________________
व्यवहारकाण्डम्
कुलश्रेणिपूगनृपाधिकृतानां व्यवहारनिर्णयेऽधिकारतार- | प्रवृत्तो राजा सभ्यर्बोधनीयः नोपेक्ष्यः; निर्णयात् प्राक रहः तम्यम् . नारदः-कुलश्रेणिगणाधिकृतनृपाणां व्यवहार-वादिसंभाषणं वय॑म् ; राज्ञाऽनधिकृतानां व्यवहारनिर्णये निर्णयेऽधिकारतारतम्यम् प्राड्विवाकलक्षणं, प्राविवाक-नाधिकारः; धर्म्यनिर्णयफलम् ; पाषण्डशिल्पिसंघवज पुञ्जपदनिरुक्तिश्च; राज्ञा कीदृशाः सभ्या नियोज्याः; व्यवहार- श्रेणिजातिपदार्थाः; ग्रामश्रेणिगणादीनां कार्यनिर्णेतारस्तेषानिर्णये कति सभ्या नियोज्याः; नियुक्तेना
मेव शिष्टाः; कुलश्रेणिगणाधिकृतनृपाणामुत्तरोत्तरं नियुक्तेनापि वा सभ्येन शास्त्रोक्तमेव वक्तव्यम् ; अयु- प्रामाण्यमधिकम् . पितामहः-अष्टाङ्गकरणम् । तत्र -क्तोक्तौ द्वेषदोषभाक् भवति सभ्यः; सभ्यैः सहव । कार्यदर्शनम् : कुलादिकृतनिर्णयः नृपस्थाने परिवर्तनव्यवहारो निर्णेयो राज्ञा; व्यवहारशुद्धौ सभ्यशुद्धिः; मर्हति; बहुभिरेव निर्णेयम् . प्रजापतिः-अभिषिक्तः अधर्यनिर्णये दोषभागिनः; धर्म्यनिर्णये फलम्; अ- | क्षत्रियो राजा ब्राह्मणो वा प्राड्विवाकः; सामन्तक्षत्रियाः यथार्थवादिसभ्यनिन्दा; अपक्षपाती एव निर्णयः कार्यः; | प्राड्विवाका भवन्ति, अक्षत्रियराज्ञां ब्राह्मणा एव; स्ववर्ग रागाज्ञानलोभैर्दुटे व्यवहारानिर्णये सभ्यदण्डः; प्राविवाकेन | वर्गीयास्त्रयो निर्णेतारः. हारीतः-प्राड्विवाकेन शल्यमुविवादशल्यमुद्धरणीयम् ; सत्सभालक्षणम् . बृहस्पतिः- द्धरणीयम् ; मिथ्यादर्शननिन्दा; अधर्म्यनिर्णयदोषभागिनः; सभासंनिवेशः; राज्ञः सभाप्रवेशविधिः; राजसभ्या- | धर्म्यनिर्णयशुभफलम् . व्यासः-पुरोहितः प्राड्विवाको दीनां सभानानां स्थाननिर्देशः; प्रतिष्ठिताप्रतिष्ठितमुद्रित- | भवतिः प्राइविवाकलक्षणं प्राड्विवाकपदनिरुक्तिश्च; -शासिताश्चतस्रः सभाः; सभाया दशाङ्गानि; दशाङ्गानां ।
ब्राह्मण एव प्राविवाकः न त्वन्ये वर्णाः; शूद्रस्य श्रोतकार्याणि; राज्ञः ब्राह्मणस्य च प्राविवाकस्य व्यवहार- स्मार्तधर्मोक्तिनिषधः; प्रशस्तसभ्यः; गणकलेखकसाध्यनिर्णये कार्याणि; राजप्राविवाकपदयोनिरुक्तिः, त्रैवर्णि
पालाः; गुरुस्वामिकुटुम्बिपिताज्येष्ठबन्धुपितामहकुलग्रामकानामेव प्राविवाकल्वेऽधिकारः; ब्राह्मणब्रुवपदार्थः; | श्रेणिगणराजाधिकृतानां स्वस्वविषये निर्णयाधिकारः सभ्यसंख्या; यज्ञसदृशी सभा; कीदृशाः सभ्या राज्ञा
स्मृत्यन्तरम्-राज्ञा प्राङ्क्षिवाको नियोज्यः; ब्राह्मणनियोज्याः; नियुक्तेनानियुक्तेनापि वा सभ्येन धर्म्य एव
सभायां हस्तव्यापाररीतिः. अनिर्दिष्टकर्तृकवचनम्निर्णयो वक्तव्यः; धर्म्यनिर्णयप्रशंसा, अधर्म्यनिर्णयदोषः;
शूद्रो निर्णये नाधिकारी; तत्तद्वर्गे तद्वर्गीयशिष्टाः प्रमाणम् ; । अन्यायवादिविश्वासघातकोत्कोचजीविसभ्यदण्डः व्यवहार
सभ्येन अधर्म्यदर्शनं न कर्तव्यम् . अग्निपुराणम्निर्णयेऽमधिकारिणः; अरण्यचरसैनिकवाणिजां न्याय
राजा प्राविवाकः; तत्सहकारिणः ब्राह्मणाः; राज्ञा स्वस्थानम् ; कुलश्रेणिगणनियुक्ताध्यक्षराज्ञामुत्तरोत्तरं प्रामाण्ये
स्थाने ब्राह्मणो वा नियोज्यः. शुक्रनीति:-सर्ववर्णीयो बलवत्वम् ; तपस्विमायायोगविदां कार्यनिर्णायकाः; गणकलेखको सभायां नियोज्यौः आह्वानार्थ
राजा प्राविवाकः, सभ्याः तद्वर्णजाः प्रशस्ताः, तद्वपुरुषो नियोज्यः. भृगुः-पञ्चदश व्यवहारसभाः,
जो वा प्राड्विवाकः; सर्वजातीयाः सभ्या भवितुमर्हन्ति; कात्यायनः-व्यवहारसभालक्षणम् ; राजा प्राड्- अपक्षपातेन निर्णयः कार्यः. षट्त्रिंशन्मतम्-पाषण्डविवाकः, तत्सहकारिणो मन्त्रिणो ब्राह्मणाश्चः कीदृशाः नेगमादिसंज्ञा. मानसोल्लासः-राजा प्राइविवाकः सभ्या राज्ञा नियोज्याः; वणिजां व्यवहारसभायां तत्सहकारिणो ब्राह्मणाः; अपक्षपातेन निर्णेयम्; राज्ञा नियोजनम् ; गणकलेखकराजपूरुषनियोजनम् : राज्ञा कीदृशाः सभ्याः नियोज्याः; सभ्यसंख्या; नियुक्तेनानिस्वस्थाने ब्राह्मणः प्राइविवाको नियोज्यः; ब्राह्मणाभावे युक्तेनापि वा धर्म्यमेव वक्तव्यम् । वैश्याः सभ्यत्वेन क्षत्रियवैश्यौ नियोज्यौ, न शूद्रः; प्राइविवाकपदनिरुक्तिः नियोज्याः; राज्ञा स्वस्थाने ब्राह्मणो नियोज्यः, वदभावे कीदृशाः सभ्या राज्ञा नियोज्याः; असम्यनिर्णये सभ्यः क्षत्रियः, तदभावे वैश्यः, न तु कदापि शूद्रः; प्राड्विवाक''दण्डःसभ्यैर्धर्मार्थसहितं वचो वक्तव्यम् ; अन्याय- पदनिरुक्तिः शास्त्रविरोधिनिर्णये सभ्यदण्डः... .