SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ व्यवहारमातृकाया विषयानुक्रमणिका व्यवहारस्वरूपम् गणाः वाताश्च; वादिप्रतिवादिनौ; प्राविवाकः; सभा व्यवहारसभा; प्राविवाकः; व्यवहारसभा; वादिप्रतिवा. [पृ. १-१९] दिनौ; व्यवहारसभा; व्यवहारसभाया उत्पत्तिः, व्यवहारवेदाः-व्यवहारधर्मोत्पत्तिः, गौतमः--व्यवहारो सभा;प्राविवाकः; व्यवहारसभा. गौतमः-सभाङ्गानि त्पत्तिः. विष्णुः--व्यवहारोत्पत्ति:. महाभारतम्-- प्राड्विवाकः; कीदृशः प्राविवाको न्यायेऽधिकृतः. व्यवहारलक्षणप्रयोज़नस्वरूपाणि; दण्डप्रशंसा; व्यवहारो आपस्तम्बः- बहवो न्यायनिर्णेतारः. वसिष्ठःत्पत्तिः. नारदः--व्यवहारोत्पत्तिस्तत्प्रयोजनं च. बृह राजमन्त्री प्राड्विवाको भवति, तस्य अपक्षपातादिविधिः स्पतिः-व्यवहारोत्पत्तिः. कात्यायनः-व्यवहार नियुक्तानियुक्तसभ्यर्धर्मनिर्णयः शास्त्रानुसारेण वक्तव्यः, लक्षणम् ; व्यवहारपदनिरुक्तिः, व्यवहारोत्पत्तिः [वृक्ष विष्णुः- राजा ब्राह्मणो वा प्राड्विवाको भवति रूपकम्]. हारीतः-व्यवहारलक्षणम् ; व्यवहारस्वरूपम् कीदृशाः सभ्या नियोज्याः; उत्कोचजीविसभ्यदण्डा. [वृक्षरूपकम् ]. शुक्रनीतिः-व्यवहारलक्षणम्, संग्रह शंखः-सभाया दिगादिनियमः. शंखलिखितौकारः-ध्यवहारलक्षणम्. निबन्धकाराणां व्यवहार गणादीनां न्यायनिर्णेतारः. महाभारतम्-बहवो लक्षणम्. न्यायनिर्णेतारो नियोज्या नैक एव; सत्सभा. व्यवहारसंबन्धिविविधविभागसंकलनम् लक्षणम्. कौटिलीयमर्थशास्त्रम्- उच्चावचेषु जनकौटिलीयमर्थशास्त्रम्--व्यवहारपदानि. मनुः-- पदस्थानेषु न्यायनिर्णतारस्त्रयस्त्रयोऽमात्याः; प्राविवाकव्यबहारपदानि. याज्ञवल्क्यः - व्यवहारपादाः, सभ्यलेखकप्रमादेषु दण्डविधिः. मनुः-प्राशिवाक: नारदः-सोत्तरानुत्तरव्यवहारी; व्यवहारसंबन्धिविविध सर्ववर्णीयो राजा भवति, तत्सहकारिणो मन्त्रिणः ब्राझविभागाः; निर्णयपादाः; सामाधुपायाः; वर्णाश्रमहितकारी नाश्च भवन्ति; राज्ञा सविनयेन सभाप्रवेशः कर्तव्यः; व्यवहारः; व्यवहारसंबन्धिजनाः; व्यवहारफलानि, अष्टा- | कार्यदर्शनकाले आसनपाणिव्यापारादिनियमः राज्ञा ङ्गानि व्यवहारस्य; व्यवहारपदानि; अष्टादशपदावान्तर- | स्वस्थाने ब्राह्मणः प्राड्विवाको नियोज्यः; न्यायभेदाः; व्यवहारयोनित्रयम् । अभियोगो द्विधा; व्यवहार-दर्शने सहकारिणस्त्रयः सभ्या:; विहितसभास्तुतिः; शुद्रो पक्षद्वयम्. बृहस्पतिः-व्यवहारपादाः; व्यवहारपदानि. न्यायनिर्णये नाधिकारी किन्तु क्षत्रियादयो द्विजा एव; कात्यायन:-व्यवहारपदावान्तरभेदाः; व्यवहारपादाः. प्राड्विवाकसभ्यैर्धर्म्य एव निर्णयः कार्यः; सभायां तूष्णीपितामहः-सोत्तरानुत्तरव्यवहारौ. उशना–व्यव भावे विपरीतोक्तौ वा दोषः, अधर्म्यनिर्णये दोषः, धर्महारपदानि. स्मृत्यन्तरम्-व्यवहारपादाः, अग्नि महिमा; अधर्म्यनिर्णये दोषभागिनः; धर्म्यनिर्णये शुभपुराणम्-व्यवहारपदानि. शुक्रनीतिः-व्यवहार फलम् ; आश्रमिद्विजानां कार्याणि तच्छिष्टैनिर्णयानि, पादाः; अभियोगो द्विधा. मानसोल्लासः–व्यवहार तत्संमतौ राज्ञा.वाल्मीकिरामायणम्-सत्सभालक्षणम्. पदानि; अभियोगो द्विधा. याज्ञवल्क्यः --राजा प्राविवाकः,ब्राह्मणाः सहकारिणः; सभा धर्मशास्त्रानुसारी व्यवहारनिर्णयः कर्तव्यः; राज्ञा कीदृशाः [पृ. २०-६६] कति च सभ्या नियोज्याः; राज्ञा स्वस्थाने ब्राह्मणः वेदाः- व्यवहारसभा; राजा प्राविवाकः; सभा; | प्राड्विवाको नियोज्यः; शास्त्रविरुद्धनिर्णेतूसभ्यदण्डः;
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy