विषयविशेषे उत्तरदाने कालावधिविचारः.प्रजापतिः
ब्रहस्पतिः-संधिः. कात्यायन:-नृपानुमत्या विषयविशेषे उत्तरदाने कालावधिविचारः; सदुत्तरस्वरू- संधिकरणे दण्डः. पम् ; उत्तरचतुष्टयस्वरूपम्. हारीत:-उत्तरदानकाल:
प्रत्याकलितविचारः उत्तरानहविषयः; उत्तरदानविधिः; उत्तरदाने काला
[पृ. २११] वधिविचारः; उत्तरदापनोपायाः; सदुत्तरस्वरूपम् ;
क्रिया प्राङ्न्यायोत्तरम् ; अनेकविधोत्तरयोगपद्ये ग्राह्य मुत्तरम्. व्यासः-उत्तरदाने कालातिपातदोषापवादविचारः;
[पृ. २१२-२३६]
गौतमः—निर्णयसाधनानि. आपस्तम्बः—निर्णयउत्तरचतुष्टयस्वरूपम् ; अनेकविधोत्तरयोगपद्ये ग्राहय
साधनानि. वसिष्ठः-निर्णयसाधनानि. विष्णःमुत्तरम् . वृद्धशातातपः-चतुर्विधमुत्तरम् । षड्विधमुत्तरम्. वृद्धवसिष्ठः-चतुर्विधमुत्तरम्. बृहद्यमः
निर्णयसाधनानि; वादिनोर्मध्ये करतस्य प्रमाणोपचतुर्विधमुत्तरम्. शुक्रनीतिः सद्योविवादविषयाः;
न्यासः. मनुः - मानुषदैवप्रमाणविषयव्यवस्था. प्रतिपत्त्युत्तरम् ; प्राङ्न्यायत्रैविध्यम् : प्रतिशोत्तराविचारणे
| याज्ञवल्क्यः - निर्णयसाधनानि, मानुषदैविकभेदी सभ्यदण्डः. संग्रहकारः-उत्तरलेखकालः.
तयोर्व्यवस्था च; वादिनोर्मध्ये कदा कतरेण प्रमाणोप
न्यासः कर्तव्यः. नारदः-प्रमाणोपन्याससमयः; निर्णय_ वादहानिः
साधनानि; प्रमाणबलाबलविचारः; मानुषदैविकभेदौ; [पृ.१९०-२०८]
दैवमानुषप्रमाणयोर्विषयभेदेन व्यवस्था; वादिनोर्मध्ये . कौटिलीयमर्थशास्त्रम्-पराजयहेतवः; पराजित- कतरस्य प्रमाणापन्यासः; सत्पश्चोऽपि प्रमाणोपन्यासेन
दण्डः; कालातिपातेऽपि प्रतिवचनाप्रदाने अभियुक्तस्य | विना न सिध्यति; लेख्यसाक्षिणोरभावे प्रमाणम् ; प्रमा• दण्डः; विविधानि वादहानिकारणानि. मनुः-दुष्टत्व- णोपन्यासावधिः, बृहस्पतिः- वादिप्रतिवादिनोर्मध्ये