________________
4.
व्यवहारकाण्डम्
कः; अनादेयवादः; अनादेयवादापवादः; नियुक्त- | मानसोल्लास:-व्यवहारोपक्रमोद्धृतस्मृतिसारसंग्रहः. प्रतिनिधिजयपराजयौ नियोजकस्यैव; अनियुक्त
प्रतिज्ञा परार्थवादी दण्ड्यः; वादे विभक्ता एव प्रतिभूत्वमर्हन्ति;
[पृ. १३७-१५८] आसेधविधिः; चतुर्विध आसेधः; आसेद्धव्यानि द्रव्याणि;
कौटिलीयमर्थशास्त्रम्- प्रतिज्ञालेखविधिः. आसेधमोक्षः, मिथ्यासेधदोषः, आसेधातिक्रमे दोषाप
मनुः-भाषादोषः. याज्ञवल्क्यः -प्रतिज्ञालेखविधिः, वादः; आसेधातिक्रमदोषः, आसद्धृदण्डः; आह्वाना
नारदः-प्रतिज्ञाप्रशंसा, प्रतिज्ञालेखविधिः; वाद्युक्तं सेधानहर्हाः, आह्वाननिषेधप्रतिप्रसवः; कार्योत्तरमासेध
फलकादिषु प्रथम लेखनीयम् ; फलकलिखितं वाद्यनुज्ञातं निषेधः. बृहस्पतिः-परनिवेदित एव वादो ग्राह्यः;
चाधिकं पुनः लिखेत्; भाषालेखनावधिः; भाषाशोधनाराज्ञा स्वयं ग्राह्यवादस्थानानि; आत्मकृतप्राविवाक
वधिः; प्रतिज्ञादोषाः. बृहस्पतिः- प्रतिज्ञालेखविधिः; निवेदितवादो न द्रष्टव्यः किंतु परनिवेदितवादो द्रष्टव्य
सत्प्रतिज्ञास्वरूपम्, प्रतिज्ञायाः फल कादौ प्रथमलेखः, एव; अनेककार्ययोगपद्ये वादक्रमः, अनादेयवादः;
तदुत्तरं पत्रलेखः; प्रतिज्ञालेखशोधनावधिः अप्रगल्भवादिने आह्वानविधिः; आह्वानातिक्रमदोषः, आह्वानासेधानर्हाः
कालो देयः; अप्रगल्भवादिनः प्रतिज्ञा सभ्यैः शोध्या; असमर्थानां वादप्रतिनिधिाह्यः. कात्यायनः-राज्ञा
वादे कालो देयः:पक्षप्रतिपक्षनिर्णयप्रकाराः; प्रतिज्ञादोषाः; स्वयं नोत्पाद्यो व्यवहारः; स्तोभकसूचकयोर्भेदः; गृहीत
अनादेयपक्षाः; आदेयपक्षः. भृगुः - अनादेयपक्षः. ग्रहणो न्यायो न प्रवर्तते; वादे स्थितानामुक्तिक्रमः;
कात्यायनः-प्रतिज्ञालेखविधिः; स्थावरवादे प्रतिज्ञालेखअनेककार्ययोगपद्ये वादक्रमः; अविनीतवादिदण्डः;
विशेषविधिः; न्यूनाधिकोहापोहपूर्वकं प्रथमं भूम्यादौ कार्यार्थी प्रष्टव्यः; आह्वानविधिः; आह्वानानहीं। आह्वा-लिखेतः प्रथम फलकादौ अनन्तरं पत्रे लिखेत्; लेखकनानहींपवादः; आह्वानावमाने दण्डः; आसेधविधिः;
प्रमादे दण्डः; वाद्युक्तं सर्वे लेख्यम्; सत्प्रतिज्ञाआसेधोत्क्रमे अनासेध्यासेधे च दण्डः, अनासेध्या:;
स्वरूपम् ; वादिभ्या कालदानविचारः; अनादेयपक्षः आह्वायकवेतनविधिः; वादे प्रतिभूर्णाह्यः; प्रतिभुवोऽलाभे
प्रतिज्ञादोषाः. पितामहः-भाषादोषः; आवेदनविधिः. बन्धविधिः; प्रातिभाव्यानर्हाः; वादे प्रतिनिधिः; प्रति
प्रजापतिः-प्रतिज्ञालेखनविधिः; प्रतिज्ञालेखपूर्वमावेनिधिजयपराजयौ नियोजकस्यैव; अनियुक्तपरार्थवादी
दनविधिः; अनादेयवादः. हारीत:-प्रतिज्ञालेखनविधिः; दण्ड्यः; असभ्यवादे प्रतिनिधिन ग्राह्यः, पितामहः
प्रतिज्ञादोषः. व्यासः-प्रतिज्ञालेखविधिः; फलकादिराशा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा स्वयमुत्पाद्या व्यव
लेखोत्तरं पत्रलेख:. अनिर्दिष्टकर्तृकवचनम्-प्रतिज्ञाहारा:. उशना-अविनीतवादिदण्डः. हारीतः-अनेक
पश्चपदयोरर्थः. शुक्रनीतिः-प्रतिज्ञालेखविधिः; आवेकार्ययोगपद्ये वादक्रमः; आह्वानानौंः; आह्वानानीं अपि
दनप्रतिज्ञयोर्भेदः; प्रतिज्ञालेखादौ ऊहापोहो;प्रतिज्ञादोषाः. कदाचिदाहयनीयाः. व्यासः-अनेककार्ययोगपद्ये वाद
संग्रहकार:-सत्प्रतिज्ञास्वरूपम्। प्रतिज्ञालेखावधिः. क्रमः; आसेधविधिः; आह्वानासेधानहींः; उक्तापवादः;
उत्तरम् वादे प्रतिनिधियः. संवर्तः–राशा स्वयमुत्पाद्या व्यवहाराः. मरीचिः-कन्या अनाह्वयनीया. स्मृत्य
[पृ. १५९-१८९] न्तरम-अनेककार्ययोगपद्ये वादक्रमःकालातिपाते वादो गौतमः-उत्तरे कालदानम् ; शीघ्रोत्तरस्थानानि. न ग्राह्यः. त्रैराज्यसूत्रम्-आह्वानातिक्रमे दण्डः. | वसिष्ठः-उत्तरदापनोपायाः. याज्ञवल्क्यः -उत्तरशुक्रनीतिः-अर्थी कार्य निवेदयेत् ; अविनीतवादी
लेखविधिः; उत्तरे कालदानं; सद्यो विवादविषया:. दण्डयः; आसेधविधिः; वादे प्रतिनिधियः; वादे प्राति- नारदः-उत्तरदानकालः, उत्तरस्वरूपं च; उत्तरभाव्यविधिः; प्रतिभुवस्त्वभावे वादनिर्णयपर्यन्तं वादिबन्धः, | दाने कालावधिविचारः, प्रतिशा तु सद्य एव लेख्या;