SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ विव्यम् - शपथः संपादकेन्धनाथै ब्राह्मणगवादिप्राणरक्षार्थे च नृथा | शपथैरपि न पापं भवतीत्यर्थः । बीमि. २।११३ सेत्वेन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोवीजका नैवैश्यं शूद्रं सर्वैस्तु पातकैः + ॥ (१) 'ननु च यद्यहमेवं कुर्या तदिदमनिष्टमानुयामिति संकीर्तनक्रिया शपथः । तं यः कारयेत् स शापयेदित्युच्यते । तत्र शब्द एव किन्तु तदर्थप्रति पादितकरणम् । ननु सत्यस्वरूपप्रधान एवायं सत्यशब्दः सत्यम्, सत्यशब्देन शापयेत् सत्यशब्दश्चैवं शापनकरणे भवति यदि यः शाप्यते स एवं वाच्यते 'सत्येन शपे सत्यादिनिबन्धनोऽयं धर्मो वा मे निष्फलः स्वादिति । एवं वाहनायुधानामपि करणत्वम् । क्षेत्रियो वाहनायुधैः, एतैरात्मानं शपे एतानि वा मे निष्फलानि स्युरिति । गोवीजकाञ्चनानि वैश्यो हस्तेन स्पर्श यित्वाऽभिशपेदेतानि वा मे निष्फलानि स्पैरिति पूर्व यत् शूद्रं सर्वैस्तु पातके वक्ष्यमाणानि पातकानि मे खुरिति शूद्रो वाच्यते । मेधा. (२) ब्राह्मणं वादिनं सत्पशब्दोच्चारणेन शापयेत् । . क्षत्रियं च वाहनायुधं निष्फलं स्यादित्येवम् । वैश्यं च गोबीजकाञ्चनादीनि ते निष्फलानि स्युरिति । शूद्रं सर्वाणि ते पातकानि स्युरित्येवम् । *गोरा. (२) ब्राह्मणं अन्यथा नः सत्यं ते नश्यतीति शापयेत् । Xमिता.२।७३ + दित. व्यासवानं अशु * व्यप्र. (पृ. १२६) गोरागतम् । व्यप्र. (पृ. १७५) स्मृचगतम् । व्यउ. (पृ. ४९ ) गोरागतं मितागतं च । व्यउ. (१.०१) मेवागतम् x शेषं नोरागतम् । ४३७ +मवि (४) एतच्च लघुकायें । (५) अस्यार्थः यही स्वां तदा सत्याभिधानधर्मो मम निष्फलः स्यादिति शपथकारणं. ब्राह्मणं वाचयेत् । एवं क्षत्रियादीन् । सत्याभिधानचमाः 1. मम निष्फलः स्यादित्यस्य स्थाने वाहनायुधानि ममः निष्फलानि खुरिति क्षत्रिये, गोबीजकाञ्चनानि मम् निष्फलानि स्युरिति वैश्ये, सर्वाणि पातकानि मम खुरिति शूद्रे विशेष इति । समु. ५०. [१] (न... वाच्यते ० ). २ बाहनानां च पतेरात्मानं पत नवा निष्फखुरिति ० ).. स्मृच. १०० (६) सत्येन शापयेद् यद्येतन्मया कृतं तदा सत्याति-क्रमजन्यपापभागदं स्यामिति वादयेत् । वाहनायुधैरि-त्यत्रापि यदेतन्मया कृतं तदेतानि वाहनान्यायुधानि वा मम निष्फलानि भवन्तु इति वादयेदित्यर्थः । एवमन्य-: त्रापि । हलायुधस्तु ब्राह्मणेन मया कृतं न वा कृतमिसुच्चार्य सत्यमिति वक्तव्यम् । क्षत्रियेण तु वाहनमायुधं वा स्पष्टव्यम्। वैश्येन तु गोबीजकाञ्चनानामन्यतमं स्पष्टव्यम् । शूद्रेण तु सर्वमेतत् कर्तव्यम् । पातकंशब्दमात्र पूर्वीकपधानामेव विशेषणं तेषां वृथाकृतानां पातकहेतुत्वादिति व्याख्यातवानिति । पचि. ९१ (७) सत्येन शापयेद्विप्रमिति अपकृष्टब्राह्मणविषयम् । उत्कृस्य गीतमेन धपधनिषेवात् इति रत्नाकरः । चन्द्र, १४६ (८) ब्रह्मन्न इत्यादिवाक्योक्तैः पातकैरेतानि पातकानि ते स्युरिति शूद्रं शापयेदित्यनुषज्यते । मच. अग्निं वाऽऽहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाऽप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ (१) अग्निमाहारयेदेनं हस्तेनाश्वत्थवर्णव्यवहितेन ततो । + शेषं गोरागतम् । स्वपक्षः स्मृचवत् । व्यत. व्याख्यानं हलायुधपक्षवत्। वीमि व्यचिगतम् । (१) मस्मृ. ८|११३३ मिता. २२७३, २।११३३ व्यक. ९८१ भा. १३ १४; गौमि. १३/१३ स्मृच.१००: २३.१ पू. मा. १९१६.२।७३ () चतुर्थपादं विना दीक ४२; स्मृसा. ११४; व्यचि . ९१ (= ); नृप्र. १०; व्यत. २२८; दि. ६११० सवि. १५५-१५६ ( ) २१७ पात (भेद) विष्णुः २२५ पू.चन्द्र. १४५ सी.८१ यीमि. २२११३। व्यप्र. १२६, १७५, २२० व्यउ.४९, ७१३ व्यम. १९,३८३ (१) मस्मृ.८।११४; अप. २।९५ चैनं (वैनं) शिरां (शिर) पृथक् (दृढम् ); व्यक. ९८३ स्मृसा. ११४ प्येनं (प्येवं) उत्त; व्यचि . ९१ ( = ) वा (चा) उत्त; व्यत. २२८ स्मृसावत् उत्त दिव६११ उ. वि. २७६ ) रख वाइये विता.१६९,२७१; राकौ.४०३ : ४४० क्षत्रियं (क्षितिपं); (रानवाप्यै) उत्त; व्यसौ. ८९ वा (चा) उत्त; वामि २।११३ प्येनं (प्येषां) उत्त; व्यप्र. १७१ : २२० उत्त; समु. ५० वा (चा) उत्त: ५४ पू. १ तयो:. >
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy