________________
व्यवहारकाण्डम्
यस्माद्देवैः प्रयुक्तानि दुष्करेऽर्थे मनीषिभिः। कामये, प्राणेश्वरी मे त्वमित्याद्यः । यत्तु संप्रयुज्यस्व मया, परस्परविशुध्द्यर्थ तस्मादिव्यानि नामतः ॥ . इदं त्वया देयं दास्य' इति, तत्र भवत्येव दोषो वृथाने वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः। शपथे । विषयसप्तमी चेयं, न निमित्तसप्तमी । तेन वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ यस्यामेवैकाकिन्यां यथाप्यते. तत्रोक्तरूपशपथे ने दोषः।
(१) मिथ्याशपथे फलाख्यानमेतत् । वृथाऽन्यथा- निमित्तसप्तम्यां तु निमित्ते परद्रव्यापहारे दोषः स्यात् । ऽसत्यमिति यावत् । तत्रापह्रियमाणसुवर्णादिद्रव्यजात्य- अतश्च 'कामाद्दशगुणं पूर्व' इत्यादिकं दण्डविधानं पेक्षोऽनृतशपथदोषोऽन्यथाशपथे स्वल्पे, गरीयसि तु कार्ये न युज्यते, तथापि स हि निमित्तान्तरकृते विवादतो गौरवादधिकतरो दोषोऽस्त्येव । प्रेत्य नाशो नरकमिह वृथाशपथे दोषः । एवं सर्वत्र । विवाहेषु, न त्वयाऽन्या महदयशः । प्रेमाणान्तरे तु ज्ञाते राजदण्डः। +मेधा. | वोढव्या न वाऽन्यो वोढव्य इति अन्यस्यापि सुहृदादे. (२) अत्र शपथानामपि दिव्यत्वादुपवासादि- विवाहार्थमेवंविधमनृतमदोषः । न पुनर्जात्यपह्नवादी। साधारणदिव्यविधिरत्रातिदेष्टव्यः । यत्तु स्मृतितत्त्वव्यव- गवां भक्ष्ये, गवां यवस सिद्धयर्थ न मयाऽपहृतं न मयाहारचिन्तामणिकाराभ्यां शपथानां दिव्यभेदेऽनुपन्या- ऽपहर्तव्यं, परस्य चातत्संबन्धिभिर्युक्तस्य वृथासाक्ष्ये शपसाद्धटादिमध्ये परिगणनाभावाच्च न दिव्येतिकर्तव्यताया मानस्य न दोषः । एवमिन्धने । ब्राह्मणानामभ्युपपत्तिअतिदेश इत्युक्तं , तदप्यसत् । पूर्वनारदादिवचनैः रनुग्रहः । सर्ववर्णानुग्रहेऽनुज्ञातमेव । किमिह पुनर्वचनेन। शपथानामपि दिव्यत्वस्योक्तत्वात् , घटादिपरिगणन- केचिदाहुः । शपथो ब्राह्मणेऽनुज्ञायते । शूद्रादिषु त्वनृतवाक्यस्योपलक्षणत्वेन व्याख्यातत्वाच्च । किं च त्वदुक्त
मेव । तच्च तद्धि सत्याद् विशिष्यते' इति वचनात् दिव्यलक्षणस्यापि सत्वाच्च त्वयापि तेषां दिव्यत्वमङ्गी
नैतदनृतम् । अतो न तत्र प्रतिषेधः। प्रतिषेधो ह्यसौ कर्तव्यम् । अन्यथा तल्लक्षणमव्याप्तं स्यात् । तस्मात्
वृथापिंथस्य । पूर्वेण प्रतिषिद्धस्य प्रतिप्रसवशास्त्रमेतत् , शपथानामपि दिव्यत्वादस्त्येव दिव्यधर्मातिदेश इत्यलम्।
सर्ववर्णानुग्रहे शपमानस्य न दोषः । किमर्थ तहीदम् ।
व्यप्र.२२१ उच्यते । तत्र वधात् परित्राणमुक्तं सर्ववर्णविषयम् कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने। अभ्युपपत्तिस्तु ब्राह्मणस्यैव । सा हि धनलाभादिना ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम ॥ संभवति । सर्वत्र खपरसंबन्धिनीषु क्रियास्वेवंविधासु
(१) कामः प्रीतिविशेषो विशिष्टेन्द्रियस्पर्शजन्यः, स शपथाभ्यनुज्ञानमुपायान्तरेण तत्सिध्यसंभव एव द्रष्टव्यम्। यासु भवति पुरुषस्य, ताः कामिन्यो भावेश्यादयः ।
मेधा. तत्र यः शपथः कामसिद्धयर्थो, यथा --'नाहमन्यां (२) बहुभार्यस्य नान्यामहं कामये, त्वं मे प्राणेश्वरी
त्येवं, विवाहविषये --न च त्वयाऽन्या वोढव्या + गोरा., ममु. मेधागतम् ।
इत्येवंविधे, गवार्थ घासापहारे वा असंभवदुपायान्तरे, (१) शुनी.१।७२५-७२६ रे ...भिः (रार्थे महात्मभिः) एवं शास्त्रिताग्निहोमार्थचर्वपहारे, ब्राह्मणरक्षायां च नाम (वाप्य); अप.२।९५; व्यप्र.१७१ दुष्क...भिः (पुष्क
धनदानादिविषयायां मिथ्याशपथे पातकं न भवति । राथें महात्मभिः). (२) मस्मृ.८।१११; व्यक.९८; स्मृसा.
*गोरा. ११८ शपथं (शपथान् ) च न (विन); व्यचि.९२, व्यत.
(३) कामिनीष्विति । रहसि कामिनीसंतोषार्थ, २२९;व्यसौ.९०वीमि.२।११३थं(थान् )उत्त.व्यप्र.२२१ बाल.२।११३; समु.५० कुर्वन् (कृत्वा). (३) मस्मृ.८११२;
विवाहेषु स्त्रीभिः पत्यर्थ, गोग्रासार्थ, नित्याहृतिव्यक.९८ स्मृसा.११९ भक्ष्ये (भुक्ते) शपथे (शपथैः); व्यचि.
* मवि., ममु., व्यचि., मच., भाच. गोरागतम् । ९२ स्मृसावत् ; व्यत.२२९; व्यसौ.९० स्मृसावत्। वीमि.
१ यन्तु. २ (0). ३+(जनम् ). ४ त्तानन्त. ५ वादोs
स्त्येव वृथाशपथदोष एव. ६ वोढव्येति. ७+(मयाऽपहर्तव्यं). २१११३ स्मृसावत् ; बाल.२।११३; समु.५० भक्ष्ये (भक्ते).
८ न हि. ९ (प्रतिषेधः०). १० पथः पू. ११ सर्वतश्च परसंब१ प्रामाण्यान्तरे त्वज्ञा.
न्धिषु क्रियास्वेवंविधौ सुशपथा.