SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका दर्शनविधिः राजशासनानां प्रामाण्यम्, तत्स्वरूपम् , तत्प्रामाण्य तारतम्यं च; शास्त्रमर्यादाभङ्गिनां वर्गाणां दण्डः; [. ६७...१०६] नैगमादीनां प्रमाणभूतलेख्यविधिः. कात्यायनः-- वेदाः-दर्शनविधिः, गौतमः-व्यवहारप्रमाणं दर्शनविधिः कार्यदर्शनकालश्च; कालनियमं विहाय वेदादिरूप आम्नायः आम्नायाविरोधिदेशादिधर्मा व्यवहार- द्रष्टव्यानि कार्याणि; शास्त्रानुसारेणैव निर्णयः कार्यः; प्रमाणम् ; कर्षकवणिगादिषु तद्वर्गीयाः शिष्टाः प्रमाणम् ; धर्मविरुद्ध निवर्तनीयम् ; धर्मव्यवहारचरित्रराजशासनतच्छिष्टानुसारेण राज्ञा तयवहारो निर्णेयः, निर्णयसह जन्यनिर्णयस्वरूपम् , तत्तारतम्यं च; धर्मशास्त्रमेव मुख्य कारिणो वेदज्ञा ग्राह्याः. महाभारतम्-शास्त्रानुसारिणी प्रमाणम् , तदभावे देशदृष्टधर्मः प्रमाणम् ; गणादिभिः समदर्शिनी बुद्धिर्व्यवहारे प्रमाणम् ; साक्षिबलमनुमानं स्वसामयिकधर्मानुसारेण स्वनिर्णयः कार्यः, अन्यर्विरोधे चार्थनिर्णये प्रमाणम् ; राज्ञा स्वयं व्यवहारो द्रष्टव्यः. शास्त्रमनुसृत्य निर्णेयम् ; नैगमादीनां आगमरूपलेख्यकौटिलीयमर्थशास्त्रम् -धर्मव्यवहारचरित्रराजशासनानि विधिः; श्रतिस्मृत्युक्तं प्रवर्तनीयं विपरीतं निवर्तनीयम् । व्यवहारप्रमाणानि, तेषां प्रामाण्यतारतम्यव्यवस्था च. तीरितः अनशिपति निर्णयो दिविध:. नप मनुः-सभाप्रवेशः; देशदृष्टाः शास्त्रदृष्टाश्च हेतवो ऽधर्म्यनिर्णयः सभ्यैर्निवर्तनीयः; ब्राह्मणैः सहैव निर्णयः व्यवहारप्रमाणम्। कार्यदर्शनविधिः; विवाद्यकार्यनिर्णये कार्यः. पितामहः-चरितं नाम; चरित्रेण निर्णेयो तर्क उपापः; वस्त्वात्मसाक्षिदेशकालरूपाणि दर्शनसमये व्यवहारः; सामयिकधर्मेण निर्णेयो व्यवहारः; राजशासनेन ऽवधार्याणि; धर्मशास्त्रं देशादिधर्माश्च व्यवहारप्रमाणम् ; निर्णेयो व्यवहारः; वर्णाश्रमबाह्या अष्टादश प्रकृतयः3B द्विजातिशिष्टाचारः प्रमाणम् ; क्रुद्धवादिप्रतिवादिकृताधि युक्त्या व्यवहारो विवेक्तव्यः. हारीतः-शास्त्रजातिक्षेपो राज्ञा क्षन्तव्यः; अधनिर्णयेऽशुभफलम् ; धर्म्य धर्माद्यालोच निर्णयः, यनिर्णयस्वरूपम् ; धर्म निर्णये शुभफलम् , ' वाल्मीकिरामायणम्-राज्ञा व्यवहार परित्रराजशासनानि प्रमाणानि, तेषां तारतम्यम् . कार्यदर्शनं नोपेक्षणीयम्. याज्ञवल्क्यः -राज्ञो व्यवहार व्यासः ----अष्टप्रमाणजन्योऽष्टावधी निर्णयः. संवर्तःदर्शनविधिः; धर्मशास्त्रावलम्बनम् ; क्रोधलोभवर्जनम् । दर्शनविधिः; दर्शने निषिद्धः कालः, यमः-दर्शनअर्थनिश्चये तर्को लेख्यं च उपायः; छलव्यवहारभूतानु- विधिः, यमव्रतम्-समभावः; शास्त्रभूतहितविरोधि सारेव्यवहारविवेकः, नारदः-धर्म्यनिर्णयफलम् ; राज्ञो निवर्तनीयम्. अनिर्दिष्टकर्तृकवचनम्-देशधर्मप्रामायमव्रतम्-समभावः; अप्रमादेन व्यवहारो द्रष्टव्यः; दर्श- | ण्यम्. शुक्रनीतिः-दर्शनविधिः. नस्य चत्वारोभागाः धर्मशास्त्रार्थशास्त्रे अविरुद्ध प्रमाणम्; दर्शनोपक्रमः शास्त्रविरुद्धं भूताहितं च निवर्तनीयम्; अन्यराजकृतमन्याय्यं निवर्तनीयम् ; अर्थशास्त्रधर्मशास्त्रद्वैधे व्यवस्था; [पृ. १०७-१३६] धर्मशास्त्रलोकव्यवहारद्वैधे व्यवस्था; धर्मव्यवहारचरित्र- गौतमः-आधविचारः. विष्णुः--आसेध.. राजशासनानि व्यवहारप्रमाणानि, तेषां तारतम्यं च | विचारः. कौटिलीयमर्थशास्त्रम् - अनावेदितकार्यकार्यदर्शने प्रत्यक्षं सहकारि; - कार्यदर्शने तर्क उपायः; विशेषा ग्राह्याः. मनुः-राज्ञा व्यवहारः स्वयं नोत्पाद्यः; भूतानुसारी छलानुसारी च व्यवहारः; छलं निरस्य | अन्योत्पादितो न निगरणीयः; अनेककार्ययोगपद्ये कार्यभूतमनुसरणीयम् ; साक्षिलेण्यविवेकः; कार्यदर्शनफलम्. | दर्शनक्रमः. याज्ञवल्क्यः - व्यवहारोपक्रमः; वादे बृहस्पतिः-पुराणधर्मशास्त्राण्यालोच्यानि; दर्शनविधिः; प्रातिभाव्यानधिकारिणः; वादप्रतिभूविधिः. नारदः समत्वबुध्या दर्शनं कार्यम् , धर्मशास्त्रार्थशास्त्रद्वैधे व्यवस्था; -राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा न स्वयमुत्पाद्यो व्यवहारनिर्णये युक्तिः प्रमाणम् ; धर्मव्यवहारचरित्र- | व्यवहार इत्यस्यापवादः; वादिनोर्मध्ये भाषावादी
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy