SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका वल्क्यः --कीदृशाः कियन्तश्च. साक्षिणो भवन्ति; असा- | प्रश्नविधिः; सत्यप्रशंसाऽनृतनिन्दा च; साक्ष्यविषयः; क्षिणः; उक्तासाक्षित्वप्रतिप्रसवः;साक्षिप्रश्नविधिः; साक्ष्यम- समवायसाक्षित्वं पृथक् साक्षित्वं च; देशकालादिनियमअवतो दण्डः; साक्षिद्वेधे बहुत्वगुणाधिक्यादि निर्णायकम् । युक्तः साक्ष्योक्तिविधिः साक्ष्यविषयश्च; साक्ष्यक्तिपरीक्षा प्रतिज्ञाद्यनुगुणाननुगुणसाक्ष्युक्त्यधीनौ जयपराजयो; अनु- दुष्टसाक्षिदण्डः; कूटसाक्षिलिङ्गम्. पितामहःगुणाननुगुणसाक्षिणां कूटसाक्षिणः कथं ज्ञेयाः; कोट- साक्षिणः साक्ष्यं च परीक्ष्यम् : अनृतोक्तिफलम्. साक्ष्यदण्डः; कूटकृद्ब्राह्मणदण्डः; पूर्वाङ्गीकृतसाक्ष्यस्य | उशना–साहसादौ असाक्ष्यापवादः; अनृतोक्तफलम्. तदपह्नवे दण्डः; साक्षिणां सत्यवचनापवादविषयः, | प्रजापतिः-साक्षिप्रकाराः; असाक्षिणः, हारीतःतादृशानृतोक्तिप्रायश्चित्तम् . नारदः-विवादे साक्षिभ्यो | साक्षित्वयोग्यतायाः कालमर्यादा. व्यासः-साक्षिणः निर्णयः; साक्षिनिरुक्तिः; एकादशप्रकाराः साक्षिणो | कीदृशा भवन्ति; साहसादौ असाक्षित्वापवादः; भवन्ति; पञ्च कृतसाक्षिणः, षड् अकृतसाक्षिणः | साक्षिप्रकाराः; दिव्यापेक्षया साक्षिणः वरीयस्त्वम् । कीदृशाः कियन्तश्च साक्षिणो भवन्ति; वर्णादिभेदेन | साक्षिपरीक्षा; साक्षिप्रश्नविधिः; सत्यप्रशंसा; अनृतसाक्षिभेदः; उत्तरसाक्षिणः कदा प्रमाणम् ; लिखित- निन्दा; कीदृशं साक्ष्यं साध्यपर्याप्तम्. उतथ्यःसाक्षिणो विशेषः: साक्षिविशेषाणां भद्रत्वकाल मर्यादा; अनृतनिन्दा. कण्वः-कूटसाक्षिलिङ्गम् . स्मृत्यन्तरम् पञ्चविधा असाक्षिणः; बचनादसाक्षिणः; दोषादसाक्षिणः; विषयविशेषे साक्षिणः; कूटसाक्षिलिङ्गम् अनिर्दिष्टभेदादसाक्षिणः; स्वयमुक्तरसाक्षी;, मृतान्तरोऽसाक्षी; कर्तृकवचनम्-असाक्षिणः. शुक्रनीति:-साक्षिमुमूर्षुश्रावितस्य साक्षित्वम्। कीदृशाः साक्षित्वं निरुक्तिः; साक्षिभेदाः; । असाक्षिणः, साक्षित्वानङ्गीनाहन्ति; विषयविशेषे उक्तासाक्षित्वप्रतिप्रसवः; कारे दण्डः; साक्षिप्रश्नविषिः. संग्रहकारः-कियन्तः उक्तविषयविशेषे बालादीनां तु नैव साक्षित्वम् ; उभया- साक्षिणः कर्तव्याः; असाक्षिभेदाः; असाक्षित्वापवाद:. नुमत एकोऽपि साक्षित्वमर्हति; कौटसाक्ष्यलिङ्गानि, पूर्व साक्षित्वमभ्युपगम्य पुनर्निह्नवे दोषः; साक्षिणो भेदे वादहानिः; साक्षिप्रश्नविधिः; अनृतोक्तिफलम् ; विषय [पृ. ३४८-३८०] विशेषणानृतोक्तिदोषतारतम्यम् ; सत्योक्तिप्रशंसाऽनृतोक्ति- | वसिष्ठः-लेख्यप्रकाराः तल्लक्षणानि च. निन्दा चः साक्षिसाक्ष्यशोधनक्रमः: साक्षिद्वैधे बहत्व- | विष्णुः-लेख्यप्रकाराः तलक्षणानि च; प्रमाणमगुणाधिक्यादि निर्णायकम् ; विरुद्धसाक्षिसाम्ये साक्ष्यम- प्रमाणं च लेख्यम् ; लेख्यपरीक्षा. याज्ञवल्क्यः -- प्रमाणम् ; साक्षरहितो वादी पराजीयते; साक्ष्यस्य राजकृतदानलेख्यविधिः, तल्लेख्यस्वरूपम्। ऋणपत्रादिपरीक्षा. बृहस्पतिः-द्वादशविधाः साक्षिणः; फियन्तः । लेखविधिः; प्रमाणमप्रमाणं च लेख्यम् ; पूर्वलेख्यहानिसाक्षिणो ग्राहयाः; कीदृशाः साक्षित्वमर्हन्ति, कीदृशाश्च संभवे तत्तुल्यलेख्यकरणम् ; लेख्यपरीक्षा; ऋणापाकरणनाहन्ति; साक्षिसाक्ष्यशोधनक्रमः; लेख्यसाक्षिशुद्धावेव | संबन्धी उपगतादिविधिः. नारदः-लेख्यप्रकाराः कार्यसिद्धिः; साक्ष्याप्रदाने दण्डविधिः; साक्षिप्रश्नविधिः; तल्लक्षणानि च प्रमाणमप्रमाणं च लेख्यम् ; लेख्यपरीक्षा. सत्यप्रशंसा; अनृतनिन्दा; साक्ष्योक्तिविधिः; सत्योक्त्य- बृहस्पतिः-लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा. पवादः; कीदृशसाक्ष्योक्तो जयः; साक्षिद्वैधे बहुत्वगुणा- कात्यायना-लेखविधिः, लेख्यप्रकाराः तल्लक्षणानि धिक्यादिना निर्णयः, कात्यायनः--साक्षिप्रकाराः च; लेख्यपरीक्षा. पितामहः-प्रमाणलेख्यं क्रयपत्रं च. तलक्षणानि च; साक्षिविशेषविषयाः असाक्षित्वनिमित्तानिः प्रजापतिः-लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा: साक्षिणः कुत्र परीक्ष्याः कत्र नः साक्ष्यादिप्रमाणपरीक्षा; लेखकूटत्वे सति द्वियं प्रमाणम्. हारीतः-संधिपत्र' साक्षिणः सद्यः प्रष्टव्याः; साक्षिभ्यः कालो देयः, साक्षि- लक्षणम्; लेख्यपरीक्षा. व्यासः-लेख्यप्रकाराः तल्लक्ष लेख्यम्
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy