________________
मच.
दिव्यम्-शपथः इन्द्र उवाच- न मया भगवन् लोभाद्धृतं पुष्करमद्य (३) शपथैनात्मशिरःस्पर्शादिनापि तत्त्वं लम्भयेत् वै। धर्मास्तु श्रोतुकामेन हृतं न क्रोद्भुमर्हसि ॥ प्रापयेत् वादिनम् ।
मवि. धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः ।
(४) लम्भयेत् उत्तरयेत् । आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ (५) शपथो नाम यदीदं मयोक्तमेतदन्यथा चेत् तदिदं गृह्यतां विद्वन् पुष्करं द्विजसत्तम । पातकी स्यामित्यादिवचनम् । यदुक्तमृषिणा-'अद्या अतिक्रमं मे भगवन् क्षन्तुमर्हस्यनिन्दित ॥ | मुरीय यदि यातुधान' इति ।
नन्द, इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् ।
महर्षिभिश्च देवैश्व कार्यार्थ शपथाः कृताः। . जग्राह पुष्करं धीमान् प्रसन्नश्चाभवन् मुनिः ॥
वसिष्ठश्चापि शपथं शेपे पैजवने नृपे॥ ___ कलापशः संघशः । समयं शपथम् । अत्र शपथ- (१) अर्थवादोऽयं पूर्वोक्तस्य शपथविधेः । महर्षिभिः व्याजेन निषिद्धान्युच्यन्ते । शुनः सारमेयान् परिकर्षतु सप्तर्षिप्रभृतिभिः कार्यार्थ संदिग्धकार्यनिर्णयार्थ शपथाः क्रीडाथै मृगयार्थ वा । जयतां युद्धे वादे वा । कक्षाग्नौ कृताः । अस्मिन्नर्थे च भगवतः कृष्णद्वैपायनस्याख्यानतंत्र हि हुतं भस्मीभावमप्राप्य होतुर्दोषकरमित्याशयः । मुदाहर्तव्यम् । विशेषेषु तेष्वपहारितेषु इतरेतरं सप्तर्षयः उदपानप्लवे एककूपैकजीवने । ब्रह्मकुटो वेदराशिस्तस्या शेपिरे । यस्ते हरति पुष्करं स इमां पापकृतो गतिं शुचित्वं दोषः, ऋद्धिमतो गर्वो भवतु । अभोग्या योनि- गच्छेदित्यादि । देवैरिन्द्रप्रभृतिभिः। इन्द्रो ह्यहिल्यां प्रत्यदूषिता । साधयित्वा अन्नं पक्त्वा । विकर्मणा जारजा- भिशस्तः शापभयाद् बहुविधं शपथं चकार । वसिष्ठतेन गर्भादिना । पुष्करार्थ इन्द्रेण स्तैन्यं कृतं मुनिभिः श्चेति पृथङ् निर्देशः प्राधान्यख्यापनार्थः । शपथं कृतशपथाः कृता इत्यर्थः। ह्रियन्तं ह्रियमाणम् । आदत्तं
वानित्यर्थः । उपपदादेव विशेषावगतेः शपतिः करोत्यर्थआत्तम् । प्रत्यवरान् मध्यमान् । पृष्ठमांसानि पृष्ठवाहानां ।
मात्रे वर्तते । यथा यज्ञं यजत इति, स्वपोषं पुष्ट इति, हयवृषभोष्ट्रादीनां मांसानि । भिक्षुः संन्यासी। अतिथि:
तथा शपथं शेपे इति ज्ञेयम् । 'शप उपलम्भने' इति यतिः। गृहसंस्थो गृहवासी । स्वपापकृत् स्वेषु ज्ञातिषु पाप
लिटि प्रथमपुरुषात्मनेपदैकवचने शेपे इति रूपम् । कृत् । गराग्निदानादिना वधकृत् । बालजेन नृकेशजेन
पैजवनो राजा बभूव । तस्मिन् काले विश्वामित्रेणाक्रुष्टो निदानं दोहनकाले गवां पादबन्धनी रज्जुः तेन । नीटी.
मण्डलमध्यगतः कामक्रोधाभ्यां संशोध्यचरणो 'ऽद्या मुरीय
यदि यातुधानोऽस्मी' ति शपथं गृहीतवान् । विश्वामित्रेमनुः असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः।।
णोक्तस्तस्य राज्ञः समक्षमनेनैव तत्पुत्रशतमशितमेष हि
रक्ष इति । ततः स उवाच-अद्यैव म्रिये यदि रक्षः अविन्दस्तत्वतः सत्यं शपथेनाऽपि लम्भयेत् ।।
स्यामिति । आत्मन्यनिष्टाशंसनमत्र शपथः पुत्रदारादि. (१) अविद्यमानाः साक्षिणो येष्वर्थेषु व्यवहारेषु
शिरःस्पर्शने एतदनिष्टाशंसनं शपथो मन्तव्यः । *मेधा. तेऽसाक्षिकाः । तेषु सत्यमजानानो राजा तत्त्वतो लौकिके
(२)महर्षिभिरगस्त्यादिभिर्विशस्तैरन्यैर्देवैश्वेन्द्रादिभिः नानुमानेनापीत्यर्थः । तत्र शपथेनापि वक्ष्यमाणेन दैवे
संदिग्धकार्यनिर्णयार्थ शपथाः कृताः । वसिष्ठोऽपि अनेन नानुमानेन लम्भयेत् जानीयात् । लभिः प्राप्तिवचनोऽपि
पुत्रशतं भक्षितमित्येवं विश्वामित्राऋष्टः पिजवनापत्ये सामर्थ्याजानात्यर्थः।
मेधा.
सुदासे राजनि परिशुद्धयर्थ शपथं चकार । न वृथा शपथं (२) असाक्षिकेष्विति सकलदृष्टप्रमाणाभावार्थम् ।
चकार ।
xगोरा. शपथेनाऽपि इत्यपिशब्देन गत्यन्तराभावात् दिव्यमिति दर्शयति ।
व्यमा.३१६ * मवि. मेधागतम् । ४ ममु. गोरावत् । * ममु., व्यप्र. मेधागतम् ।
(१) मस्मृ.८।११०; व्यक.९७; व्यप्र.२१९ पैज (वै य); - (१) मस्मृ.८।१०९, व्यमा.३१६ मिथो (मिथ्या); अप. बाल.२१११३ व्यप्रवत् . २।९५ अविन्दं (विवदं); व्यप्र.१७१ समु.२५.
१प्तः. २ ऽघासुरो यातु. ३ संशनं,