SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४३८ व्यवहारकाण्डम् यो' देशान्तरं सप्तपदसंहितमित्यादिस्मृत्यन्तरान्निपुण- न ह्यनेनेदं भवतीत्यागमस्य विषयः । कथं तर्हि यागात् तोऽन्वेष्यम् । पारम्पर्यप्रसिद्धेश्चैतदेवोच्यते । अप्सु जले स्वर्ग इति ? स्वर्गकामस्य कर्तव्यतोपदेशात् असाधनत्वे निमज्जयेत् प्राड्विवाक इत्यर्थः । पुत्रदारशिरांसि च तद्व्याघाताद् यागादेः साधनत्वमवगम्य यागात् स्पर्शयेत् पुत्रस्य दारस्य शिरः स्पर्शयेत् , हस्तेन स्वर्ग इत्युच्यते । अत्रापि तर्हि प्रायश्चित्तवत् संशोधशपथाधिकाराद्वाचा च । शपथस्यैवंरूपत्वादित्युक्तम् । नार्थो दिव्योपदेशः स्यात् ? सत्यं ; यद्यनुष्ठानमात्रोपपृथगेकैकस्य । मेधा. । देशः स्यात् । इह तु तप्तायःपिण्डेनादग्धस्यापरं निर्दोष(२) कार्यगुरुत्वापेक्षया च अग्निमिति । अग्निवर्ण त्वज्ञापनमुक्तम् । तदपेशलमिव स्यात् । उच्यते । द्वे ह्यते सुवर्णादिपिण्डं शूद्रमश्वत्थपत्रावृतहस्तं याज्ञवल्क्यायु- चोदने । स्तेयादिशङ्कितस्य अभ्युपगच्छतः प्रायश्चित्तक्त्येतिकर्तव्यतया सप्तपदानि भावयेत् । अप्सु वा | राजदण्डादिप्रसङ्गः। अनभ्युपगमे तु धटाद्यनुष्ठानमिति । गृहीत्वान्तर्जलं विशेदित्येवमादि तदेतद्युक्त्येतिकर्तव्य- अत्र चोर्ध्वगमनादौ सत्यदुष्टव्यवहारः कार्य इति । तयैव निमज्जयेत् । अथवा पुत्राणां दाराणां च एतस्य अतश्चार्थादिदमापद्येत-ऊर्ध्वगमनाद् विना न शुद्धिशपे इत्येवं पृथगेकैकस्य शिरांसि स्पर्शयेत् । गोरा. | रिति । अत एवोपलभ्यव्यञ्जकाभावेऽपि शपथाद्यनुष्ठान (३) शपथेन द्रव्यालामे परीक्षणमेवोचितमित्याह- मात्रादेवादुष्टव्यवहारसिद्धिः । तस्य त्वामुष्मिको दोषः. अग्निमिति । एनं अधमर्णत्वेन संभाव्यमानम् । स्थित एव । तथा चोक्तम्-'दिव्यानीह विशुद्धये' इति। पृथगिति पदं व्यवहारस्य गुरुलघुतया विकल्प. इहैव नामुत्रेत्यर्थः । कुहकादिप्रतिबन्धेऽपि तर्हि शुद्धिसूचनार्थम् । मच, । प्रसङ्गः ? न, प्रतिषेधात् । यथाह बृहस्पतिः-'त्रिरात्रं (४) स्पर्शनं च दक्षिणकरेण कुर्यात् । तथा च पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । निरुद्धं चारयेत् तत्र कात्यायनः-- 'यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते । कुहकाशङ्कया नृपः' इति ॥ अतः कुहकादिरहित दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः॥ व्यप्र.२२० एवोर्ध्वगमनादौ शुद्धव्यवहारः, कुहकादिभावाशङ्कायां (५) शद्र सच्छुद्रमसच्छद्रं प्रत्याह- 'अमिं वा वा दैवराजकव्यसनानुत्पत्तौ । पारमार्थिक्यौ तु शुद्धयहारयेदिति । वृत्तापेक्षया विकल्पः। नन्द. शुद्धी कोपयुज्यते । अतो वेदमूलत्वमविरुद्धम् । तथा यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च। चाम्नायश्छान्दोग्यः-'पुरुषं सोम्योत हस्तगृहीतमानन चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः॥ यन्त्यपहार्षीत् स्तेयमकार्षीत् । परशुमस्मै तपतेति । स (१) 'न चार्तिमृच्छति क्षिप्रमित्येतत् पूर्वेणादा- यदि तस्य कर्ता भवति तत एवात्मानमनृतं कुरुते । सोऽ हादिना समुच्चीयते। चशब्दसामर्थ्याच्च ललाटस्वेदाद्यपि। नृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । कुहकादिप्रतिबन्धेनाप्यदाहादिसंभवः ,अतो 'न चार्ति- स दह्यते । अथ हन्यते । अथ यद्यकर्ता भवति तत मृच्छतीति द्वितीयव्यञ्जकोपादानमविरुद्धम् । नन्वियं एव सत्यमात्मानं कुरुते । स सत्याभिसन्धः सत्येनात्मानदिव्यस्मृतिरव्यक्तमूलेव लक्ष्यते, यतो न प्रत्यक्षादेरयं मन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स न दह्यते । अथ विषयः, दिव्याभिधानादेव । अकार्यत्वाच्च नागमस्य । मुच्यते' इति । एवमादीन्यन्यान्यपि तुलादिदिव्यप्रयोग* मवि., ममु. गोरागतम् । मूलान्यन्विष्योदाहरणीयानि । अत्र च शङ्कितस्य.परशु(१) मस्मृ.८।११५; विश्व.२।११७; मिता.२।११३ ग्रहणेनादग्धस्य मोचनमदुष्टव्यवहारकरणं च विधीयते। उत्त. व्यक.९८ शङ्खलिखितौ; स्मृच.११७ थे (थैः) उत्त.; अन्यत्तु दाहादिप्राप्तमनूद्यते । अतोऽप्युक्तप्रकारं वेदमूल स्मृसा.११८ यन्ति च (यन्त्यपि) न चा (नैवा); सवि.२१७ त्वमविरुद्धम् । अस्तु वा श्रवणानुसार्येव वैदिकत्वम् । थे (थैः) उत्त.; चन्द्र.१६४ मृ (मि); व्यप्र.२२०; व्यउ. स्वरूपेऽप्येवमादौ प्रामाण्यमुपनिषद्वाक्यानामिवाविरुद्ध७१; विता.२७१ थे (थैः) उत्त. राकौ.४४० उत्त.; प्रका. मेव । यथा चैतदेवं तथा वक्ष्यामः । एवं सति व्यासाद्युक्ते-- ७४ थे (थैः) उत्त.; समु.६५ च (यम्) थे (थैः). १प्र. २ र्शय ह. तिहासदर्शनानुसारेण अधिष्ठातृत्वेन तुलाद्यन्तर्गतलोक
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy